@001 ##BIBLIOTHECA INDO-TIBETICA SERIES-XXIX## prajñāpāramitāvajracchedikāsūtram ##WITH## prajñāpāramitāvajracchedikātīka ##OF## ācārya kamalaśīla [DD] bhoṭa vidyā saṃsthānam ##Critically edited the Tibetan version and Restored into Sanskrit with Introduction and Indexes by Pema Tenzin, Acharya Supervisor Prof. Ram Shankar Tripathi CENTRAL INSTITUTE OF HIGHER TIBETAN STUDIES SARNATH, VARANASI B.E. 2538 C.E. 1994 @002 BIBLIOTHECA INDO-TIBETICA SERIES-XXIX Chief Editor : Prof. Samdhong Rinpoche First Edition : 550 copies, 1994 Price: Hardback: Rs. 160.00 Paperback: Rs. 110.00 @ Copyright by Central Institute of Higher Tibetan Studies, Sarnath, Varanasi -221007, India, 1994. All rights reserved. Publisher: Central Institute of Higher Tibetan Studies, Sarnath, Varanasi-221007, India. Printed at Khandelwal Offset Printer, Mahmoorganj, Varanasi.## @003 bhoṭa-bhāratī granthamālā- 29 prajñāpāramitāvajracchedikāsūtram evaṃ ācāryakamalaśīlaviracitā ācāryaprajñāpāramitāvajracchedikāṭīkā [DD] bhoṭa vidyā saṃsthānam sampādaka evaṃ punaruddhārakarttā pemā tenajina, ācārya paryavekṡaka pro. rāmaśaṃkara tripāṭhī kendrīya ucca tibbatī śikṡā-saṃsthāna, sāranātha, vārāṇasī buddhābda: 2538 san 1994 ī^ @004 bhoṭa-bhāratī granthamālā- 29 pradhāna sampādaka : pro. samadoṅ rinapoche prathama saṃskaraṇa : 550 pratiyāṃ^, 1994 mūlya : ajilda : rū^ 160.00 sajilda : rū^ 110.00 @ kendriya ucca tibbatī śikṡā saṃsthāna, sāranātha, vārāṇasī - 221007 bhārata, 1994 prakāśana sambandhī sabhī adhikāra surakṡita | prakāśaka : kendriya ucca tibbatī śikṡā saṃsthāna, sāranātha vārāṇasī - 221007 mudraka : khaṇḍelavāla āphseṭa prinṭarsa, mahamūragaṃja, vārāṇasī | @005 viṡayānukramaṇikā viṡaya: prṡṭham prakāśakīya (tibbatī) 1 prakāśakīya (hindī) 2 puro vāk 3-4 viṡayānukramaṇikā 5-6 bhūmikā (tibbatī) 1-21 bhūmikā (hindī) 22-91 śabdasaṃketasūcī 92 saṃskrtagranthapāṭha: (punaruddhrta:) 93-226 maṃgalācaraṇam 95 nidānam 98 upodghāto buddhavaṃśānupacchedaśca 105 pratipattilakṡaṇam 108 pratipattisthānam (aṡṭādaśasthānāni) 110 1. cittotpādasthānam 111 2. pāramitāyogasthānam 121 3. rūpakāyāptikāmatāsthānam 129 4. dharmakāyāptikāmatāsthānam 131 5. bhāvanāviśeṡalābhe’nabhimānasthānam 146 6. buddhotpādārāgatāsthānam 151 7. kṡetraviśuddhipraṇidhānasthānam 152 8. sattvaparipākasthānam 153 9. bāhyaśāstreṡu vyapagatarāgatāsthānam 154 10. sattvabhājanalokayo: piṇḍagrāhaviśīrṇatāyogasthānam 160 11. tathāgatapūjāsatkārasthānam 162 12. kāyacittapariśrāntau vīryavaimukhyānārambhalābhasatkāravirahitatā 162 13. du:khādhivāsanasthānam 168 14. dhyānarasāsvādaviratisthānam 175 15. abhisamayakāle’hamiti vikalpayogasthānam 183 @006 16. avavādaparyeṡaṇam 184 17. abhisamayasthānam 188 18. buddha bhūmiparyeṡaṇam (saptadhā) 190 1. kṡetrapariśuddhisampad 190 2. anuttaradrṡṭipariśuddhisampad 192 3. anuttarajñāna pariśuddhisampad 193 4. prāptapuṇyaskandhādhipatyasampad 195 5. kāyasampad 196 6. vāksampad 197 7. cittasampad (saptadhā) 195 1. smrtyupasthānam 200 2. abhisambodhi: 201 3. mahādharmārthaprajñapti: 203 4. mahāvavādārthaprajñapti: 204 5. dharmakāyaparigrahaṇam 206 6. saṃsāre nirvāṇe cāpratiṡṭhānam 210 7. prasthitipariśuddhi: (trividhā) 216 1. īryāpathena prasthiti: 216 2. bhājanasattvalokādhipatyena prasthiti: 218 3. asaṃkleśena prasthiti: (dvidhā) 223 1. deśanā’saṃkleśa: 223 2. saṃsārāsaṃkleśa: 224 bhoṭapāṭhasya viṡayānukramaṇikā 227 bhoṭagranthapāṭha: 229-416 pariśiṡṭāni : 1. akārādikrameṇa sahāyakagranthānukramaṇī 417 2. akārādikrameṇa granthāgatagadya-padyoddharaṇānāmanukramaṇī 421 3. " " " granthaprayuktaviśiṡṭasaṃskrta-bhoṭaśabdānukramaṇī 424 4. ācāryakamalaśīlakrtānāṃ granthānāmanukramaṇī 447 @007 śabdasaṃketa-sūcī a. ka. = amrtakaṇikā a. ko. = amarakośa: a. ni. = aṃguttara nikāya a. pra. = aṡṭasāhasrikāprajñāpāramitā a. vi. sū. = arthaviniścayasūtram a. vi. sū. ni. = arthaviniścayasūtra-nibandhanam a. a. = abhisamayālaṃkāra: abhi. ko. = abhidharmakośa: ā. ṭī.= ālokaṭīkā ā. ratna. sū. = āryaratnakaraṇḍasūtram kā. da. = kāvyādarśa: ga. vyū. sū. = gaṇḍavyūhasūtram catu. = catustava: ta. saṃ. = tattvasaṃgraha: ta. saṃ. paṃ. = tattvasaṃgrahapañjikā tri. śa. kā. = triśatikāprajñāpāramitākārikāsaptati: triṃ. vi. mā. si. = triṃśikāvijñaptimātratāsiddhi: dharmasaṃgīti = dharmasaṃgītināmamahāyānasūtram nyā. vi.= nyāyabindu: pra. pi. = prajñāpāramitāpiṇḍārtha: pra. vā. = pramāṇavārtikam bo. ca. = bodhicaryāvatāra: bo. ca. paṃ. = bodhicaryāvatārapañjikā bhā. kra. = bhāvanākrama: ma. a. = madhyamakālaṃkāra: ma. ni. = majjhima nikāya ma. vi. = madhyāntavibhaṅga: ma. vi. bhā. = madhyāntavibhaṅgabhāṡyam ma. śā. kā. = madhyamakaśāstrakārikā ma. śā. vr. = madhyamakaśāstravrtti: ma. sū. saṃ. = mahāyānasūtrasaṃgraha: ratna. sū. = ratnameghasūtram ratnā. = ratnāvalī laṃ. sū. = laṃkāvatārasūtram vajra. ṭī. = vajracchedikāprajñāpāramitāṭīkā vajra. sū. = vajracchedikāprajñāpāramitāsūtram vi. magga = viśuddhimagga vi. mā. si. = vijñaptimātratāsiddhi: vyā. yu. = vyākhyāyukti: śi. samu. = śikṡāsamuccaya: śāli. sū. = śālistambasūtram saddharma. pu. sū. = saddharmapuṇḍarīkasūtram samādhi. sū. = samādhirājasūtram sū. a. = sūtrālaṃkāra: ha. kā. sū. = hastikakṡyasūtram @008 āryaprajñāpāramitāvajracchedikāsūtram evaṃ ācāryakamalaśīlaviracitā āryaprajñāpāramitāyā vajracchedikāyā vistrtaṭīkā @095 āryaprajñāpāramitāvajracchedikāsūtram ācāryakamalaśīlaviracitayā āryaprajñāpāramitāyā vajracchedikāyā vistrtaṭīkayā sahitam namo mañjuśriye kumārabhūtāya maṅgalācaraṇam kāya: prasiddha: paridrśyamāno janeṡu sarveṡu sphuṭaṃ tathāpi | svabhāvato vastutayā na prāpto nidarśita: so’pi ca prāptihetu: || phalasya śreṡṭhasya ca nityabhūta- paramasya cāgryasya jinai: samastai: | ataśca traiyadhvikasarvabuddha- prasūṃ namasyāmyaniśaṃ hrdā tām ||1|| @096 alpīyasā’bhyāsabalena yasyā:, mahānti puṇyāni hi sañcinoti | utkhātamūlāni ca pāpakāni, sarvāṇi cāpādayati kṡaṇena || ataśca tasyāścirabhāvanārthaṃ, mārgaṃ pravakṡye svabalānurūpam | gurūpadiṡṭaṃ suparīkṡitaṃ ca matiṃ svakīyāmanuvartayitvā ||2|| tatrādau sūtraṃ vyācikhyāsu: sādhyavasāya(viṡaya-)grahaṇādau śrotr#ṇāmavatāraṇārthaṃ prayojanamāha | na hi prayojanamantareṇa prekṡāvān kvacit pravartate {1. saprayojanasya hi śāstrasya pratyāsa: sādhurbhavati, na niṡprayojanasya | -abhi. ko. (sphuṭārthā) pr. 14, bau. bhā. pra., 1987 |} | tadanantaraṃ prayojanopāyamupadarśīyatumabhidheyastāvad vakṡyate, (yato hi) abhidheyarahitaṃ sūtraṃ daśadāḍimānītyādivākyavanneṡṭaprayojanaṃ sādhayati | tata: saukaryeṇa tadabhidheyagrahaṇārthaṃ piṇḍārtho vakṡyate | tadanantaraṃ samāsārthapratipattaye padārtho’bhidhāsyate | tata: kramasyāvirodhaṃ nidarśayituṃ padānāmanusandhirdarśayiṡyate | tadanantaraṃ pūrvāparayuktivirodhāpanodanāya codakaṃ prati samādhānaṃ vakṡyata ityeva nyāya: | {2. prayojanaṃ sapiṇḍārtha padārtha: sānusaṃdhika: | sacodyaparihāraśca vācya: sūtrārthavādibhi: || drṡṭavyam- vyā. yu., (uddhrtam āloka: pr. 277); dra^- ##T oh: 406 1 Sde-bstan (Sems-tsam, phi. p.30)} tatra vajracchedikā iti sūtrasya nāmadheyam | anenaiva tāvad abhidheya: prayojanaṃ cābhidhīyete | @097 atra dvidhā vajracchedikā | sūkṡmakleśajñeyāvaraṇāni vajravaddurbhedyāni, teṡāṃ chedanāt | etenāsya (granthasya) āvaraṇadvayaprahāṇaṃ tāvat prayojanaṃ nirdiṡṭam | athavā chedanaṃ hi vajrākārasādrśyena vajravaditi | vajrasya hi ubhe śikhare sthūle madhyaṃ ca sūkṡmam | tathaiveyaṃ prajñāpāramitā’pyādāvadhimukticaryābhūmim{1. evaṃ krtadharmapravicaya: samāhitacittaśta sarvadharmanairātmyaṃ... sa eva ānantaryo nāma samādhi: | sarvāścaitā avasthā: drḍhādhimuktito’dhimukticaryābhūmirucyate |} (dr^ āloka:, pr. 301-302.) mithilā saṃskaraṇam, 1960 |} ante ca buddhabhūmiṃ vistareṇa nirdiśati | sūkṡmeṇa tāvanmadhyabhāgena śuddhādhyāśayabhūmiṃ nirdiśati | ata eveyaṃ vajrākāravaditi | {2. dra^-āryabhagavatīprajñāpāramitāvajracchedikā-saptārthaṭīkā, ācārya vasubandhu:, ##Toh: 3816 Sde-bstan (Sher phyin, ‘Ma’. p.)} etena bhūmitritayamasyā: (vajracchedikāyā:) abhidheyo nirdiṡṭa: | piṇḍārthastu saṃkṡepeṇa pañcadhā, tadyathā-nidānam, upodghāta:, buddhavaṃśānupaccheda:, pratipattilakṡaṇam, tatsthānañca | tatra nidānaṃ tu sūtrārambhanimittam, taccāpi evaṃ mayā śrutam{3. dharmasaṃgītisūtre-“evaṃ mayā śrutamiti krtvā bhikṡavo mama dharma: saṃgātavya: tathā sambandhānupūrvī pratipādyā” ityādi | (uddhrtam_ āloka: pr. 270); dra^- ##Toh: 238 Sde-bka (Mdo sde, Zha)##} ityārabhya tena khalu āyuṡmān subhūti: ityetāvatparyantaṃ deśitam | tasya{4. de. ge. saṃskaraṇe “tasmāt” iti pāṭha: |} ca saṅgītikārairātmaprāmāṇyapratipādanāyoktatvāt | evaṃ sūtrāntareṡvapi vācyam | upodghātastāvat pakaraṇena sūtrārthavyutpādanārtha saṃyujyate | aprastutābhidhānena sarvam asamañjasaṃ syāditi tannirākartuṃ sarvatrāpi prakaraṇena yojyam | atha khalvāyuṡmān subhūtirutthāyāsanāt ityādinā tannirdiṡṭam | buddhavaṃśānupacchedo’pi ca tenaiva darśita: | āryasubhūtinā imāṃ prajñāpāramitāṃ buddhavaṃśānupacchedakatvena viditvā yathā buddhavaṃśānupacchedo bhavet tathaivādau saṃsthāpitā | pratipattilakṡaṇaṃ tu bodhisattvayānasamprasthitena kathaṃ sthātavyam ? ityādinā proktam | @098 evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma – tasya pratipattilakṡaṇasya sthānaṃ tāvat kasmin viṡaye bodhisattvena sthātavyam ? pratipattavyam ? cittaṃ pragrahītavyam ? yadetat tattasya sthānamiti | tadapi iha subhūte | bodhisattvayānasamprasthitena evaṃ mayā ityādinārabhya tārakā timiram ityantimagāthā yāvadabhihitam | pratipattilakṡaṇaṃ tasya sthānaṃ cetyetābhyāṃ dvābhyāṃ bodhisattvānāmaśeṡakaraṇīyaparipūrṇatā samprakāśitā, ityeṡa tāvat piṇḍārtha: | nidānam : padārthādayaśceme sāmpratamabhidhīyante- tatra evam{1.tathāgataguhyanirdeśādhikāreṇa sarvathā bhādrakalpikasarvatathāgatānāṃ rūpakāyasaddharmakāyarakṡāyāṃ krtādhikāratvāt vajrapāṇyabhiṡekādau pratyarpitaśāsanatvācca anyeṡāṃ viśeṡavacanābhāvāt aḍakavatīnivāsī daśabhūmīśvaro mahāvajradhara: sarvalokānugrahāya prajñāpāramitāsūtraratnasaṃgītiṃ pratyadhīṡṭavantamāryamaitreyādimahābodhisattvagaṇam evam ityādyāha, iti pūrvācāryā: | anye tu atraiva parīndanāparivarte “yatheyaṃ jambudvīpe prajñāpāramitā pracariṡyati" ityādinā pratyarpitaprajñāpāramitādāryānanda: saṃgītikāra iti manyante | tatra evam iti niścayārthībhidhāyinā svānirūpajñ#nāvadhāritanikhilasūtrārthasyopadarśanapareṇa evametadditi aviparītatvamāha | -dra^ āloka:, pr. 270, mi. saṃ. 1960 |} iti śabdo’bhyupagamādinānārtheṡu drśyate | atra prakaraṇādibalena sannidhāpitārtho grāhya: | ayaṃ hi vakṡyamāṇasaṃkalasūtrārthaṃ vyavasthāpayati | mayā{2. iti ātmavacanena bhagavata: sakāśātsākṡāt śravaṇam | -āloka: pr. 270 |} ityanyavyavacchedena arthasya sākṡācchravaṇaṃ nirdiśyate | ātmanaiva śrutaṃ na śravaṇaparamparāyātamityartha: | śrutam{3. śrotravijñānena anubhavavacasā ca | tathāgatādrte’nyasyaivaṃbhūtasamastadharmādhigamasāmarthya- vaikalyādadhigamābhāva: | etañca padatrayaṃ bhagavadvacanādeva sūtrārambhe nirdiṡṭam | -āloka:, pr. 270; dharmasaṃgītisūtre- evaṃ mayā śrutamiti krtvā bhikṡavo mama dharma: saṃgātavya: | -(uddhrta) āloka:, pr. 270; ##See- Toh: 238 Sde bka (Mdo sde; Zha).} ityadhigamo niṡedhyate | tathāgatād rte nānye svatastathābhūtadharmādhigamavanto bhavanti | etenānāptatvaṃ nirākriyate | ekasmin samaye iti ekasmin kāle, sarvakālamevaṃvidhadharmaratnaśravaṇaṃ durlabhamityākhyātam | @099 yadvā svagataṃ bāhuśrutyamupadarśitam | ekasmin kāle idaṃ śrutamanyadā anyadapi śrutamiti darśyate | atha vā, ekasmin samaye bhagavān viharati sma ityuttareṇa sambadhyate{1. deśāntaravineyārtha tatsthānāṃ tarpaṇāya ca | śrāvakānekavāsārthamanāsaktiṃ ca darśayan || deśānāṃ caityabhāvārtha puṇyārtha caiva dehinām | ityādijñāpanārtha ca buddhaścarati cārikām || -āloka: pr. 271-72 |} | aparimitavineyānāṃ teṡāṃ hitāya anyadā anyatra viharati sma iti pratipādyate{2. ekasmin samaye śrāvastyāṃ viharati sma | anyadā anyatra viharaṇāt | uktaṃ cāṡṭasāhasrikāṭīkāyām ālokābhidhāyām- ekasmin samaye grdhrakūṭe viharati sma ityuttarapadena saṃbadhyate, anyadā anyatra viharaṇāt | -pr. 274} | kleśa-skandha-mrtyu-devaputrarūpāṇāṃ caturṇaṃ mārāṇāṃ bhañjakatvānniruktyā bhagavān iti smaryate{3. kleśakarma tathā janma kleśajñeyāvrtī tathā | yena vaipakṡikā bhagnāsteneha bhagavān smrta: || -āloka:, pr. 272; ##See- Toh: 3997 Sde-bsten (Mdo-hgrel,chi.) page 236;## kleśādikaṃ bhagnavāniti bhagavān | dra^- āloka:, pr, 272} | atha vā aiśvaryādimattvāt ‘bhagavān’ ityucyate{4. tulanīyam- yatraitadguṇamāhātmyaṃ sa buddho bhagavān iti rūpakathanam | tatra sakalapadārthāvabodhena prakrṡṭā buddhirasyeti buddha: | akārapratyayo’tra arśa āderākrtigaṇatvena kārya: | prakrṡṭā ca buddhirnavabhirākārai: - sarvajñajñānena, ayatnajñānena, anupadiṡṭajñānena, savāsanakleśāvaraṇaprahāṇajñānena, nikhilajñeyāvaraṇaprahāṇa- jñānena, sarvākārasarvasattvārthakaraṇaśaktyā, karuṇāsaṃpattyā, akṡayasaṃpattyā, atulatāsaṃpattyā ca | samagraiśvaryādiyogena bhagavān | -āloka:, pr. 352-253; api ca tu^- navabhireva padairyathoktai: sakalaṃ vivakṡitaṃ guṇamāhātmyamabhidyotitam | yatraitad guṇamāhātmyaṃ sa buddho bhagavāniti pradarśanārtham | padānāṃ puna: piṇḍārtha:- bhaṅktvā vibandhaṃ śāstrtvasaṃpadaṃ yāṃ hi yena sa: | yathāgata: śāstrkarma yacca yaiśca parigraha: || -a. vi. sū. ni., pr. 247, ke. pī. jāyasa. saṃskaraṇam, 1971, paṭanā |} | yathoktam{5. buddha bhūmivyākhyānam (uddhrta āloka:, pr. 272, mi. saṃ. 1960) ##T oh: 3997 Sde-bstan (Mdo-hgrel, chi. page 235-36## upalabdhasaṃskrtaślokasya prathamapāda: bhoṭapāṭhāt bhinno’sti | bahavo’tra pāṭhabhedā: saṃskrtagrantheṡūpalabhyante |} – aiśvaryasya samagrasya rūpasya rūpasya yaśasa: śriya: | jñānasyātha prayatnasya ṡṇṇāṃ bhaga iti śruti: || @100 jetavane’nāthapiṇḍadasyārāme mahatā bhikṡusaṃghena sārdham ardhatrayodaśabhirbhikṡuśatai: saṃbahulaiśca bodhisattvairmahāsattvai: | śrāvastī iti śravastestannāmakarṡerāśramatvācchrāvastī nagarī, tayopalakṡito deśaviśeṡo’pi tatsambandhena śrāvastītyucyate | deśoktyā aya deśo’pi caityabhūto’bhidhīyate, tadyathā caityabhūta: sa prthivīpradeśo bhaviṡyati{1. anayaiva hi kauśika prajñāpāramitayā prthivīpradeśa: sattvānāṃ caityabhūta: krto vandanīyo mānanīya: pūjanīyo’rcanīyo’pacāyanīya: satkaraṇīyo gurukaraṇīya:, trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ krto bhaviṡyati tatropagatānāṃ sattvānām | -a. pra. pr. 28; dra^- vajra. sū., adhyā. 15} ityatrāpyuktam | atha ca saṅgītikārairātmavacanānāmādeyatāpratipādanāyaitat sarvamuktam{2. prajñāpāramitāpiṇḍārthe ca yathoktam- śraddhāvatāṃ pravrttyaṅgaṃ śāstā parṡacca sākṡiṇī | deśakālau ca nirdiṡṭau svaprāmāṇyaprasiddhaye ||3 saṃgītikartrā loke hi deśakālopalakṡitam | sasākṡikaṃ vadan vaktā prāmāṇyamadhigacchati ||4 -pra. pi., 3, 4 kā. |} | lokapratyāyanārthaṃ tāvat (sa) pradeśa: sākāra: samrddhaścetyukta:, evaṃ sati parai: grāhyaṃ bhavati vacanam, nānyathā tadādeyavacanamiti | śrāvastīpradeśasya atyantaṃ vistīrṇatvāt kutra viharatīti sthānaniścayābhāvād jetavane ityuktam | ‘jetr’ ityākhyasya rājakumārasya vanatvād jetavanamiti | tadapi tāvat kasyacidaprasiddhamiti sambhāvanāyām anāthapiṇḍadasyārāme ityuktam | grhapati-anāthapiṇḍada ityanāthebhyo dayayā piṇḍadānena tathā prasiddha:, sa khalu bhagavadarthaṃ nirantaratayā ratnāni vikīrya jetu: rājaputrādārāmaṃ krītavān | rājaputrajetrṇā’pi tatra kācid bhūmirāvāsādibhi: samalaṅkrtā, atastayostad vanamiti prasiddhiṃ gatam | kasyacidekasyopādānena abhipretadeśaviśeṡasyānavabodhāt padatrayamuktam{3. jetavane’nāthapiṇḍadasyārāme | vajra. sū., adhyā. 1 |} | athavā śrāvastītyanena bahunāṃ madhye viharaṇāt parārthasampadabhihitā | jetavane’nāthapiṇḍadasyārāma ityanena (ca) vivekaviharaṇāt svārthasampat | @101 atra ka: sākṡīti cintyamāne mahatābhikṡusaṃghena ityuktam | bhinnakleśā hi bhikṡava:{1. mahānubhāvena bhikṡuṇāṃ traivācikena karmaṇā jñapticaturthenāghātapañcamena ehibhikṡutvena copasampannānāṃ bhinnakleśānāṃ samūhena | - āloka:, pr. 272; tatra traivācikādikarmaṇopasaṃpanno bhikṡu: | -āloka:, pr, 387; dhammapade coktam, yathā- yodha puññaṃ ca pāpaṃ ca, bāhetvā brahmacariyavā | saṃkhāya loke carati sa ve bhikkhūti vuccati | -19/12;} | mārādibhi: pratyarthibhirabhedyatvāt teṡāṃ samūha: saṃgha:{2. buddho dharmastathā saṃgho mārakoṭiśatairapi | bhettuṃ na śakyate yasmāttasmātsaṃgho’bhidhīyate || dra^- āloka:, pr. 272 |} ityucyate | mahān bhikṡusaṃghastāvat bhūyastvena ānubhāveneti dvaividhyena, ānubhāvastāvad darśita: | {3. mahatā iti saṃkhyāguṇamahattvayogāt | tu^- āloka:, pr 272 |} kathaṃ bhūyastvati ced ? sārdhamardhatrayodaśabhi: (bhikṡu)śatai: ityādyucyate | tasmin samaye tāvatāmeva sattvāt | bhikṡusaṃghāt bodhisattvānāṃ bāhulyaṃ tu teṡāmevārthāya sūtrāṇāṃ bhāṡitatvāt | bodhau sattvamāśayo yeṡāṃ te ‘bodhisattvā:’{4. bodhau sarvadharmāsaktatāyāṃ svārthasaṃpadi sattvamabhiprāyo yeṡāṃ te bodhisattvā: | -āloka:, pr. 282 ; api ca- yasmāt sarvadharmāṇām eva ālambanasthānīyānām anubodhārthena samyagubhayasatyānatikramālambanena yā asaktatā, tasyāṃ satyāmālambanaviśuddhigamanena anuttarāṃ samyaksambodhimabhisaṃbudhyate nānyathā | ato bodhyālambanaprayojanena sarvaprakārasvārthasaṃpādanāt bodhisattva ityucyate | -āloka:, pr. 307; dra^- a. pra., pr. 9-10; api ca bodhicaryāvatāre- nāśayatyapi saṃmohaṃ sādhustena sama: kuta: | kuto vā tādrśaṃ mitraṃ puṇyaṃ vā tādrśaṃ kuta: || krte ya: pratikurvīta so’pi tāvatpraśasyate | avyāpāritasādhustu bodhisattva: kimucyatām || -bo. ca., 1/30,31} | śrāvakeṡvapi bodhau sattvaṃ vidyate, atasteṡāṃ vyavacchedāya mahāsattvai:{5. mahatyāṃ parārthasaṃpadi sattvaṃ yeṡāṃ te mahāsattvā: | - āloka: , pr. 282 ; mahata: sattvarāśermahata: sattvanikāyasya agratāṃ kārayiṡyati, tenārthena bodhisattvo mahāsattva ityucyate | -a. pra., pr 9 |} ityāha | dharma-cittotpāda-adhimukti-adhyāśaya-sambhāra-kāla- sampratipattilakṡaṇai: saptabhirmahattvairupetvād mahāsattvā: | tatra dharmamahattvaṃ bodhisattvebhya: śatasāhasrikāprajñāpāramitādivipuladharmāṇāṃṃ deśanāt | cittotpādamahattvaṃ tāvadanuttarāyāṃ samyaksambodhau cittotpādāt |- @102 atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastīṃ mahānagarīṃ piṇḍāya prāvikṡat | atha khalu bhagavān śrāvastīṃ mahānagarīṃ piṇḍāya caritvā krtabhaktakrtya:- adhimuktimahattva tasminneva gambhīrodāra{1. prastuta: pāṭha: pe. saṃ. anurodhena pastuta:, de. ge. saṃskaraṇe “mahodāradharme” iti pāṭha: |} dharma’dhimuktatvāt | āśayamahattva tu sarvasattvahitasukhotpādāśayāt | sambhāramahattva tāvadaparimitapuṇyajñānasambharaṇāt | kālamahattvaṃ khalu tribhirasaṃkhyeyakalpairbodhiprāpte | sapratipattimahattva hi anuttarasamyaksambodherniṡpādanāt | viharati iti caturbhirīryāpathai:,{2.dra^- vajra. sū., adhyā. 28 |} athavā anuttareṇa brahma-deva–āryavihāreṇa viharati | sma iti vihrtavāniti darśitam | tatra bhikṡusaṃghastu krtakrtyatvād mrdukāruṇikatvācca sarvakāla tathāgatasya pādāntike niṡadyata iti viditvā sthāsnutvasaṃdarśanārthaṃ pūrvamukta: | bodhisattvāstu aparimeyasattvārthakriyāsādhana- pariniṡpattau akrtakāryatvāt, adhimātrakaruṇayā jagadarthakaraṇāya lokadhātuṡu viharaṇāt sarvakālaṃ bhagavata: pādāntike’niṡīdanācca paścāduktā: | ata eva śrāvakasūtrānteṡu nocyante bodhisattvā:, na ca tāni (śrāvakasūtrāṇi) tadarthāni, aniyatāni ceti | atha iti tadanantaram | samaye iti niyate | etena niyatastāvat piṇḍakāla iti | kālaniyatatvaṃ tu asminneva kāle piṇḍapāto grahītavya iti, tadapi kimiti aparijñānāt tadarthaṃ pūrvāhṇa: iti vacanenābhidhīyate | pūrvāhṇañca kālasamayaśceti samāsa: | upavasatāṃ pravrajitānāṃ ca piṇḍakālopalambhena pūrvāhṇalakṡaṇaṃ bhagavatā deśitamekāntenetyavabodhanārthaṃ kālasamaye ityuktam | anyathā pūrvāhṇa ityetadvacanena tadekāntatvanirdeśo nāvagamyate | bhagavatā svecchayā krtamiti sambhāvyamānatvād etat padatrayamuktamiti vā | nivāsya iti grhapraveśānurūpaṃ vastradhāraṇam | tadapi śikṡāsu śrotrṇāṃ gauravasampādanārtham, anyathā svasyaiva vineyatvābhāve kathaṃ parasya vineyatā syāt | cīvaramādāya ityatra cīvarādānaṃ @103 tāvat prāvaraṇalakṡaṇaṃ draṡṭavyam, nāstyanyasyāvakāśa iti | mahānagarī iti deśaviśeṡa:, śrāvastīmātravyavacchedārtham | kimarthaṃ bhagavān piṇḍāya prāvikṡat iti | śrāvakeṡvalpecchatāpravrtti:, daridra-rogi-grhiṇī-vrddhādiṡvanugraha:, andhādibhyo netrādisamprāptiriti, vividhavismayahetūnāmanavarataṃ pradarśanena bhagavati ca pareṡāṃ prasādotpādanārthaṃ ityetānyaparimitāni prayojanānyavagantavyāni | krtabhaktakrtya: iti ya: khalu bhojanādibhaktakrtyaṃ sampāditavān, sa evamucyate | alpakuśalamūlebhyo nirjātā api brahmādaya: kavalīkārāhāravirāgānnaiva bhaktakrtyaṃ kurvanti,{1. kāmāvacarāṇi gandharasaspraṡṭavyāyatanāni sarvāṇyeva kavaḍīkrtyābhyavaharaṇāt, mukhanāsikāgrāsavyavacchedata: | -abhi. ko., 3/39, pr. 492 |} tarhi acintyakuśalamūlanirjāto hi bhagavān(buddha:) kathaṃ kuryāditi ? tathā āryadharmasaṃgītau{2. ##Toh: 238 Sde-bka (Mdo-sde. ‘zha’ p. 8)##; tu^- “tatra prathamaṃ tāvad yogī bhāvanākāle sarvam itikaraṇīyaṃ parisamāpya krtamūtrapurīṡa: kaṇṭaka-svarādirahite mano’nukūle pradeśe sthitvā” ##See- Bhavanakrama 3 cheapt.p. 224, Tib. Inst. Ed. 1985.} api bhāṡitam- “tathāgatastu kṡutpipāsāvarjita: mūtrapurīṡavirahito’kṡīṇakāyaśca bhavati” iti | satyamevaitat tathāpi yadi bhagavata: sa kāyo na paramārthabhūta:, tadā syāt sarvopālambhāvasaro’pi, yadā tvayaṃ bhagavato nirmāṇakāya:, evaṃvidhacaritapradarśanena vineyasattvāśayānurūpaṃ pravartate, tadā kathamupālambhāvakāśa: | manuṡyabhāve eva vīryārambheṇa etādrśamanuttarapadaṃ labhyata iti vineyānāmutsāhanārthaṃ manuṡyabhāvaṃ darśayitvā evaṃrūpaṃ piṇḍabhaktaṃ darśitavān | ye dāyakā dānapataya:, teṡu piṇḍaparikarmaprakāśanena praharṡa: samupajāyate | bhāgyavanto’pi kiñcitkarmāvaraṇavaśāt pretādiṡu samupajātā: mahaujaskā{3. mahojaskā mahānubhāvā: | taduktam- yasmādevaṃ prasiddhā mahojaskā yatra grhādāvāgantavyaṃ maṃsyante, tasmāt tadgrhādi teṡāmanubhāvena surakṡitaṃ bhaviṡyati iti | -āloka:, pr.373 |} yakṡādaya: bhagavatāṃ karanakhāmrtena saṃsprṡṭaṃ paramākṡayadivyarasamādāya paribhuñjānā: paramasukhasaṃtrptacetasa uttamāṃ samādhiṃ samavāpnuvanti | ata: aparimeyaṃ tāvad bhagavato bhaktakrtyam | @104 paścādbhaktapiṇḍapātapratikrānta: pātracīvaraṃ pratiśāmya pādau prakṡālya nyaṡīdatprajñapta evāsane paryaṅkamābhujya rjuṃ kāyaṃ praṇidhāya pratimukhīṃ smrtimupasthāpya | atha khalu saṃbahulā bhikṡavo yena – kena prakāreṇa bhaktakrtya krtamiti cet ? tadartha paścād ityādyāha | sarvamādāya tadanu yat piṇḍapāta bhaktaṃ tat paścādbhaktapiṇḍapātam | pūrvametatsamādānaṃ tu śrāvakāṇāṃ dhūtaguṇeṡvavatāraṇārtham | bhaktamiti (bhakṡaṇakrtyaṃ) sampāditamityartha: | athavā paścāditi yad dvitīyavāramādāna tat paścādbhaktam | tadeva paścādbhaktamapi piṇḍaścāpīti padayojanā | athavā aparāhṇabhaktatvena ya: paribhujyate piṇḍa: sa evamucyate | ataśca dhūtaguṇavattvāt{1. dvādaśadhūtaguṇā: - dharmasaṃgraha:, (ma. sū. saṃ. 1. pr. 333; mi. saṃ., 1961) ; āloka:, pr. 476 ; ##Toh: 4346 Sde-bstan (Sna-tshogs, Cho) p. 24.} vikālabhojanaparihrtatvācca tadvirahitametad bhaktaṃ syādityartha: | pratiśāmya iti pratiṡṭhāpyetyartha: | tacca śakrādayastu bhagavadājñāmādātuṃ samudyatāstadantike sadaivopatiṡṭhante, kintu pravrajitāstu svayamevānutiṡṭhanta iti nidarśaīyatuṃ bhagavatā svayaṃ pātracīvarapratiṡṭhāpanaṃ krtam, alabhyamānabhrtyānāṃ manda bhāgyānāṃ daurmanasyaparihāṇārthamapīti | aśucyābhāsaṃ satatasamitamapākartuṃ kamaleṡu pādanikṡepaṇam, kriyātantrādyadhimuktasattvāśayānuvartanaṃ vā sarajaskapādābhyāṃ śayanāsanānāmanavamardanam iti śikṡāyāmādaraṃ darśayituṃ pādaprakṡālanaṃ draṡṭavyam | prajñapta evāsane iti devādibhi: prajñapte | rjukāyaṃ praṇidhāya iti nātinamraṃ nātistabdhamityartha:{2. tu^ - mayā sarvasattvā bodhimaṇḍe niṡpādayitavyā iti viniścayan, sakalajagadabhyuddharaṇāśayo mahākaruṇām āmukhīkrtya, daśadigavasthitān sarvabuddhabodhisattvān pañcāṅgena praṇipatyāgrato buddhabodhisattvān pīṭhādau sthāpayitvā anyatra vā yathāvattebhyaśca yathāruci pūjāstavanaṃ krtvā svapāpaṃ pradeśya, sakalasya jagata: puṇyam anumodya, mrdutarasukhāsane vairocanabhaṭṭārakabaddhaparyaṅkeṇa ardhaparyaṅkeṇa vā niṡadya nātyunmīlite nātinimīlite nāsikāgravinyaste cakṡuṡī krtvā, nātinamraṃ nātistabdham rjukāyaṃ praṇidhāyāntarmukhāvarjitasmrtirupaviśet | - ##Bhavanakramā# 3 chapt. p- 225, Tib. Inst. Ed., 1985; See-## āloka:, pr. 275 |} | kathaṃ dharmadeśanākāle bhagavān samāhitena īryāpathena @105 bhagavāṃstenopasaṃkrāman | upasaṃkramya bhagavata: pādau śirobhirabhivandya bhagavantaṃ triṡpradakṡiṇīkrtya ekānte nyaṡīdan | tena khalu puna: samayenāyuṡmān subhūtistasyāmeva parṡadi saṃnipatito’bhūtsaṃniṡaṇṇa: | nyaṡīdaditi cet ? samāhitaireva dharmo’yaṃ deśayituṃ jñātuṃ śrotuṃ vāṃ śakyate nānyairiti samādhau yatnotpādāya lokānā pravartanāt | pratimukhīṃ smrtimupasthāpya iti pūrvaṃ bodhisattvāvasthāyāṃ tāvad anuttarapada prāpya yathā buddhavaṃśānupaccheda: syāttathāhaṃ kariṡye iti yat praṇidhānaṃ krtaṃ tat praṇidhānaṃ smaraṇābhimukhīkrtamityartha: | bhagavāstu buddha: sadā samāhita: sannapi sarvathā smrtau viharati | asamayasmareṇa na kiñcit syāt | samaye praṇidhānasmaraṇaṃ hi saphalaṃ bhavati | samaye smareṇanāpi bhagavata: sadā samāhitatva na virudhyate | atha khalu saṃbahulā bhikṡava: ityanena kimuktam ? yatparimāṇena bhikṡusaghena saha bhagavān śrāvastyāṃ viharati sma, sa sarva: dharmadeśanākāle tatra naiva sannipatita: | tribhyo’dhikāstatra sannipatitā ityuktam | tacca saṅgītikārai: parasampratyayotpānādanārtha nirdiṡṭam | sannipatita: iti sannihita eva | sanniṡaṇṇa: ityāsane upaviṡṭa: | loke prāya: samānyapūrvakaṃ viśeṡa: sthāpyata iti lokaprasiddhyanurūpamubhayamāha | anyathā niṡaṇṇa: ityetāvatmātreṇa apyubhayamuktaṃ syāditi | uktā nidānapadārthā: | upodghāto buddhavaṃśānupacchedaśca : samprati upodghāto buddhavaṃśānupacchedaśca kathayiṡyete | paramāścaryamādarśayituṃ dvirabhidhānam | sugata{1. lokottara mārgeṇa śobhanaṃ jñānaprahāṇasampadaṃ gata: sugata: surūpavat | apunarāvrttyā vā suṡṭhu gata: sugata: sunaṡṭajvaravat | niśeṡaṃ vā gata: sugata: suparipūrṇaghaṭavat | -āloka:, pr. 352; sugatatvaṃ vyācikhyāsurāha-heto: samudayasya prahāṇaṃ nirodha: sugatatvam, tacca triguṇaṃ guṇatrayamuktam | su śabdasya trividho’rtha: - 1. praśastatā surūpavat, 2. apunarāvrtti: sunaṡṭajvaravat, 3. ni:śeṡatā ca supūrṇaghaṭavat | -pra. vā., 1/141 ; sugata ityanena yathāgantavyaṃ gatastaṃ darśayati | suṡṭhu gata: sugato'punarāvrttyarthena sunaṡṭajvaravat | niśeṡa vā gata: sugata: ni:śeṡajñeyagamanārthena supūrṇaghaṭavat | -a. vi.sū., pr. 244,kā. jāyasa. saṃskaraṇam, 1971} | iti sambodhanam | nairātmyadvayamārgeṇa @106 atha khalvāyuṡmān subhūtirutthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat- āścaryaṃ bhagavan, paramāścaryaṃ sugata, yāvadeva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvā- samyag gata iti suṡṭhurūpeṇa gata: sugata:, surūpavaditi | athavā nikhilasavāsanāśeṡakleśajñeyāvaraṇāni prahāya gata: sugata:, supūrṇaghaṭavat | athavā apunarāvrttyā gata: sugata:, sunaṡṭajvaravat | yāvataivānugrahītā:, tāvataivānuparigrhītā ityartha: | rājādayo’pi āśritān prajādīn yathāśakti anuparigrhṇanti kintvatra bhagavati āścaryamityāśaṅkākāyāṃ kimāścaryamiti tathāgatenārhatā samyaksaṃbuddhena ityuktam | yathāvadvastutattvadeśanāt tathāgata: | athavā yathā pūrvakā nairātmyadvayamārgeṇa gatā:, kleśajñeyāvaraṇaprahāṇamadhigatā:, atrāpi tathā gatatvāt tathāgata:{1. sarvākārāviparītadharmadaiśikatvena parārthasaṃpadā tathāgata: | -āloka: pr. 300; prajñāpāramitā jñānamadvayaṃ sā tathāgata: | -pra. pi., 1 kā.; acalitā hi tathatā |… yā ca tathatā, sa tathāgata:, …yā ca bhūtakoṭi: sa tathāgata:, … yā ca śūnyatā, sa tathāgata: | …yā ca yathā vattā, sa tathāgata: | yaśca nirodha: sa tathāgata: | -a. pra. 31 pari., pr. 253; bhūtavādī subhūte: tathāgata:, satyavādī tathāvādī ananyathāvādī tathāgata:, na vitathavādī tathāgata: | -vajra. sū. pr. 36, ti. saṃ. saṃ., 1978; vastutattvaṃ yathāsthiti: tathaivādhigamyate adhigatatvād tathāgata: | -prastutā ṭīkā, pr. 217; vaktrtvamaviparītadharmadeśakatvaṃ yena bhagavān tathāgata ityucyate | -a. vi.sū. ni., pr., 242, jāyasa. saṃ., 1971 |} | sarvalokābhyarhaṇīyatvāt, arīṇāṃ kleśānāṃ vā hantrtvād arhan{2. pūjādakṡiṇāguṇaprakarṡādyarhatayā arhanta: | -āloka:, pr. 273; samyak samādhivaśāt sakalavikalpakleśānarīn hatavān (ityarhan) | -a.ka. pr. 240; savāsanakleśajñeyāvaraṇaprahāṇayogāt svārthasaṃpadā arhanta: | -āloka:, pr. 300; dhyānadhyeyasamādhivimokṡabalābhijñānakleśadu:khavikalpābhāvādarhannityucyate | laṃ. sū., pr. 49, vaidyasaṃskaraṇam, 1963; hatāritvāt arhanta: | -āloka:, pr. 273; arīn hatavānarhan | -āloka:, pr. 351; yasmā rāgādisaṅkhātā sabbepi arayo hatā | paññāsatthena nāthena tasmāpi arahaṃ mato ti || -vi. magga., 7/6; dra.- ma. ni., bhāga 1.pr. 280; prahāṇasampadā bhagavānarhannityucyate, arīn hatavāniti krtvā nairuktena vidhinā | arayo hi kleśā:, sarvakuśaladharmopaghātārthena | -a. vi. sū., pr. 242. jāyasa. sa., 1971.} | samastajñeyānāṃ samyagavabodhāt samyaksaṃbuddha:{3. samyaksaṃpadvyāvāhakamārgādhigamāt samyaksambuddhā: | -āloka:, pr. 301; jñānasampadā samyaksambuddha ityucyate; samyagaviparītaṃ samantād dharmān buddhavāniti krtvā | -a. vi. sū. ni., pr. 242, jāyasa. saṃ., 1971; samyak aviparītaṃ samantāddharmāvabodhāt samyaksambuddha: ityanena jñānasaṃpaduktā aviparītasarvajñajñānādhigama- yogāt | -āloka:, pr. 351 |} | ebhi: padairbhagavata: prahāṇajñānarūpā sva-parārthasampadupadarśitā bhavanti | @107 anuparigrhītā: parameṇānugraheṇa | āścaryaṃ bhagavan yāvadeva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvā: parīnditā paramayā parīndanayā | etenaivamabhidhīyate- rājādīnāṃ prajādiṡvanugrahe tāvannaivāścaryam, yato hi te lābhasatkārādisvārthīrthatayā parānanugrhṇanti, bhagavatastāvat tathāgatatvenārhattvena samyagabhisambuddhya adhigatāśeṡasampattitayā yo’nugraha: sa khalvatra āścaryamityādarśitam | rte karuṇāṃ bhagavato’nugrahe’smin nāsti kiñcidanugrahakāraṇāntaramityanenābhihita eva bhavati bhagavān mahākāruṇika: | anuparigrhītā: iti abhisambuddhena bhagavatā dharmacakrapravartanākāle paripakvakuśalamūlā bodhisattvā bhūmiṡvavatāritā:, dharmatāyāṃ bodhisattvānāṃ pratiṡṭhāpanena | parīnditā: iti aparipakvakuśalamūlānām ādikarmikāṇāma- nugrahāya ta eva parīnditā:, dharmatāyāṃ bodhisattvān pratiṡṭhāpayitum | mama parinirvāṇapradarśanaṃ tu yuṡmāsvaprāptaguṇānāmadhigamāya, prāptānāṃ ca samyagaparihāṇāyeti | evamanugrahaparīndanetyubhābhyāṃ buddhavaṃśānupaccheda: samprakāśita: | bodhisattvaṡvanugrahastu pañcadhā samyag veditavya: - kāla-viśeṡatā- udāratā-sthiratā-vyāpakatābhi: | tatra kāla:- janmajanmāntaratvāt | viśeṡatā- tairthika-śrāvaka-pratyekabuddhebhyo’nugraheṇa viśiṡṭatvāt | udāratā-anuttaratvāt tadanugrahasya | sthiratā- ātyantikatvāt | vyāpakatā- tadanugraheṇa tu sva-parasantatyorhitasampādanāt | @108 tatkathaṃ bhagavan bodhisattvayānasaṃprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṃ kathaṃ pratipattavyaṃ kathaṃ cittaṃ pragrahītavyam ? parīndanā’pi tridhā samyaga draṡṭavyā, āśraya dharmatāprāpaṇa:, jñaptivacane | kīdrśastāvadāśraya: ? kalyāṇamitreṡu{1. cittānavalīnatvānutrāsādinā upāyakauśalyena yathāśayaṃ “kṡitīśeṡṭarājñīmaraṇanivedananyāyena” mātsaryādi dharmaviyukta: samastavastunairātmyādideśaka: sugatiphalādiprāpakatvena kalyāṇamitram | -āloka:, pr. 305 |} parīndanāta sā bhavatyavipaṇṡṭā | kiṃ tāvad dharmatāprāpaṇam ? anuparigrhītā bodhisattvā dharmatayā parānanugrāhyanti | kiṃ tarhi jñaptivacanam ? tvayā anye bodhisattvā anugrahītavyā ityājñāpitam, na tvanādarabhāva | upodaghāta-buddhavaśānupacchedapadārthā uktā | pratipattilakṡaṇam | pratipattilakṡaṇa tāvaducyate-tadadhikāreṇa katham ityuktam | kāryasubhūti: khalu ṡaḍvidhaprayojanārthaṃ prṡṭavān | 1. saṃśayopacchedāya, 2. adhimukti- samutpādāya, 3. gambhīreṡvartheṡvavatāraṇāya, 4. avinivartanāya, 5. paramapramoda- sañjananāya, 6. saddharmasya cirasthityai ca | tatra prajñāpāramiteyaṃ kathaṃ buddhavaśasya anupaccheda karotīti sandehakāriṇāṃ saṃśayopacchedanārtham | aparipakvasantatīnā bodhisattvānā puṇyabāhulyakhyāpanena prajñāpāramitāsu adhimuktisamutpādanārtham | paripakvasantatīnāṃ tāvad gambhīreṡvartheṡvavatāraṇārtham | abhūtapratipattiparibhūtānāṃ tadudgrahaṇadhāraṇayorvyāyacchatāṃ puṇyabāhulyābhikāṅkṡayā avinivartanārtham | anugrhīteṡu viśuddhādhyāśayeṡu svādhigatataddharmadarśanena paramapramodasañjananārtham | anāgate kāle mahāyānasaddharmasya ciramavasthānārtham | samāsatastu sandigdhānāṃ samyak samprakāśanāya, puṇyābhikāṅkṡaṇām aparipakvabodhisattvānāṃ samyagavatāraṇāya, vipratipattivihatānāṃ sampraharṡaṇāya, śuddhādhyāśayānāṃ pramodāya ca | tatra sthātavyam chandapraṇidhānābhyām | pratipattavyam yogasamāpattyā | cittaṃ pragrahītavyam vikṡepanigraheṇa | tatra @109 evamukte bhagavānāyuṡmantaṃ subhūtimetadavocat- sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi | anuparigrhītāstathāgatena bodhisattvā mahāsattvā: parameṇānugraheṇa | parīnditāstathāgatena bodhisattvā mahāsattvā: paramayā parīndanayā | tena hi subhūte śrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye’haṃ te- chandastāvadabhilāṡa: | praṇidhānaṃ tu abhilaṡitārthe’bhisaṃskāralakṡaṇena yaccintanam {1. samyaksaṃbodhikāmatā ca tatprārthanā kuśalo dharmacchandaścaitasika:, iti kathaṃ sa cittotpādo bhavet ? satyametat | kiṃ tu du:khārṇavanimagnaṃ jagadatrāṇamabhisamīkṡya taduddharaṇābhiprāya: kuśaladharmacchandalakṡaṇāyāṃ prārthanāyāṃ satyāṃ buddhatvāya cittamutpādayati, iti kāraṇenātra kārya nirdiṡṭam | evaṃ chandaprārthanasya bodhisattvasya sarve kuśalā dharmā vrddhiṃ yānti | -āloka:, pr. 283} | yogasamāpatti: khalvavitarkasamādhi: | vikṡepanigrahastāvat samādhito vikṡiptaṃ cittaṃ vikṡepebhyo nivārya tatraiva viniyojanam | prathamena prayogamārga:, dvitīyena pariniṡpattimārga:, trtīyena tvavipraṇāśamārga: parideśita: | sthāne prcchato bhagavān āryasubhūtaye sādhukāramadāt | śrṇu ityavahitaśrotrābhyāṃ śrotuṃ pravartasva | sādhu ityaviparītapratipattyā udgrahītum | suṡṭhu ca manasi kuru samyaktayā udgrahītumudyukto bhava ityartha: | tadapi avāṅmukha-aśuci-sacchidra bhāṇḍānāmiva śrotrjanānāṃ yathākramaṃ trividhadoṡa- parihārārthīmadamudīritamiti{2. yathā deve varṡatyapi avāṅmukhe ghaṭe na kiñcidapyudakaṃ praviśati, tadvattvamavāṅmukho bhūtvā apratipattyā mā śrṇvityāha | sādhu ca iti | yathā uttāne aśucighaṭe yadudakaṃ praviśati tat sarva aśuci bhavatyakāryopagatam, tadvat tvaṃ viparītapratipattyā śrutamaśucīkurvan mā śrṇu ityāha- suṡṭhu ca iti | yathottānaśucichidraghaṭaṃ praviśatyudakaṃ na tu tiṡṭhati, tadvat tvamasthirapratipattyā mā śrṇu | kiṃ tu śrṇu yathā paṭutarānubhavadvāreṇa cetasi sthirībhavatītyāha- manasi kuru iti | -āloka:, pr. 333; śruṇu ityādi vyākhyātam | athavā, yasmādādita eva bhaktihetutayā tāvatkalyāṇaṃ tasmāt sādhu śrṇu | yataśca madhye puṡṭihetutvāt kalyāṇaṃ tata: suṡṭhu śrṇu | yena ca paryavasāne muktihetutayā kalyāṇaṃ tena yoniśo manasikuru | athavā, mrdumadhyādhimātrāṇāṃ doṡāṇāṃ pratipakṡatvāt yathākramaṃ sādhvādivacanam | dra^- āloka:, pr. 335 |} | bhāṡiṡye iti tebhya eva samprakāśayiṡyāmi, nānyebhya iti | anyathā avāṅmukha-aśuci-sacchidrabhāṇḍeṡu ambuvrṡṭiriva @110 yathā bodhisattvayānasaṃprasthitena sthātavyaṃ yathā pratipattavyaṃ yathā cittaṃ pragrahītavyam | evaṃ bhagavan ityāyuṡmān subhūtirbhagavata: pratyaśrauṡīt | dharmavrṡṭirapīya nirarthakaiva syādityartha: | athavā ahaṃ tu kevala deśayiṡyāmi tvameva tāvad yatnata: pratipadyasvetyartha: | bodhisattvayāneti bodhisattvānāṃ yānam, yena bodhisattvā niryānti | tacca daśabhi: pāramitābhi: daśabhiśca bhūmibhi: parigrhyate | tatra samprasthāna tāvat praṇidhiprasthānacittābhyāṃ{1. tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsata: | bodhipraṇidhicittaṃ ca bodhiprasthānameva ca || - bo. ca., 1/15; api ca draṡṭavyam- yathā āryagaṇḍavyūhe varṇitam- bodhicittaṃ kulaputra | bījabhūtaṃ sarvabuddhadharmāṇām “durlabhāste, kulaputra, sattvā: sattvaloke ye’nuttarāyāṃ samyaksambodhau praṇidadhati iti | tato’pi durlabhāste sattvā ye’nuttarāyāṃ samyaksambodhim abhisamprasthitā: |” –ga. vyū. sū., pr. 395, darabhaṃgāsaṃskaraṇam |} sampravartanam | etadviśeṡaṇaṃ tu śrāvakādibodhipatiṡedhārtham, bodhisaṃprasthitena ityetāvaducyamāne bodhīnāṃ tritvādanyasyā api bodheravagama: syāditi | pratyaśrauṡīt ityabhyupagamādityartha: | uktā: pratipattilakṡaṇapadārthādaya: | pratipattisthānam : sāmprataṃ tatsthānānyabhidhīyante | tatsthānāni tāvat samāsato’ṡṭādaśaprakārāṇi; tadyathā- 1. cittotpāda: 2. pāramitāyoga: 3. rūpakāyāptikāmatā 4. dharmakāyāptikāmatā 5. bhāvanāviśeṡalābhe’nabhimāna: 6. buddhotpādārāgatā 7. kṡetraviśuddhipraṇidhānam 8. sattvaparipāka: @111 bhagavānasyaitadavocat- iha subhūte bodhisattvayānasaṃprasthitenaivaṃ cittamutpādayitavyam- yāvanta: subhūte sattvā: sattvadhātau- 9.bāhyaśāstreṡu vyapagatarāgatā 10. sattvabhājanalokayo: piṇḍagrāhaviśīrṇatāyoga: 11. tathāgatapūjāsatkāra: 12. kāyacittapariśrāntau vīryavaimukhyānārambhalābhasatkāravirahitatā | kāyacittapariśrāntau vīryārambhato’vinivrtti:, na ārambha ityanārambha: | aho, ārabdhavīryo’yamiti pareṇa jñāyamāne sati śraddhāmāgamya lābhasatkārādhyavasitatvam | tasmād bodhisattva etebhya: sarvebhyo vimucya prajahyāt | 13. du:khādhivāsanam 14. dhyānāsvādavirati: 15. abhisamayakāle’hamitivikalpaviyoga: 16. avavādaparyeṡaṇam 17. abhisamaya: 18. buddhabhūmiparyeṡaṇaṃ ca | etāni tāvadaṡṭādaśavidhāni sthānāni, yatra bodhisattvena sthātavyaṃ pratipattavyaṃ cittaṃ ca pragrahītavyamiti | etai: sthānairbhūmitrayaṃ saṃgrhyate, tadyathā- ṡoḍaśabhi: sthānairadhimukticaryābhūmi:, abhisamayasthānenaikena śuddhādhyāśayabhūmi:, buddhabhūmiparyeṡaṇena ca buddhabhūmi: saṃgrhyate | sarvasattvaparinirvāpaṇacittamutpādya pāramitāyogī tāvat tathāgatasya rūpakāya-dharmakāyaprāptau chandamutpādayati | tata: ā abhimānam antimam ahaṃ-vikalpaṃ yāvadabhisamayasyāntarāyebhyaścittaṃ viprakarṡati | tataścābhisamayārthamavavādaṃ paryeṡate, tadanantaramabhijānāti, tadūrdhvaṃ buddhabhūmiṃ paryeṡate | ayameva teṡāṃ krama: | 1. cittotpāda-sthānam : tatra bodhicittamadhikrtya yāvanta: sattvā: ityāha | yāvat iti parimāṇam | kiṃ tatra parimāṇam ? sattvasaṃgraheṇa ityuktam | sattvadhātustu @112 sattvasaṃgraheṇa saṃgrhītā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naiva saṃjñino nāsaṃjñino vā, yāvān kaścitsattvadhātu: prajñapyamāna: prajñapyate, te ca mayā sarve’nupadhiśeṡe nirvāṇadhātau parinirvāpayitavyā: | - aparimita:, athāpi sattva: sattva iti yastatsvabhāva: taditaravyāvrtta- śabdādhyāropitārthasabhāgarūpeṇa khyāta: sa eva sattvena saṃgrhyate | tena drśyavikalpyayorekatvenābhisaṃkṡipya tadrūpeṇādhyavasitatvād rūpādiskandha- viśeṡairupādīyante | ataste āyuṡmāniva pratīyante | evaṃ sāmānyato nirūpya viśeṡato darśayitumāha- aṇḍajā: ityādi | viśeṡalakṡaṇaṃ tāvat tribhi: prabhedairabhihitam | yonibhedenāṇḍajādayaścattvāra: | sthānabhedena tu rūpiṇāmarūpiṇāṃ ca prthaksthānatvāt | kāmāvacarā rūpāvacarāstāvad rūpiṇa:, arūpāvacarāstu arūpiṇa: | nimittodgrahaṇabhedena saṃjñina: ityādaya: | brhatphalasyaikadeśaṃ bhavāgrajāṃśca sattvān vihāya sarve sattvā: saṃjñina: | brhatphalasyaikadeśastāvad asaṃjñina: | ayamapi nimittodgrahaṇabhedātmaka eva, tadabhāvabhedenopalakṡitatvāt | bhavāgrajāstāvad naiva saṃjñino nāsaṃjñino vā | prabhedo’yaṃ mandamedhasāmanugrahāyaiva krta:, anyāvadhyānaparihārārthaṃ tāvannaiva prapañcita: | `sarve dharmā: ni:sattvā:’ ityanena saha vacanasyāsyāvirodha: pradarśita: | atra sattvadhāturiti sāṃvrte satye sattvadhātustaṃ darśayituṃ yāvān ityādyāha | prajñapyamāna: iti pañcaskandha- viśeṡātmakatvena prajñāyata iti, na tu tairthikā: prajñaptyā prajñapayantītyartha: | anenāpavādāntastāvat parihrta:, prajñaptāvapavādābhāvāt | yasmin apratiṡṭhitanirvāṇadhātau sāsravopadhirnāvaśiṡyate, sa tathocyate | śrāvakāṇāṃ parinirvāṇaṃ tāvad nātra nirvāṇadhātu:, tasya hīnatvāt | praṇītaphale saṃvidyamāne krpālūnāṃ hīnaphalārthitā na khalu yuktimatī | saṃvidyamāne’pi praṇītaphale prāptumaśakyatvādevaṃ prārthyata iti cet ? tvanmatānusāraṃ tāvad trividhagotratvādagotratvācca sarvai: hīnaphalamapi prāptuṃ naiva śakyate | @113 evamaparimāṇānapi sattvān parinirvāpya na kaścitsattva: parinirvāpito bhavati | tatkasya heto: ? sacetsubhūte bodhisattvasya atha bodhisattvagotraṃ tāvattathāvidhaṃ yadvaśatayā mahākaruṇāvegābhibhūtena (mayā) kathamidaṃ śakyamiti, saṃvidyamāneṡvapareṡu parārthakāriṡu buddhabodhisattveṡu nirarthakena mayā’tra praṇidhānena kimiti vicārān santyajya parapratyayatāṃ ca dūrīkrtya mahākaruṇārdra: jājvalyamānena du:khāgninā pīḍyamānaṃ jagad vilokya ahameva tārayiṡyāmīti cintayamāna: praṇidadhāti | yathoktam- duṡkarāduṡkarāṃ veti kalpanāṃ parihāya ca | abhyupetaṃ jagaccārtamityāsyena svayaṃ tvayā || iti | yadyapyevam, tathāpi priyaputrasya nrpatvāya praṇidhānamiva satyapyaprāpye praṇītaphale kathanna praṇidhānamiti | kimarthaṃ hīnameva prārthyate | ata evāpratiṡṭhitanirvāṇam evātra anupadhiśeṡanirvāṇadhāturyujyate {1. na vidyante upadhaya: skandhā: sarvarāgādiprahāṇaśeṡībhūtatvena śeṡā yasminnirvāṇe tattathoktam | -āloka:, pr. 335} | tatra sāsravopadhe: śeṡatvābhāvāt | nirvāpayitavyā: ityetāvanmātraṃ kasmānnoktam ? prathamādidhyānānāṃ vyāvrttyarthamiti | tāni tāvadadhobhūmikleśābhāvād nirvāṇaparyāyeṇoktāni bhagavatā | sopadhiśeṡe nirvāṇadhātau iti kasmānnoktamiti cet ? du:khopadhiśeṡasyāprahīṇatvāttatra | sarvasattvanirvāpaṇāśayastu bodhisattvānāṃ tribhirhetubhirdraṡṭavya:, tadyathā- 1. akṡaṇotpannebhya: kālāntarāvasthānam, akṡaṇāvasthā tāvadupalakṡaṇamiti | naitāvanmātram | tasyāmavasthitau parinirvāṇaṃ naiva sambhāvyate | 2. aparipakvānāṃ paripācanam | 3. paripakvānāṃ vimokṡaṇaṃ ca | tasmānnāśaktā’rthitā (teṡām) | nikhilasattvānāṃ parinirvāpaṇāśayena anena audāryaṃ tāvad bodhicittasyādarśitam | chandapraṇidhānābhyāṃ kathaṃ sthātavyaṃ- @114 sattvasaṃjñā pravarteta, na sa bodhisattva iti vaktavya: | tatkasya heto: ? na sa subhūte bodhisattvo vaktavyo yasya ātmasaṃjñā{1. bhoṭapāṭhe “ātmasaṃjñā” iti pāṭho nopalabhyate |} | pravarteta sattvasaṃjñā vā jīvasaṃjñā vā pudgalasaṃjñā vā pravarteta | tadapyatrāveditam | kathaṃ yogasamāpattyā pratipattavyamiti taddeśayitumāha evam ityādi | saṃvrtau sarvasattvānāṃ parinirvāpaṇe’pi yathā paramārthato na ko’pi sattva: bodhisattvenopalabhyate, tasyābhāvādityevaṃ yogasamāpattyā pratyavekṡaṇīyam | vyutthito bhūtvā na paramārthata: ko’pi sattvo mayā parinirvāpita: iti yaścittotpādastena gambhīratvaṃ paramārthabodhicittatvañca darśitaṃ bhavati, pūrveṇa tu saṃvrtiriti | tena vikṡepanigraheṇa kathamatra cittaṃ pragrahītavyamityādarśayitumāha- tatkasya heto: ? sacet iti yadītyartha: | atha ya: pudgalādisaṃjñayā pravartate kiṃ sa bodhisattva iti vaktavya: ? sattva ityuktau puna: kasya heto: iti praśnenetarābhirapi (saṃjñābhi:) na vaktavya: ityāha | asyāyamabhiprāya: - kumatibhistāvat pañcaskandhātirikta: antarvyāpāravāṃścaturṇā bhogānāṃ bhoktā eka: puruṡa iti parikalpyate sattva:, jīva ityādiśabdaiśca vyavahriyate | ye cānirvacanīyatvena pudgalamicchanti{2. yathoktam- bhāraṃ vo bhikṡavo deśayiṡyāmi bhārādānaṃ bhāranikṡepaṃ bhārahāraṃ ca | tatra bhāra: = pañcopādānaskandhā:, bhārādānam=trṡṇā, bhāranikṡepa: = mokṡa:, bhārahāra: = pudgalā: | -ta. saṃ. pa., bhāga 1. (uddhrtam) pr. 165, (saṃ. ni., ska. saṃ. 22sū.)} tairapi tasya skandhasvabhāvavilakṡaṇatvenābhyugatatvāt tadbalenārthāntara evābhyupeyate | na kadāpi padārtho’nirvacanīya: sambhavati, sarvasyāpyanirvacanīyatvaprasaṅgāt | tatsādhakapramāṇābhāvād bādhakasadbhāvācca taddraṡṭā bodhisattvo viparītābhiniveśena viparyasta eva bhavati | ya: khalu viparyasta: sa kathaṃ paramārthabodhisattva: ? anye punarāhu:- asti tāvadātmasādhakaṃ pramāṇamiti | tathā hi- bandha-mokṡa-mārga-hetuphalasambandhasmrtipratyabhijñādīnāmekādhikaraṇakatve tāvat prasiddhe nairātmyavādināṃ yuṡmākaṃ mate tu yastadādhāra eka: prasiddha: sa nāsti kaściditi kastāvadādhāra: ? vijñānakṡaṇānāṃ pratikṡaṇaṃ prthaktvāt | baddho @115 devadatta: muktaścānyo yajñadatta iti naiva vyavasthā, na cānya: pratyanubhaviṡyati anyena krtasya karmaṇa: phalamityatiprasaṅga: | krtavipraṇāśo’krtābhyāgamaśca prasajyete{1. yenaiva krtaṃ karma śubhādikaṃ tenaiva tatphalamupabhujyate- iti loke pratītam | na hi devadattena krte karmaṇi śubhādikaṃ yajñadattastatphalamiṡṭamaniṡṭaṃ copabhuṅkta iti prasiddham | nāpi śāstre, yathoktam- “anenaiva krtaṃ karma ko’nya: pratyanubhaviṡyati |” iti | taccaitat kṡaṇikapakṡa virudhyate; karmaphalaparigrāhakasyaikasya karturabhāvena krtanāśākrtābhyāgamadoṡaprasaṅgāt | -ta. saṃ., paṃ., bhāga 1. pr. 208. bau. bhā. pra., 1981 |} | tathā hi – kartrtvena prajñapto yo hi vijñānakṡaṇa:, tasya phalenānabhisambandhāt krtavipraṇāśākhyo doṡa: | akartuścaiva tasya phalena yogādakrtābhyāgamo doṡa: syāt | smrtyādikaṃ ca bhinnādhikaraṇakamiti na loke pratītam | atha kathamiti cet ? ekādhikaraṇakameva | devadattasya cittānubhava: yajñadattacittena na smaryate vā pratyabhijñāyate vā | yenānubhūyate tenaiva smaryate pratyabhijñāyate veti prasiddham | phalataścaika eva puruṡa: sarvāvasthāsvanugantā bhavati | prayoga:- yau bandhamokṡau tāvekādhikaraṇakau, yathā- devadattasyaiva śrṅkhalābandhanaṃ mokṡaśca | vivādāspadībhūtau bandhamokṡāvapi bandhamokṡāveveti svabhāvahetu:{2. ekādhikaraṇāvetau bandhamokṡau tathā sthite: | laukikāviva tau tena sarva cārutaraṃ sthitam || 499 prayoga: - yau bandhamokṡau tāvekādhikaraṇau, yathā-laukikau bandhamokṡau | bandhamokṡau ca vivādāspadībhūtāvetāvanuśayatadvisaṃyogalakṡaṇau bandhamokṡāviti svabhāvahetu: | -ta. saṃ. paṃ., bhāga 1, pr. 214, bau. bhā. pra., 1981 |} | tathaiva kartrāderapyekādhikaraṇatvasādhane prayogā: kalpayitavyā iti | tatra yadi svatantrasyaikasya paramārthasato nityasya puruṡasyādhikaraṇatvaṃ sādhyate, tadā tathāvidhena puruṡeṇa saha kvāpi heto: sambandhāsiddheranaikāntikatvam, sarveṡāṃ saṃskārāṇāṃ kṡaṇikatvāt, devadattāde: nityatvaikatvasvabhāvāsiddhe: drṡṭāntasyāpi sādhyavikalatvam | ata eva viruddho hetu: tadviparyayavyāptatvāt | atha ekādhikaraṇatvamātraṃ sādhyate, tadā siddhasādhanam | ekasantānapravrttatvena tena bandhanādīnāmekādhikaraṇatvamiṡyata eva | @116 api ca, yadā yatra santāne’vidyādikaṃ kāryakāraṇabhāvenāvicchinna nirantaraṃ pravartate, tadā sa baddha: ityucaryate, sa eva puna: śrutamayādikrameṇāryamārgotpādād avidyādinirodhenāśrayaparāvrttau mukta: ityupacaryate{1. kāryakāraṇabhūtāśca tatravidyādayo matā: | bandhastadvigamādiṡṭā muktirnirmalatā dhiya: ||543 kevalamavidyādaya: saṃskārā jarāmaraṇaparyantā du:khotpādahetutayā ‘bandha:’ iti vyavahriyante | tathā coktam- “evamasya kevalasya hetordu:khaskandhasya samudayo bhavati” iti | teṡāṃ cāvidyādīnāṃ tattvajñānād vigatau satyāṃ yā nirmalatā dhiya: sā nirmuktirityucyate | yathoktam- cittameva hi saṃsāro rāgādikleśavāsitam | tadeva tairvinirmuktaṃ bhavānta iti kathyate ||iti | -ta. saṃ. paṃ., bhāga 1, pr. 230, bau. bhā. pra., 1981 |} | ubhāvapi tau bandhamokṡau nityaikaparamārthavastuviṡayakau natarāṃ siddhau | laukikabandhamokṡayorapi tathātvāt | yasmin santāne śubho vā aśubho vā cittānubhava samutpadyate, tasminneva kālāntare santatiparipākamāgamya mastuluṅgalākṡādirasāvasiktasantatiparipāka iva sukha-du:kha-smrtyādiphalodayo drṡṭā:, tasmācchubhādīnāmekādhikaraṇatva tāvat prasiddham | naiva khalu kaścideka: kartā bhoktā smartā vā | sarveṡāmeteṡāṃ vyavahārasya prajñaptervā kāryakāraṇabhāvamātreṇa prabhāvitatvāt | na cātiprasaṅga:, niyatasāmarthyavato bījāderiva kāraṇaśakte: pratiniyatatvāt |{2. nanu bījāṃkurādīnāṃ kāryakāraṇatekṡyate | niyatā tatra sūkṡmo’pi nāṃśo’styanugamātmaka: || -ta. saṃ., 506 kā., 1981; yathā hi niyatā śaktirbījāderaṃkurādiṡu | -ta. saṃ., 502, bau. bhā. pra., 1981 |} tataśca yeṡu kāryakāraṇabhāva: pratiniyata: teṡu naivaṃ kaścid ekonugata: bhinnāvasthaśca paridrśyate | iha sattvahetostathātve sati kimanenātmanā parikalpitena | ātmopacārasya yā khalu kartrādyavasthā, sā tāvad hetu:, yā khalu bhoktrādyavasthā, sā phalamityevaṃvidho hi kāryakāraṇabhāvo’vaśyamabhyupetavya iti | anyathā tayorubhayorapyavasthayoranupapannatve parasparopakārakatvābhāve vā ākāśamiva kathaṃ tāvat sidhyet bhoktrādi:{3. yo’parityaktākartrabhoktravastha:, sa na karoti na cāpi bhuṅkte, yathā-ākāśam | -ta. saṃ. pa., bhāga 1, pr. 137 |} | śaktipratiniyamo’pyabhyupagantavya eva | itthaṃ pratiniyatātmanā sambandhena sukhādīnāṃ sambhava:, na tu sarvatra | ata: @117 kāryakāraṇabhāvena drśyamānāni kuśalādīnyeva kartā, bhoktā ca syāt, kimanenādrṡṭasvabhāvena ātmanā parikalpitena | atha nānumānena ātmā siddha: syāt, tathāpi pratyakṡaviṡayatvād ahaṃbuddhe: pratyakṡata evātmā sidhyatīti cet ? tadapi tāvanna yujyate, bhrāntatvāt savikalpatvād asiddhatvācca pratyakṡeṇa tatrāhaṃbuddheriti | ahaṃbuddhau pratīyamānatve yathā khalu pratyakṡa eko nityo vibhuścātmā svasiddhāntairupakalpyate tathā naivopalabhyata ityavaśyameva draṡṭavyam | anyathā ahaṃbuddheryadi pratyakṡatvaṃ syāt tadā vivadamāneṡu tāvannaiva pravarteta ātmaviṡaye kaścana vivāda:, savikalpāyā ahaṃbuddherniścayātmakatvāt, niścayena ca viṡayīkrte adhyāropābhāvācca | evamevānyo’nyeṡvapyevañjātīyeṡu sambhavād vipralambha: | anādi- kālābhyāsavaśāt pratiniyateṡu rūpādiskandheṡu ekatvamadhyāropya paraṃ vyāvarttayitumahamiti pratīti:, tasyāṃ pratītau teṡāmeva rūpādīnāṃ pratibhāsamānatvāt | kāye cāyamātmagraha:, kathaṃ tarhi mama deha iti bhedamātragrahaṇamiti cet ? taccātmālambane’pi tulyam | yadi cātmani ayamātmagraha:, kathaṃ tarhi mama ātmā iti cintyate | atha vastuto’bhinne’pi bhedāntaraparihāreṇa tanmātrajijñāsāyāṃ śilāputrakasya śarīravad bhedopacāreṇa grahaṇānnāsti virodha iti cet ? dehālambane’pi caitat samānam | ātmā khalu viṡaya: puna: kramotpattyā virudhyata iti paścāt vakṡyate | na kevalamātmagraha ātmā apitu tadviṡayo rūpādirātmā’stītyapi vaktuṃ na śakyate, tadavilakṡaṇatvāttasya | krameṇopalabhyamānatvānna te ekasvabhāvā:, na ca svatantrā: | ata evoktam {1. ma. sū. 6/8, darabhaṃgā saṃskaraṇam |} – na cātmadrṡṭi: svayamātmalakṡaṇā na cāpi du:saṃsthitatā vilakṡaṇā | nāmavyavahārasya tu abhīṡṭatvānnātra kaścidapi vivāda: | ata eva nāsti kiñcidātmaprasādhakaṃ pramāṇam | nāsti pratyakṡamanumānaṃ ca vyatiricya pramāṇamityanyatra vicāritam | @118 bādhakapramāṇaṃ tāvannirākriyate- yadyevamātmā skandhebhyo’bhinnastadā skandhavat kṡaṇika: syād athavā skandhā: khalvātmavannityā: syu:, tadabhinnatvāt, skandhavadanekatvaprasaṅgo’pi durnivāra: syāt | ata: skandheṡveva ātmeti prajñapyate, na tāvannāmni vivāda: | atha skandhebhyo bhinna ātmā iṡyate tadā sukhādinā’sambaddhatve na sidhyet tasya bhoktrtvādikam | tatra prayoga:- yo nāsti sukhadu:khādibhi: sambaddha: sa nāsti kartā vā bhoktā vā, mukta: saṃsārī vāpi na yujyate, yathā vandhyāputra: | ātmā’pi tathā’rthakriyādibhirna kathañcanāpi sambaddha iti vyāpakānupalabdhi: | na cāyamasiddho hetu:, tathā hi- sukhādinā hi sambandhe sati ādhārādheyalakṡaṇo vā saṃyogalakṡaṇo vā kāryakāraṇalakṡaṇo veti pakṡatrayam | na tāvat prathama: pakṡa:, akiñcitkaratvāt | tathā hi- adha:prasarpaṇadharmiṇāṃ jalādīnāmadhogamanapratibandhakatvena vyavasthāpyate tāvadādhāra: | sukhādīnāmamūrtatvānna sambhavati (teṡām) adhogamanamiti kathamiva ātmana ādhāratvamiti {1. syādādhāro jalādīnāṃ gamanapratibandhata: | agatīnāṃ kimādhārairguṇasāmānyakarmaṇām || -pra. vā. 1/70; api ca tulanīyam- syādādhāro jalādīnāṃ gamanapratibandhaka: | agatīnāṃ kimādhārai: sāmānyānāṃ prakalpitai: || -ta. saṃ. 801 kā. |} | sthityā’pi nādhāra:, sthite: sthāturabhinnatvāt, tasyaiva kārakatvamiti ? tadapi tāvanniṡidhyate | sthite: prthakatve sati sā naiva tāvatsthāturupakārikā arthāntarabhūtatvāttasyā: {2. sthitimān nāśraya: sarva: sarvotpattau ca sāśraya: | tasmāt sarvasya bhāvasya na vināśa: kadācana || -pra. vā. 1/73} | nāstyeva tasyāṃ sthāturutpādasāmarthyam, asāmarthyasya sarvatraivābhivyaktatvāt | svayaṃ bhaṅgātmana: tāvannāsti kaścana sthāpaka:, anavasthitatvāttasya, anyathā tena bhaṅga eva tasya syānna tāvadavasthānam | avipariṇāmātmani tāvat sthāpakena kiṃ kriyate, sthirātmanā svabhāvena svayamavasthitatvāt | {3. svayaṃ vinaśvarātmā cet tasya ka: sthāpaka: para: | svayaṃ na naśvarātmā cet tasya ka: sthāpaka: para: || -pra. vā. 1/74} @119 ata evākiñcitkaratvena saṃyogasambandho’pi tāvannaiva yujyate, atiprasaṅgāt | evaṃ hi sati sarvasya sarvasaṃyogahetutvam | evaṃ ca naivopapadyate tāvad bhinnārthena bhinnārthasya saṃyoga:, sarvasya svayamavasthitatvāt lauhaśalākāvat | api ca, saṃyogabalena yadi ātmā sukhī vā du:khī vā bhavet, tadā saṃyogaikatvameva syāt, aviśiṡṭatvena pratiniyatātmabhi: sukhādibhirnaiva syāt sambandha: | tata evātmanā sahaikatve sukhādinā naiva syāt kaścit sukhī vā du:khī vā | adarśane’pi balenābhyupagate niścaye tenaiva niścita: syāttadā kiṃ tāvat saṃyogaparikalpanayā, sarvasāmarthyavirahitatvāttasya | sambandhibhedena bhinnāyāmapi prajñaptau paramārthata: bhāvānāmabhinnasvabhāve sati kathaṃ svabhāvabhedāśrita: prthagarthīkriyābheda: syāditi kumatiparikalpita evāyaṃ khalu sambandha: | na cāpi kāryakāraṇasambandha: | krameṇa vedyamānatvāt sukhādīnām | avikale hetau sati na yujyate tāvat kādācitkakāryasambhava:, aviśiṡṭatvāt | parairanādheyātiśayo’pratibaddhasāmarthyo vā khalvātmā kathaṃ sahakārikāraṇamapekṡya krameṇotpādayet, na hi sahakāriṇi tadapekṡā | du:khotpādahetutvād yadi baddhastadā sarvathā baddhatvānnaiva mukta: syāt, tatsvabhāvāparityāgāt, parityāge vā kathaṃ nitya: syāt | adu:khāvasthotpādahetutvād yadi muktastadā vimukta eva bhavenna kadācidapi baddha: syāttadā kathaṃ tāvat kalpyeta ādheyanibandhanaṃ bandhamokṡatvamiti |{1. du:khasyotpādahetutvaṃ bandha:, nityasya tat kuta: || adu:khotpādahetutvaṃ mokṡa: nityasya tat kuta: | -pra. vā., 1/204-5 |} yadi caitanyādilakṡaṇatvenotpādasāmarthyena vā kartā syāttadā kartā eva sadā bhavet kathaṃ tāvad bhoktā ?{2. ekarūpe ca caitanye sarvakālamavasthite | nānāvidhārthabhoktrtvaṃ kathaṃ nāmopapadyate ||-ta. saṃ. pa., bhāga 1/288, bau. bhā. pra. |} atha sukhādyutpādahetutvena yadi bhoktā syāttadā bhoktaiva bhavet kathaṃ tāvat kartā ? kiñca kāpilaparikalpitasya{3. caitanyavyatiriktaṃ hi na didrkṡādi vidyate | tasyodayavyayāveśe durvāra: puruṡe’pyasau || śubhāśubhaṃ ca karmāsti naiva cedātmanā krtam | tadeṡa bhogabhedo’sya kuta: samupajāyate || yasya yadbhāvavyavasthānibandhanaṃ nāsti, nāsau prejṡavatā tadbhāvena vyavasthāpya: yathā- ākāśaṃ mūrttatvena | nāsti ca bhoktrvyavasthānibandhanaṃ puruṡasya didrkṡādīti kāraṇānupalabdhe: | na cāyamasiddho heturiti pratipāditam | -ta. saṃ. pa., bhāga 1, 290-291 kā., pr. 143|} (ātmana:) @120 sukhādibhirākāśavannirvikāratvena naiva khalu yujyate bhoktrtvam, atiprasaṅgāt | sati vā vikāre nityatāhāni: | na khalu hetumātratayā kartā vā bhoktā vā, atiprasaṅgāt | tathaiva smrtyādiṡvapi nāśrayitvamupayujyata iti yojyam | tasmānnairātmyavādinyeva pakṡe bandhamokṡādivyavasthā yuktimatī | kāryakāraṇavaiśiṡṭyamātreṇa tasyā vyavasthāyā prabhāvitatvāt | sa ca kāryakāraṇabhāvastāvadanityeṡveva sambhavati, na khalu nityeṡu | teṡu nāsti kasyacidapi kāryasya krameṇotpādasāmarthyam, yathoktaṃ prāk | na cāpi yugapad, tathāvidhaphalotpādasamarthasvabhāvānugame phalotpādābhāvastāvanna yujyate prāgvat | {1. atrocyate-dvitīye hi kṡaṇe kāryaṃ prajāyate | prathame kāraṇe jātamavinaṡṭaṃ tadā ca tat || kṡaṇikatvāttu tatkāryakṡaṇakāle na varttate | vrttau vā viphalaṃ kārya nirvrttaṃ tadyatastadā || avinaṡṭādeva kāraṇāt kāryaṃ bhavatīti na: pakṡa:, na caivaṃ yaugapadyaprasaṅga: | tathā hi– prathamakṡaṇabhāvikāraṇamāsāditātmalābhamavinaṡṭameva pratītya dvītīye kṡaṇe kārya prajāyate | tacca tathā jāyamānamavinaṡṭādeva jāyate; prathame kṡaṇe tasyāvinaṡṭatvāt | kāryasattākālaṃ ca na kāraṇamanuvarttate; kṡaṇikatayā’navasthānāt | satyāmapi cānuvrttau na tadānīṃ tasya kāraṇatvam; niṡpanne kārye tasyākiñcitkaratvāt | -ta.saṃ. pa., bhāga 1, 509-510 kā., pr. 217 |} ananugame ca prāksvabhāvatāhāni: | kramayaugapadyābhyāṃ vyatirikto nāstyeva kaścidākārāntara:, ya: syādarthakriyāyāṃ prabhaviṡṇu:, parasparaparihārasthita- lakṡaṇatvāttayo: | ata eva yāvanta: paraparikalpitā ākāśādayo’kṡaṇikā bhāvāste sarve arthakriyāsāmarthyarahitatvād abhāvavyavahāraviṡayā ucyante paramavicakṡaṇairbauddhairiti | śaśaviṡāṇādāvapi abhāvavyavahāraprajñapti: arthakriyāyāṃ sāmarthyābhāvamātranibandhanaiva, etadbalenārthakriyāsāmarthyaviṡayikā khalu bhāvavyavahāraprajñapti:, parasparaparihārasthitalakṡaṇatvād bhāvābhāvayo: | evaṃvidhe sarvasāmarthyaśūnye śaśaviṡāṇādyaviśeṡe’pi ‘bhāva:’ iti nāma vyavahāre sati nāsti nāmni vivāda: | tathāpi arthakriyārthino hi prekṡāvanta: @121 api tu khalu puna: subhūte na bodhisattvena vastupratiṡṭhitena dānaṃ dātavyam, na kvacitpratiṡṭhitena dānaṃ dātavyam | tathāvidhānupalambhasvabhāve vandhyāputrādyaviśeṡe ca bhāvavyavahāro na yujyata ityāhu: | ata eva nāsiddho hetu: | na cānaikāntika:, ākāśādiṡvapi kartrtvaprasaṅgāt | sapakṡe sattvānna ca viruddha: | tasmādātmano lakṡaṇāntarābhāvād vandhyāputrasadrśa eva | vinaśvaratve sati skandhāntargatā eva pudgalā: prasajyeran, sarvasaṃskrtānāṃ skandhasaṃgrhītatvāt | athāvinaśvaratve tāvat skandhāntargatadharmavisadrśatvādarthāntarā eva te bhaveyuriti doṡo’yamuktapūrva eva | ato nāsti kaścidanirvacanīyo bhāva iti | ata: ‘sarve dharmā nirātmāna:’ iti bhagavata: siṃhanāda: samastatairthikakuñjaravrndānāṃ bhīkara:, anavamardanīyatvāt | alamativistareṇa | 2. pāramitāyoga-sthānam : pāramitāyogamadhikrtyāha- api tu khalu puna: ityādi | etacca padadvayaṃ sāmānyaviśeṡasvabhāvātmakaṃ draṡṭavyam | dānaṃ dātavyaṃ na tu- vastupratiṡṭhitena bodhisattvenetyartha: | dānam ityanena trividhadānamadhikrtya ṡaṭ pāramitā darśitā:, na tu dānamātram | tatrāmiṡadānena dānapāramitā nirdiṡṭā, abhayadānena tāvad śīla-kṡāntipāramite, dharmadānena tu vīrya-dhyāna-prajñāpāramitā: | {1. ye sada pāramitāsu carantī te pratipanna iho mahāyāne | -śi. sama.. pa. 6. mi. pra., 1960 |} vīryābhāve dharmādāna-pravacanayo: parikhinnatvānna dharmaṃ deśayet | dhyānābhāve śraddhātirekakarmābhilāṡatayā saṃkliṡṭā bhaved deśanā | prajñāyāścābhāve sa tad viparītatayā dharmaṃ deśayet | tasmāt trayābhāve na sidhyati dharmadānam | vīryaṃ sarvatragamityapare | dānaṃ dātavyam ityanena ṡaṭsu pāramitāsu chanda-praṇidhānābhyāṃ kathaṃ sthātavyamiti nirdiṡṭam | na vastupratiṡṭhitena ityādinā’tra yogasamāpattyā @122 kathaṃ pratipattavyamityāveditam | evaṃ hi bodhisattvena dānaṃ dātavyam {1. dānaṃ hi bodhisattvasya bodhiriti | -ratna. sū. (uddhrtam- śi. samu., 1 pari., pr. 22), ##Toh: 231 Sde bka (mdo Sde, wap. 12)} ityādinā vikṡepaṃ nigrhya kathaṃ cittaṃ pragrahītavyamityetannirdiṡṭam | tatra na vastupratiṡṭhiteneti prajñāpāramitāyāṃ yogasya yāthāvattvaṃ tāvannirdiṡṭam | tatra deya-dāyaka-pratigrāhakādivastuṡu yattattvato’bhiniveśanaṃ tat pratiṡṭhānam | yadi bodhisattva: vastunyabhiniviśya pāramitāyāṃ yuñjīta, mithyāyogo bhavet, paramārthata. kasyacidapyabhiniveśyavastuna: sarvathā’bhāvena viparītābhiniveśāt, tatsādhakabādhakapramāṇābhāvabhāvataśca | tathā hi- parai: paramārthata iṡṭā vijñānavyatiriktā arthāstāvanna pratyakṡasiddhā:, arthāntareṇa jñānena grahaṇāyogāt | arthe sati sākāreṇa nirākāreṇa anyākāreṇa vā jñānena grahaṇamiti traya: pakṡā:{2. anirbhāsaṃ sanirbhāsamanyanirbhāsameva ca | vijānāti na ca jñānaṃ bāhyārthaṃ kathañcana || na nirākāreṇa nāpi sākāreṇa nāpi viṡayākārādanyākāreṇa bāhyasya grahaṇaṃ yuktam, anyaśca prakāro nāsti | -ta. saṃ. pa., bhāga 2, 1998 kā., pr. 682. bau. bhā. pra., 1982 ; puna:- tadākāreṇa nirākāreṇa anyākāreṇa ca jñānena grahītumaśakyatvādyathākramaṃ vācyam | -āloka: pa 392 darabhaṃgā saṃskaraṇam 1960 |} | tatra tāvanna sākāreṇa citravarṇādidarśanakāle ekajñānābhinnatvādākārāṇāmapyekatvaṃ prasajyeta, athavā ākārābhinnatvādākāravajjñānasyāpyanekātmakatvaṃ prasajyeta | anekatvaṃ tāvanna yujyata eva, ekaikaparamāṇugrāhyajñānānubhavābhāvānna sidhyati tāvajjñānasyaikatvam, tadasiddhāvanekatvamapi khalvasiddham, ekaikasaṃhatisvarūpatvād anekasya | citrākāravyavasthāpanāyai anekajñānotpādaparikalpanayā’pi jñānasya viṡayaṃ vyāpya sthitatvād grāhakajñānānāmutpādo’pi na sambhavati, amūrttatvājjñānānām | anyacca, sārūpyaṃ tāvadekadeśena bhavet sarvātmanā vā | tatra na tāvat sarvātmanā- arthavajjñānasyāpi jaḍasvabhāvaprasaṅgāt | na caikadeśena- ekasya tāvanniravayavatvād | vyāvrttibhedenāṃśopacāre’pi vastvādisārūpyadharmāṇāṃ sarvatra @123 vidyamānatvāt sarveṇa sarvamavagamyeta | atha tadutpannaṃ tatsārūpyaṃ cetyetaddvayena vedayatīti arthasārūpyasya samanantarapratyayasyāpi grāhakatvaprasaṅga: | satyapi sārūpye paramārthata: bāhyārtho na pratyakṡasiddha:, nīlākārātmano jñānasya svasaṃviditatvāt | yato hi pratyakṡaiva nīlādivijñaptirnāparā | yattad vijñānaṃ tadevārthagrāhakamiti cet ? bhavatu nāma prajñaptita:, na tu paramārthatastad vedanam, ātmākārasya svasaṃviditatvāt, atyantaparokṡatvādarthānāṃ kathaṃ tadākāraṃ jñānaṃ bhavediti | svākārādhānena tāvadutpādako heturnaiva niyamena sidhyati, vyabhicārāt | paramāṇava: khalunaiva sthūlapratītiviṡaya:, sūkṡmatvātteṡām | na ca saṃhitā:, tebhyo’narthāntaratvāt vikalpaviṡayāṇām asattvācca | saṃhatārthāntaratve prthak pratibhāsa: syāt | āvrtānāvrtayośca virodhānnaiva tāvad yujyata ekatvam | anekatve saṃghātasya paramāṇureva sa syānna tvarthāntara: | na ca tāvannirākārapakṡa:- nīlādiṡvakiñcitkaratvāttasya | bhāvamātreṇa vedane sati sarvai: sarvavedanaprasaṅga:, aviśiṡṭatvāt sarvasya | ato nīlasaṃvedanamidam, na pītamiti vyavasthā na syāt, vyavasthāyā: kasyāpi hetuviśeṡasyābhāvāt | viśeṡasya kasyacidabhyupagame sa eva tāvat sākāratvābhyupagama: | pratītisvabhāvamātre tāvad viśeṡābhāvājjñānātmani nākārātiriktaṃ bhedakamanyat syāt | naivānyākārapakṡa:, atiprasaṅgāt | evaṃ hi sati rūpaviṡayakamākāravijñānaṃ tāvat parīkṡāmarhati, tathā hi-na tāvat pratyakṡato’rtha: sidhyati, nānumānādapi | apratyakṡasyārthasya jñānasya ca kenāpi hetunā sambandhāsiddhe: | phalajñānād bhinnasya kāraṇamātratvānumāne neṡṭasiddhi:, itarasya samanantarapratyayasya vidyamānatvāt | itarat pramāṇaṃ nāsti, ato tāvannaiva sidhyati bāhyo’rtha: | na tāvat paramārthata: jñānasvabhāvatā pratyakṡeṇa sidhyati, advaitasvabhāvatāyā asaviditatvāt, anyathā na ko’pi tattvadraṡṭā syāt | nānumānenāpi evavidhenākāreṇa kasyāpi heto: sambandhasyāsiddhe: | nanvevaṃ kathaṃ saṃkleśavyavadāne syātāmiti cet ? na, tvanmate tābhyāṃ saha tasya kasyavidapi sambandhasyāsiddhatvāt | tayo: paramārthata: kvacidapi vastuni @124 sambandhāsiddhe: | na tāvat tadutpattilakṡaṇasambandha:, sarvathā parokṡatvāttasya | parokṡeṇa saha sambandhastu na kenāpyarvāgdarśinā grahītuṃ śakyate | avidyādīnāmavicāraramaṇīyatve’pi saṃkleśamūlatve nāsti virodha:, avidyādau vicāreṇa trṡṇānivrttau vyavadānam, tato vipakṡabhūtalakṡaṇam avicāraika- ramaṇīyamupapadyate, tadā paramārthato vastvabhāvena kathaṃ tayorapyabhāvaprasaṅga: | ye etayorekāntena nirhetukatvamabhyupagacchanti, teṡvevāya prasaṅga:, na tu saṃvrtita: pratītyasamutpādavādiṡu | ata eva paramārthata: bhāvasvabhāvasādhakaṃ kiñcidapi pramāṇaṃ nāsti, astyeva ca bādhakam | ityevaṃ tāvat- yadekānekasvabhāvavigata tat paramārthato ni:svabhāvam, gaganāravindavat{1. ni:svabhāvā amī bhāvāstattvata: svaparoditā: | ekānekasvabhāvena viyogātprativimbavat || - ma. a., 1 kā. (uddhrtam- bo. ca., 9/2), ##Toh: Sde bstan (Dbuma, Sa p. 53)} | parairiṡṭā: sarve jñānajñeyātmakā: bhāvākārā:, ekānekasvabhāvaśūnyā ityato vyāpakānupalabdhi:, ekānekābhyā vyāptatvāt svabhāvasya | dvayametat tatra nāsti | eva tāvad rūpādyāyatanānā bāhyavastūnāṃ naikatvam, āvrtyanāvrtyorviruddhadharmayostatropalabdhe: | api ca, viruddhadharma- saṃsarge’pyekatve viśvamapyekadravyaṃ syāt | tato yugapadutpattivināśau syātām | nānekatvamapi, tathā hi- anekasmin vibhajyamāne sati vibhaktā: paramāṇava eva syu:, tataśca paurvāparyāvasthānaṃ na syānniravayavatvāt paramāṇūnām, cittacaitasikavat | tato diśaṃ vyāpya avasthitā na pratibhāseran | ata eva digbhāgabhedo’bhyupagantavya eva | sati cābhyupagame kathaṃ nāma bhavedekatvam | {2. ṡaṭkena yugapadyogāt paramāṇo: ṡaḍaṃśatā | ṡaṇṇāṃ samānadeśatvāt piṇḍa: syādaṇumātraka: || -viṃśikā, 12 kā. ; api ca tulanīyam- aṇūnāṃ pūrvāparasthitānāṃ pūrvādidigbhāgatvena vibhidyamānānām asiddhāvapyaṇusaṃcayātmakatve nānekasvabhāvo yukta:, na caikānekasvabhāvavyatirekeṇāpara: kaścid bhāvasvabhāvo’stīti ni:svabhāvā evāmī paramārthata: svapnādyupalabdharūpādivad rūpiṇo bhāvā: | etacca bhagavataiva coktam āryalaṃkāvatāre (2 pari. pr. 24) “go viṡāṇaṃ punarmahāmate, aṇuśo’pi vibhidyamānaṃ nāvatiṡṭhate | punarapyaṇavo’pi bhidyamānā aṇutvalakṡaṇena nāvatiṡṭhante” iti | -bhā. kra., pr. 179 (ti. saṃ. saṃskaraṇam)} ata: siddha eva tāvadekānekasvabhāvavirahatvaṃ bāhyārthānām | @125 nīlādipratibhāsino jñānasyāpi naikasvabhāvatvam, citrākāra- grāhitayā’vabhāsyamānatvāt, bhinnasantānavarttyanekavijñānakṡaṇavat | {1. citrāvabhāseṡvartheṡu yadyekatvaṃ na yujyate | saiva tāvatkathaṃ buddhirekā citrāvabhāsinī || -pra. vā., 2/208 kā., bau. bhā. pra. ; api ca tulanāyam- ye cārūpiṇaste’pi tathaiva vicāryamāṇā ni:svabhāvā eva | tathāhi, bāhyasya nīlāderarthasyābhāvāt sāmarthyata eva vijñānādayo’rūpiṇa: skandhā nīlādirūpeṇa pratibhāsanta ityabhyupeyam | uktaṃ ca bhagavatā- “bahirdhā nāsti vairūpaṃ svacittaṃ drśyate bahi:” | iti | (la. sū., 10/489) tataśca nīlādicitrākāranirbhāsatayā grāhyagrāhakākāranirbhāsatayā naikasvabhāvā amī yuktā: | na caikasyānekarūpatā yuktimatī, ekānekavirodhāt | ekasya kasyacit svabhāvasyāsiddhāvanekarūpatā’pyayuktimatī, ekasamūharūpatvād anekasya | -bhā. kra., pr. 179-180 (ti. saṃ. saṃskaraṇam) |} yathāsaṃkhyam anekavijñānāni yugapat pravartanta ityapi vaktuṃ na yujyate niravayavānāmamūrtānāṃ khalu paurvāparyāvasthiterayuktatvāt | tathāvasthānābhāve na tathāvabhāsa: | atha syāt- vijñānaṃ tvekameva, mithyākārāṇāṃ tatrāvabhāsyamānatvānna nānātvadoṡa iti cet ? sati caivaṃ kathaṃ te tatra bhāseran mrṡā: | avabhāsa iti prakāśātmaka ucyate | tasya jñānagatadharmatve sati mithyākārāṇāṃ śaśaviṡāṇādivadatyantābhāva: syāditi kathamavabhāseranniti | tata: prakāśātmakākārebhya: mrṡātvenābhyupetebhya: kastāvadanya: jñānasvabhāva: sadbhūtaste’vaśiṡyate, prakāśātmalakṡaṇatvād vijñānasya | nīlādayo’pi prakāśātmakā: svabhāvenāvabhāsyamānatvāt | nīlādīnāṃ svasvabhāvād bhinnaṃ yadanyat prakāśarūpamiti sadbhūtaṃ kimapi nāsti, anyavyavacchedāpekṡayā viśeṡe prāyaśo vyavahārāt | viśeṡāṇāṃ mithyātve sarveṡāṃ mithyātvamativispaṡṭaṃ syāt | nirākārasya (mithyākārasya) satyākārātmani (sākārātmani) jñāne kathaṃ niyamenāvabhāsa: syāt, tayostāvat tādātmyalakṡaṇo vā tadutpattilakṡaṇo vā sambandha eva nāsti | sambandhābhāve na khalu yujyate’vabhāsanam, atiprasaṅgāt | ata eva nāsti tāvadasiddho hetu: | bhāvānāmanyākārābhāvānnāpyanaikāntika: | na cāpi viruddha:, sapakṡe sattvāt | ata evaṃ yathā yathārthāścintyante viśīryante tathā tathā | {2. yathā yathārthāścintyante viśīryante tathā tathā | -pra. vā., 2/209 kā. |} tathā coktam- @126 vastusvabhāvacintāyāṃ yathā na satsvabhāvatā | ekānekasvabhāvo’pi na teṡāṃ vidyate tathā || api cāryalaṅkāvatāre bhagavatoktam {1. laṃkāvatārasūtram, 10/709, 2/173 |} yathā hi darpaṇe rūpamekatvānyatvavarjitam | drśyate na ca tannāsti tathā cotpādalakṡaṇam || buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate | tasmādanabhilāpyāste ni:svabhāvāśca deśitā: || tathā cāryasamādhirājasūtre’pi | {2. samādhi. sūtram, 9/22 |} yathaiva ārdra kadalīyaskandhaṃ sārārthika: puruṡu vipāṭayet | bahirvā adhyātma na sāramasti tathopamān jānatha sarvadharmān || tasmāt sarvabhāvānāṃ māyāvadavicāraramaṇīyatvādanabhiniveśena dānaṃ dātavyam, na tu vastupratiṡṭhitena ityayamartho’tra yuktisaṅgata: | evaṃ dānādiṡu yathā yogastathā ādarśita:, nānyatra | {3. dānaṃ saṃbuddhabodhiprāptaye prathamaṃ kāraṇam, puṇyasaṃbhārāntarbhūtatvāt | tacca śīlālaṃkrtameva sugatiparamparāṃ sukhabhogopakaraṇasampannāmāvahadanuttarajñānapratilambhahetu: | kṡāntirapi tadvipakṡabhūtapratighapratipakṡatayā dānaśīlasukrtamayaṃ saṃbhāramanupālayantī sugatatvādhigataye saṃpravartate | etacca śubhaṃ dānāditritayasaṃbhūtaṃ puṇyasaṃbhārākhyaṃ vīryamantareṇa na bhavatīti tadapi ubhayasaṃbhārakāraṇatayā sarvāvaraṇaprahāṇāya samupajāyate | samāhitacittasya ca yathābhūtaparijñānamutpadyata iti dhyānapāramitāpi anuttarajñānaheturupapadyate | evamete dānādaya: satkrtya saṃbhrtā api prajñāmantareṇa saugatapadādhigamahetavo na bhavantīti nāpi pāramitāvyapadeśaṃ labhante | prajñākrtapariśuddhibhāja: puna: avyāhatodārapravrttitayā tadanukūlamanuvartamānā: taddhetubhāvamadhigacchanti, pāramitānāmadheyaṃ ca labhante | tathā dātrdeyapratigrāhakāditritayānupalambhayogena prajñāpariśodhitā: sādaranirantaradīrghakālam abhyasyamānā: prakarṡaparyantamupagacchanta: avidyāpravartitasakalavikalpajālamalarahitaṃ kleśajñeyāvaraṇavinirmuktamubhayanairātmyādhigamasvabhāvaṃ sarvasvaparahitasaṃpadādhārabhūtaṃ paramārtha- tattvātmakaṃ tathāgatadharmakāyamabhinirvartayantīti prajñāpradhānā dānādayo guṇā ucyante | -bo. ca. paṃ., 9/1 pr. 168, mi. saṃ. 1960 |} yadi paramārthata: kasyacidapi vastuno bhāvābhāvād vastupratiṡṭhitena dānaṃ na dātavyam, tadā avastvabhiniveśena tu dānasya kathaiva kā, ata eva na @127 na rūpapratiṡṭhitena dānaṃ dātavyam | na śabdagandharasa- spraṡṭavyadharmeṡu pratiṡṭhitena dānaṃ dātavyam | evaṃ hi subhūte bodhisattvena mahāsattvena dānaṃ dātavyaṃ yathā na nimittasaṃjñāyāmapi pratitiṡṭhet | kvacitpratiṡṭhitena ityuktam | bodhisattvenābhāvavikalpo’pi prahātavya:, bhāvagrāhābhāve sati tasyāpyabhāvāt | {1.kātyāyanāvavāde cāstīti nāstīti cobhayam | pratiṡiddhaṃ bhagavatā bhāvābhāvavibhāvinā | -astīti, kāśyapa, ayameko’nta: | nāstīti, kāśyapa, ayameko’nta: |… -ma. śā. vr., pr. 117, bau. bhā. pra., 1983 |} saṃvrtau tāvad deyadāyakādayo bhavantyeva | tato vastuno’bhāve’pi tāvadabhiniveśo na yujyata evetyabhiprāya: | na rūpa- pratiṡṭhitena ityādinā bodhisattvena na kvacitpratiṡṭhitena dānaṃ dātavyamityeva vistareṇābhihitam | dharma: ityanena śabdena dharmāyatanaṃ parigrhyate, āyatanena prapañca: abhivyajyate, ataścakṡurādīni ādhyātmikāyatanāni nocyante | anutpādādayo vikalpā api na karaṇīyā iti nidarśanārthaṃ subhūte, {2. śobhanā araṇāvihāriṇāṃ madhye agrā bhūti: cetasa saṃpattiryasya sa subhūti: | -āloka:, pr. 281 |} yathā ityādyuktam | nimittaṃ tu vastusvalakṡaṇaṃ liṅgaṃ vā’nutpādādi, tasyodgrahaṇaṃ saṃjñā {3. nimittodgrahaṇātmikā saṃjñā | -abhi. ko., 1} | tatra nirvikalpantu apratiṡṭhitam | ata eva na kvacit pratiṡṭhitena iti nirdiṡṭam | athavā samagreṇaitena gāmbhīryamasya vyapadiṡṭam, adhyāropāvādāntau pratiṡiddhau ceti | asmin darśane upalambhakānāṃ jñānapuṇyasambhārapāripūriyogyatvaṃ pratiṡidhyate, evaṃ pūjānugrahakāmyayā yad dīyate, tenātitarāṃ samprasādo janyate, {4. dīyate dānaṃ pūjānugrahakāmyayā....dra^- abhi. ko. 4/113 pr. 740 ; punaśca- yena pūjānugrahakāmyayā’rthine’narthine vā dīyate tad dānam | -vi. mā. si., pr. 219 |} na tu deya-dāyaka-pratigrāhakānupalambhe pratiṡṭhitatvena, evaṃ hyabhāva:, deyādyanupalabdhatvād viṡayasyābhāvācca | prathamapakṡe kenāpi kasyacidapi deyasyābhāvāt puṇyābhāva: prasajyate, (dvitīyapakṡe tāvat) bodhisattvai: yo hi sattvārthaṃ śrama āsthita:, so’pi vyartha: syāt sattvābhāvāt | ata eva nābhāvamātram | @128 tatkasya heto: ? ya: subhūte, bodhisattvo apratiṡṭhito dānaṃ dadāti, tasya subhūte, puṇyaskandhasya na sukaraṃ pramāṇamudgrahītum | tatkiṃ manyase subhūte, sukaraṃ pūrvasyāṃ diśi ākāśasya pramāṇamudgrahītum ? subhūtirāha- no hīdaṃ bhagavan | bhagavānāha- evaṃ dakṡiṇapaścimottarāsu adhaūrdhvadigvidikṡu samantāddaśasu dikṡu sukaramākāśasya pramāṇamudgrahītum ? subhūtirāha - no hīdaṃ bhagavan | bhagavānāha– evameva subhūte, yo bodhisattvo’pratiṡṭhito dānaṃ dadāti, tasya subhūte puṇyaskandhasya na sukaraṃ pramāṇamudgrahītum | evaṃ hi subhūte, bodhisattvayānasaṃprasthitena dānaṃ dātavyaṃ yathā na nimittasaṃjñāyāmapi pratitiṡṭhet | bhagavatā deyādivastūnāṃ drṡṭatvāt, na ca viṡayasyāpyabhāva: | anyathā kathaṃ bhagavatā’rthijanebhya: putrādaya: pradattā iti sarvāṇyetāni codyāni manasi nidhāya tatkasya heto: ? iti prcchāyāṃ ya: subhūte, bodhisattva: ityādinā visarjitam | ayamabhiprāya:- samyagdrṡṭivihitāni dānādīni suviśuddhatayā viśiṡṭeṡṭaphalāni abhinirvartayanti, na viparītatayā samudbhūtāni, mithyādrṡṭi- pravartitaśīlāṅgādivat | deyādivastūni yathoktanyāyena kathañcidapyasattvāt mithyopalabdhānyeva, marīcikāsu udakopalambhavat | tasmāt tadudbhūta: sarvapāramitāvidhistāvad ātmātmīyaviparyāsodgatadānādivadaviśuddhaheto: sambhūtatvāt kṡīṇabala:, deyādyupalakṡaṇaprāptānupalambhastu bhūtārthagocaratvādaviparyasta:, marīcikāyāmudakānupalabdhivat | tasmādupacitahetusambhūtadānādīni brhatphalāni, puṡṭabījābhinirvrttāṅkurādivat | ata eva anupalambhapratiṡṭhitāni dānādīni samyagdrṡṭisambhūtānīti vipaścitsu prasādātiśayaṃ janayanti, nānyeṡu | tataśca dānādiṡvapravrttatayā puṇyābhāvo deyādīnāṃ caikāntābhāvo neṡyate, savrtisattvābhyupagamāt | asamāhitāvasthāyāṃ māyāvadupalambhānna sarvatrānupalambha: | tadā cādhimuktita: prādurbhāvādevānupalambho vyavasthāpyate | samāhitāvasthāyām upalambhasyātyantābhāvamātram, tadā dānādiṡu pravrttirnābhyupeyate prayogāvasthāyāṃ @129 tatkiṃ manyase subhūte lakṡaṇasampadā tathāgato draṡṭavya: ? subhūtirāha- no hīdaṃ bhagavan, na lakṡaṇasaṃpadā tathāgato draṡṭavya: ? {1. jośī saṃskaraṇe idaṃ vākyaṃ nopalabhyate, vaidyasaṃskaraṇe bhoṭasaṃskaraṇe copalabhete | prastutā ṭīkāyāmapi ayaṃ pāṭha upalabhyate | ata eva mayā’pi ṭīkānusāramupādatta: |} tatkasya heto: ? yā sā bhagavan lakṡaṇasaṃpattathāgatena bhāṡitā saivālakṡaṇasaṃpat | evamukte bhagavānāyuṡmantaṃ subhūtimetadavocat– yāvatsubhūte lakṡaṇasaṃpat tāvanmrṡā, yāvadalakṡaṇasaṃpat tāvanna mrṡeti hi lakṡaṇālakṡaṇastathāgato draṡṭavya: | vyutthitāvasthāyāṃ vā kriyayopālambho na yujyate | ato mahāphalatvāya pāramitāyogasyaudāryamabhidhīyate | saṃvrtau kāryakāraṇabhāvasyopadarśanād apavādānto’pi niṡidhyate | 3. rūpakāyāptikāmatā-sthānam : tridhā puṇyamākāśasamaṃ bhavati- sarvatragodārākṡayatvai: | laukikalokottara- puṇyaprasavanāt sarvatragatvam, laukikaṃ tāvat puṇyamasamāhitāvasthāyāṃ prasūyate, lokottaraṃ tu samāhitāvasthāyāmeva | viśiṡṭa-viśiṡṭataragamanādudāratvam | yāvatsaṃsāramaparyādānādakṡayatvam | tadabhāvānna rūpapratiṡṭhitena dānaṃ dātavyamiti bodhisattva: tathāgatarūpakāyāptikāmanayā dānādiṡu kathaṃ pravarteteti cediti codyamāśaṅkya tatkiṃ manyase subhūte ityādinā rūpakāyāptikāmatā sthānaṃ nirdiṡṭam | arthato’tra rūpakāye tathāgatatvābhimānalakṡaṇo vipakṡo’pākriyate | lakṡaṇasampadā {2. atra vajracchedikāyā prasaṅge mahāpuruṡāṇāṃ dvātriṃśallakṡaṇānyeva lakṡaṇasampadā |} iti nimittamātrābhidhānena tathāgatasya nikhilo rūpakāya: lakṡaṇānuvyañjanairalaṅkrta: paridīpita: | tatra lakṡaṇāni tāvat cakrāṅkahastapādatādīni dvātriṃśat padabāhulyabhiyā nollikhyante, sūtreṡu yathoktāni tathaivāvadheyāni {3. dra^- dha. saṃgra, (ma. sū.saṃ.) pr. 334 ; abhi. samaya. pr. 85, ti. saṃ. saṃ., 1977 ; a.vi. sū., pr. 53, āloka:, pr. 537; mahā.vyu., ##Toh: Sde bstan (Sna Tsogs, Cap. 7)} | sthānasthottaptapūrṇatvena niṡpatti: | {4. tu^- sthānasthottaptapūrṇatvena niṡpatte: | -āloka:, pr. 299} @130 evamukte āyuṡmān subhūtirbhagavantametadavocat- asti bhagavan, kecitsattvā bhaviṡyantyanāgate’dhvani paścime kāle paścime samaye aśītiranuvyañjanāni tāmravarṇanakhādīni, yathāsūtraṃ jñātavyāni | {1. dha. saṃgra., (ma. sū. saṃ.) pr. 336 ; abhi. samaya., pr. 87 ; āloka:, pr. 539 ; a.visū. pr. 63, 308 ; ##Toh : Sde bstan (Sna Tsogs, Ca p. 9).} tāni lakṡaṇādīnyapi māyānirmitabuddhalakṡaṇavanmithyaiva | ata eva tathāvidhe rūpakāye chandapraṇidhānābhyā sthātavyamiti nirdeśa: | athemāni lakṡaṇāni paramāṇusañcayasvabhāvāni vā tadārabdhāvayavirūpāṇi vā bhaveyuriti ? na tāvat prathama: pakṡa:, paramāṇūnāṃ pūrvameva nirastatvāt | nāpi dvitīya, asati cārambhake tadārabdhāvayavino’pyabhāvāt, pūrvoktāvaraṇādi- viruddhadharmopalambhācca | taduddiṡṭenābhihito’bhiprāya: | etad vicintya subhūtirāha no hīdam iti vyaktīkrtam | yadi lakṡaṇāni mrṡā bhaveyustarhi kathaṃ bhagavatā tattatsūtreṡu lakṡaṇāni samupadiṡṭānīti cintayan tatkasya heto: iti prṡṭvaivaṃ saivālakṡaṇasampad ityāha | sā lakṡaṇasampat tāvannoktā paramārthata: | māyānirmitabuddhavadityanena mrṡāsvabhāvatvamātramuktamityartha: | āryasubhūtinoktamevārtha paripūrayituṃ bhagavatā yāvat ityādyāha | yāvallakṡaṇasampad iti paramārthato yāvallakṡaṇasampatsvabhiniveśa:, tāvanmithyābhiniveśa evetyartha:, yathoktameva pūrvam | yāvallakṡaṇasampad iti tadviparītatayā abhihitetyavagantavyam | etena yogasamāpattyā kathaṃ pratipattavyamiti taddeśitam | kathamantadvayaṃ parivarjya cittaṃ pragrahītavyamiti tannirdiṡṭam | evam iti māyānirmitabuddhavallakṡaṇatastathāgato draṡṭavya: | anenāpavādānto nirākriyate, saṃvrtau bhagavato rūpakāyasyāpratyākhyānāt | alakṡaṇaṃ tāvat paramārthe draṡṭavyam, kasyāpi lakṡaṇasyāsiddhatvāt | anena tāvat samāropānto nirākriyate | tathāgatasya rūpakāyāvāptaye praṇidhānaistvaudāryamuktam | tadanupalambhatayā ca gāmbhīryam | rūpakāyāptikāmatāsthānaṃ tāvaduktam | @131 paścimāyāṃ pañcaśatyāṃ saddharmavipralopakāle vartamāne, ye imeṡvevaṃrūpeṡu sūtrāntapadeṡu bhāṡyamāṇeṡu bhūtasaṃjñāmutpādayiṡyanti ? bhagavān āha- mā subhūte tvamevaṃ voca: | asti kecatsittvā bhaviṡyantyanāgate’dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne, ye imeṡvevaṃrūpeṡu sūtrāntapadeṡu bhāṡyamāṇeṡu bhūtasaṃjñāmutpādayiṡyanti | api tu khalu puna: subhūte, bhaviṡyantyanāgate’dhvani bodhisattvā mahāsattvā: paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne guṇavanta: śīlavanta: prajñāvantaśca bhaviṡyanti, ye imeṡvevaṃrūpeṡu sūtrāntapadeṡu bhāṡyamāṇeṡu bhūtasaṃjñāmutpādayiṡyanti | 4. dharmakāyāptikāmatāsthānam : (a) pravacanadharmakāya: dvividha: khalu dharmakāya: - pravacanadharmakāya:, adhigamadharmakāyaśca {1. śāsanaṃ dvividhaṃ śāsturāgamādhigamātmaka: | -abhi. ko., 8/39} | adhigamadharmakāyo’pi dvividha: - jñānahetuka: puṇyahetukaśca | tatrānāgate puruṡeṡu pañcakaṡāyāṇāmādhikyādevaṃvidhadharmaratnasya atyantagambhīrodāraphalatvāt pravacana- dharmakāye’nāptatvāśaṅkayā asti iti prṡṭavān | asti iti padaṃ tu kecit sattvā: ye imeṡvevaṃrūpeṡu sūtrāntapadeṡu bhāṡyamāṇeṡu bhūtasaṃjñāmutpādayiṡyanti ityarthapadena yojyam | paścimāyāṃ pañcaśatyām ityatra śatānāṃ pañcakaṃ pañcaśatī, bhagavatāṃ śāsanaṃ pañcaśatavarṡāṇi sthāsyatīti prasiddhe: | ata eva paścimeti viśeṡaṇaṃ vihitam | tasmin kāle pañcakaṡāyāṇāmadhimātratā bhavati | saddharmavipralopastāvad adhimukti-vācana-svādhyāya-upadeśa-ākhyāna- śravaṇa-cintādīnāṃ hāni: | evaṃ iti gambhīrodārārtha: | sūtrāntapadeṡu iti sūtrāntadeśanāvāca:, tābhirarthasya pratipādyamānatvāt jñāpyamānatvācca | anena nimittamātrābhidhānena samastapravacanadharmakāyastāvat paridīpyate | athavā sūtrāntapadeṡu ityabhidhīyamānārthakeṡu | asmin kathane ‘evam’ ityanena tāvad gambhīraudārye yojanīye | bhāṡyamāṇeṡu iti prathamatayā abhidhīyamāneṡu | dvitīyatayā @132 na khalu punaste subhūte, bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhaviṡyanti, naikabuddhāvaropitakuśalamūlā bhaviṡyanti | api tu khalu puna: subhūte, anekabuddhaśatasahasraparyupāsitā anekabuddhaśata- sahasrāvaropitakuśalamūlāste bodhisattvā mahāsattvā bhaviṡyanti, ye imeṡvevaṃrūpeṡu sūtrāntapadeṡu bhāṡyamāṇeṡu ekacittaprasādamapi pratilapsyante | arthapratipādakeṡvityartha: | arthato’viparyayastastasaṃjñaivātra bhūtasaṃjñetyabhidhīyate na tu śabdābhiniveśamātram ‘ayaṃ bhūta:’ {1. abhūtavinivrttaye bhūtokti: | bhūtaśabdanirdeśo’bhūtasya nityasya nivrttyartham | -pra. vā. 1/9 pr. 9, bau. bhā. pra. 1968 |} iti saṃjñā | anena tāvadarthasiddhau abhūtasaṃjñā nirākriyate | sarvatrāpratihatajñānena tān bhāvina: (sattvān) pratyakṡavad drṡṭvā bhagavān subhūtisaṃśayaṃ parihartuṃ bhaviṡyanti ityāha | mahāsattvā: iti teṡāṃ bodhisattvaguṇānāṃ sampradarśanārthamuktam | te’pi yathā pratipannā:, yādrśena ca hetunā sampratipannā:, yādrśena kalyāṇamitreṇa parigrhītā:, yathā vā bhūtasaṃjñayā saṃjñitāstān bhagavān paridīpitavān | śīlavanta: guṇavanta: prajñāvantaśca {2. śikṡayopāsanātpūrvaṃ kuśalasyāvaropaṇāt | śīlavanto’nyabuddheṡu guṇavantaśca kīrtitā: || sapudgaleṡu dharmeṡu saṃjñāyā viprahāṇata: | prajñāvantaśca saṃjñāyā aṡṭadhāṡṭārthabhedata: || -tri. pra. kā., ti. saṃ. pra., 1978 |} ityanena tu kramaśo’dhiśīlādhicittādhiprajñāśceti śikṡātrayapratipattisamanvitā: nirdiṡṭā: | śīlaprajñayośca prthaguktatvād guṇastāvadatra dhyānajo grāhya:, gobalīvardanyāyeneti | kleśavati paścimakāle tu kathaṃ tathāvidhaśīlādiguṇavanto bhaviṡyantīti cintayitvā subhūte ityādyāha | paryupāsitā: iti cīvara-piṇḍapātādibhi: paryupāsitā:, chatradhvajapatākādibhiśca pūjitā bhaviṡyanti | avaropitakuśalamūlā: tāvadavavādamanuśāsanīṃ ca śirasādāya śīlādiguṇasampadbhya: prayatnavanto draṡṭavyā: | teṡāṃ tato’pi bahutaraṃ puṇyamabhidhātuṃ anekabuddhaśatasahasra: ityuktam | @133 jñātāste subhūte, tathāgatena buddhajñānena, drṡṭāste subhūte, tathāgatena buddhacakṡuṡā, buddhāste subhūte, tathāgatena | sarve te subhūte, aprameyamasaṃkhyeyaṃ puṇyaskandhaṃ prasaviṡyanti, pratigrahīṡyanti | tatkasya heto: ? na hi subhūte, teṡāṃ bodhisattvānāṃ mahāsattvānāmātmasaṃjñā pravartate, na sattvasaṃjñā, na jīvasaṃjñā, na pudgalasaṃjñā pravartate | nāpi teṡāṃ subhūte, bodhisattvānāṃ mahāsattvānāṃ dharmasaṃjñā pravartate, evaṃ nādharmasaṃjñā | nāpi teṡāṃ subhūte, saṃjñā nāsaṃjñā pravartate | anena teṡāṃ hetusiddhi: saṃdarśitā | jñātāste tathāgatena iti nāmānyāśayāśca | drṡṭāste tathāgatena iti kāyā: | anena tāvat kalyāṇamitraparigrhītā iti darśitam | tacca samprasthitānāṃ protsāhanārtham, viprasthitānāṃ hrīsañjananārthamāha | anyathā sarveṡāṃ jñānāt sarvajño bhagavāniti deśanayā ko viśeṡo bhavet, athavā tatteṡāṃ bhavyatvaṃ yat tatpramukhaṃ krtvā deśanā pravartitetyavagantavyam | bhavyā jñātā iti vākyaśeṡa: | atasteṡāmaśeṡaṃ puṇyaskandhasaṅgrahaṃ darśayituṃ sarve te sattvā: ityāha | prasaviṡyanti iti puṇyotpādakāla:, pratigrahīṡyanti iti nirodhakāle tadvāsanā: parigrahīṡyanti | ebhi: sarvairabhūtasaṃjñāṃ nirākrtya bhūtasaṃjñotpādane chandapraṇidhānābhyāṃ sthātavyamityādarśitaṃ tathā sthānasyāsyaudāryamapi paridīpitam | tatkasya heto: ? te anekabuddhaśatasahasraparyupāsitā: kathaṃ jñāsyanta iti jñāpakahetau pariprṡṭe’tra teṡāṃ bodhisattvānāṃ mahāsattvānām ityādyāha | anena tāvat yogasamāpattau kathaṃ pratittavyamityetat prakāśitam, gambhīratā cāpyabhihitā | ahamityātmagrahaṇam ātmasaṃjñā sā | mameti grahaṇaṃ sattvasaṃjñā, tasyaivātmana ā sthitiṃ parigraha: jīvasaṃjñā, puna: puna: gatiṡu gamanādānaṃ pudgalasaṃjñā | yadi nāsti ātmādisaṃjñā tarhi kiṃ śrāvakādivad asti rūpādidharmasaṃjñā ? iti cintāyāṃ na dharmasaṃjñā ityuktam | paramārthata: kasyacidapi dharmasyābhāvādityabhiprāya: | @134 atha kim ucchedavādināmiva abhāvasaṃjñā ? iti cintāyāṃ evaṃ nādharmasaṃjñā pravartate ityuktam | saṃvrtau avicāraramaṇīyatayā dharmāṇā sadbhāvāt saṃvrtipathasthitebhyastāvad adharmasaṃjñā naiva yuktimatī, na tu paramārthajñānasthitebhya: | tanniṡedhānna kaścid dharma upalabhyate yatrādharmasaṃjñā pravarteta, dharmāgrahaṇe tadabhāvāt | viṡayābhāvaniṡedhastu na kutrāpi sambhavati, tadyathā satye’pi vijñaptimātre vijñaptimātrateyamiti vikalpayan na vijñaptimātratāyāṃ sthita:, {1. yāvad vijñaptimātratve vijñānaṃ nāvatiṡṭhati | grāhadvayasyānuśayastāvanna vinivartate || vijñaptimātramevedamityapi hyupalambhata: | sthāpayannagrata: kiñcit tanmātre nāvatiṡṭhate | dra^- triṃ. vi. mā. si., 26,27 kā. | evameva satye’pyadharme’dharmabodhasya tatrāvasthānāsambhavāt sarva samānam | yadyātmādīnāmayasya tadā tatra tatsaṃjñāyā apravrttau satyā ‘ātmaiva rūpamidam’ ityādikaṃ nāmamātramiti nāmābhiniveśasaṃjñā teṡāṃ bhavediti matvā saṃjñā’pi ityuktam | nāmnastāvad rūpaskandhāntarbhūtatvād rūpādivad mithyātvameva, viprayuktamapi {2. saṃprayuktaviprayuktacaitasikā: ? viprayuktāstu saṃskārā....-abhi. ko., 2/35 |} prajñaptimātramiti | tasmāt saṃjñā’pi mithyābhiniveśa evetyabhiprāya: | yadyevaṃ tarhi tasyāmavasthāyāṃ sarvasaṃjñāvigamād mrta-nirodhasamāpanna- pudgalavad {3. āyurūṡmātha vijñānaṃ yadā kāyaṃ jahatyamī | apaviddhastadā śete yathā kāṡṭhamacetana: || dra^- (uddhrtam) abhi. ko., 2/45, pr. 248 |} yogino’bhāva eva syāditi nāpi…nāsaṃjñā pravartate ityuktam | yen ate yogino bhavanti, tacca yogijñānaṃ tathyasaṃvrtisvabhāvamiti | vyutthāne śuddhalaukikajñānamudbhavatīti, anyathā ahetukameva tad bhavet | yad yogijñānaṃ saṃvrtisvabhāvaṃ tat kenāvagamyata iti cet ? tenaiva hetunā | yathā pratyātmavedyatayā pudgalanairātmyāvabodhena ātmasthitaṃ pudgalanairātmyamadhigamyate, atrāpi tattulyam | jñānaṃ saṃvittiśca na saṃvrttau nābhyupagamyete | yoginā svalakṡaṇapratyabhimukhīkaraṇāt tatrasthaṃ nairātmyaṃ nopalabhyate, tadānīmatītādeṡāvadasaṃnihitatvādanantatvācca | @135 tatkasya heto: ? sacetsubhūte, teṡāṃ bodhisattvānāṃ mahāsattvānāṃ dharmasaṃjñā pravartate, sa eva teṡāmātmagrāho bhavet, sattvagrāho jīvagrāha: pudgalagrāho bhavet | sacedadharmasaṃjñā pravartate, sa eva teṡāmātmagrāho bhavet, sattvagrāho jīvagrāha: pudgalagrāha iti | tatkasya heto: ? na khalu puna: subhūte, bodhisattvena mahāsattvena dharma udgrahītavyo nādharma: | tasmādiyaṃ tathāgatena saṃdhāya vāgbhāṡitā- kolopamaṃ dharmaparyāyamājānadbhirdharmā eva prahātavyā: prāgevādharmā iti | kathaṃ tarhi ? ni:svabhāvatāvicāreṇa tadgocarībhūtānāṃ sarvadharmāṇāṃ sāmānyena nairātmyasaṅgrahāt yā khalu vyavasthā saiva yugapadupalambhanam | teṡāṃ tajjñānamapi paramārthato’viṡaya eva, (tathāpi) satyasvapnajñānavadavisaṃvādakatvena prāmāṇyaṃ vyavasthāpyate | sāmānyena tatra tadātmabhāvo’pi saṃgrhyate, na tatra prthak tadālambakatvam | tasmāt sati nairātmyadvayāvabodhe teṡāmanekaśatasahasrabuddhānāṃ paryupāsanaṃ pratīyate | buddhānāmaparyupāsanayā tāvanna sambhavati tadavabodha: tairthikavat | sa tu saṃsāre na ucito bhavatītyabhiprāya: | anayā yogasamāpattyā kathaṃ pratipattavyaṃ kīdrśyā ca bhūtasaṃjñayā tat saṃjñātavyamiti saṃdarśitaṃ tadgāmbhīryamityapi ca paridīpitam | ātmādīnāmasattve teṡāmātmādisaṃjñāyā abhāvāt padasamudāyādibhi: ātmatvaṃ sūktaṃ duruktaṃ ca lakṡaṇaṃ dharmādharmasaṃjñaṃ kiṃ teṡu niyamena na pravartate ? naivam, yadi bodhisattvānāṃ na bhavet tatra saṃjñā, (tarhi) ayuktyupapannatīrthakaradharmān parityajya bhagavaddeśiteṡu dharmeṡu tadadhigamāya kathaṃ chanda utpādanīya ityāśaṅkāyāṃ tatkasya heto: ? iti tatsamādhānāya sacet subhūte ityāha | ayamabhiprāya:- ekānekasvabhāvavicāreṇa yathā rūpādilakṡaṇadharmā na saṃvidyante, tathā deśanādharmā api | yatra dharmasaṃjñā tatrātmādisaṃjñā api niścayena naiva prahīṇā, dharmanimittagrahaṇamūlatvāt tasyā: | dharmanimittagrāhakamanasikārasya @136 tasyā eva manasikārarūpatvāt maitrīprabhrtiṡu tattvamanasikārāsadbhāve nātmadrṡṭi: parihīyate | ata eva ekameva yānam, tacca mahāyānamityuktam | {1. mahāyānaṃ mahāyānamiti bhagavannucyate sadevamānuṡāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam | yathā ākāśe aprameyānāmasaṃkhyeyānāṃ sattvānāmavakāśa:, evameva bhagavan asmin yāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmavakāśa: | anena bhagavan paryāyeṇa mahāyānamidaṃ bodhisattvānāṃ mahāsattvānām | naivāsyāgamo drśyate, naivāsya nirgamo drśyate, nāpyasya sthānaṃ saṃvidyate | evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate, nāpyaparānta upalabhyate, nāpi madhya upalabhyate | atha samaṃ bhagavaṃstadyānam | tasmānmahāyānaṃ mahāyānamityucyate | -a. pra., pr. 12 : ālambanamahattvaṃ ca pratipattyordvayostathā | jñānasya vīryārambhasya upāyakauśalasya ca || udāgamamahattvaṃ ca mahattvaṃ buddhakarmaṇa: | etanmahattvayogāddhi mahāyānaṃ nirucyate || -sūtrālaṃkāra: 19/59,60 |} api ca, bodhisattvānāṃ sā dharmasaṃjñā yadyavaśyamanutpannadarśanamārga: syāt tathā sati tena kathamātmādisaṃjñā prahīṇā syāt ? darśanamārgapraheyatvāttasyā: | ata: sarvametat parīkṡya sa eva teṡāmātmagrāho bhavet ityuktam | tasya taddhetutvāt tadanuśayāprahīṇatvāccetyabhiprāya: | anyathā tayorbhinnākāratvāt kathaṃ dharmasaṃjañaiva ātmagrāha: syāditi | dharmāstāvadatra yuktyupapannāgamalakṡaṇā eveṡṭā:, tadviparīrā adharmā: | evaṃ sati tattatsūtreṡu kathaṃ bhagavatā bodhisattvebhya: saddharma: parigrāhayiṡyate ? evamanucintya tatkasya heto: ? iti paripapraccha | tadartha subhūte ityādyāha | nodgrahītavya: vitathamārgeṇa viparītābhiniveśalalṡaṇena nodgrahītavya:, satya iti nābhiniviṡṭavyamiti vākyārtha: | abhipretasiddhyartha kolopamadeśitasya lakṡaṇasya na grahaṃaniṡeṡha ityabhiprāya: | tasmāt ityādinā sa evārtha: padāntarai: prayukta:, yato hi sarvo dharmo’dharmaśca satya ityabhiniveśasya viparītābhiniveśatvād, yuktyopapanno ya āgamasamūha: saṃsārārṇavottaraṇāya prokta: kolopama: (yadā) pāraṃ gatā niṡprayojanatvāt parity#jyo bhavati, kimu (tadā) te’yuktyopapannāstairthikānāmivādharmā: | aprayojanamapi tadālambanaṃ mayā nānujñātamityevamuktavān tathāgata: | anyathā dharmādharmādikaṃ yadi satyasvabhāvaṃ syāt tadā paramārthaviṡayatvāt tadabhiniveśasya saṃsārapāragateṡvapi yuktisahaṃ @137 punaraparaṃ bhagavānāyuṡmantaṃ subhūtimetadavocat- tatkiṃ manyase subhūte, asti sa kaściddharmo yastathāgatenānuttarā samyaksaṃbodhi: ityabhisaṃbuddha:, kaścidvā dharmastathāgatena deśita: ? evamukte āyuṡmān subhūtirbhagavantametadavocat- yathāhaṃ bhagavan, bhagavato bhāṡitasyārthamājānāmi, nāsti sa kaściddharmo yastathāgatena anuttarā samyaksaṃbodhirityabhisaṃbuddha:, nāsti dharmo yastathāgatena deśita: | syāditi, kimiti tathāgata: tanniṡedhatīti ? iti tu saṃgrahārtha: | tathā āryaratnakaraṇḍasūtre’pi bhagavatā uktam {1. ##Toh: 117 Sde bka (Mdo Sde, Ja p. 252##) ; dra.- va. sūtra. 6vāṃ adhyā. ;} – “bhadanta subhūte kolopamaṃ dharmaparyāyamājānadbhirdharmā eva prahātavyā:, prāgevādharmā iti | yo hi dharma: prahīyate, so’pi nādharma: iti |” {2.tu^ - kullūpamaṃ vo bhikkhave, dhammaṃ desessāmi nirattharaṇatthāya, no gahaṇatthāya | taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī ti | - ma. ni., nāgarī saṃ. bhikṡu ja. kā. sampā., bhāga 1, pr. 180, 1958 |} ya: sūtrādidharmaparyāya: sa kolopama ucyate | dharmā eva ityetad upalakṡaṇam | tena rūpādayo mārgalakṡaṇāśca dharmā: saṃgrhyante | adharmā ityapi upalakṡaṇamātram, tena prasiddhiviruddhā: adharmalakṡaṇā: paraparikalpitā ātmādayaśca upadiṡṭāste’pi saṃgrhyante | athavā dharmādharmābhidheyābhidhānāt na sarvasaṃgrahe doṡa: | anena tāvad vikṡepaṃ nigrhya kathaṃ cittaṃ pragrahītavyamityetad darśitam | (ba) adhigamadharmakāyasthānam : (1) jñānahetukadharmakāya: nanu dharmādaya: sarve paramārthato mithyāsvabhāvā:, tadā abhisambuddho bhūtvā ‘bhagavatā sarve dharmā deśitā:’ iti tadapi mrṡaiva syāt, ata eva bodhisattvai: tathāgatajñānahetumadhigamadharmakāyaṃ prāptuṃ chando na janayitavya:, ityetad vicārya jñānahetudharmakāyāvāptaye chandotpādanāya tatkiṃ manyase subhūte ityuktam | anenārthata: paramārthastu anuttarā samyaksaṃbodhiriti abhisambuddha ityetayo: @138 tatkasya heto: ? yo’sau tathāgatena dharmo’bhisaṃbuddho deśito vā, agrāhya: so’nabhilapya: | na sa dharmo nādharma: | tatkasya heto: ? asaṃskrtaprabhāvitā hyāryapudgalā: | grahaṇamapi vipakṡatayā paridīpitam, tathyasaṃvrtisvabhāvaṃ tu tathāgatasya jñānahetuṃ jñānadharmakāyaṃ prāptuṃ chanda: praṇidhānaṃ ca pradarśite | anuttarā samyaksaṃbodhi: ityupalakṡaṇamātraparidīpanena śrāvaka-pratyekabuddhādīnāṃ pratipattibhedena bhinna: jñānahetuko’dhigamakāyastāvannirdiśyate | śrāvakādīnāmapi guṇā bodhisattvenāvagantavyā eva, anyathā kathaṃ tāvat sarvajñapadalābha: | saṃvrtisvabhāvastvevam- sambodhi: samboddhavyaṃ deśanā deśitavyamityādaya: sarve paryāyā: | bhagavatā kaṃ paramārthābhiprāyamabhilakṡya sarvaṃ mithyaivetyuktam, taduktābhiprāyaṃ saṃgrhya āryasubhūtisthavira: yathāhaṃ bhagavato bhāṡitasyārthamājānāmi ityetadavocat | yathāhamājānāmītyabhiprāyavivaraṇam | kasmānnābhisambuddha:, dharmadeśanā ca na sta iti cintāyāṃ tatkasya heto: ? iti | agrāhya: iti paramārthastāvannirvikalpajñānagocaro’pi na bhavatīti uktapūrvam | anabhilāpya: śabdāviṡayatvāditi | sarve śabdagocarāstāvat samāropitasāmānyamātrātmakā:, sāmānyasya cābhāvarūpatvāt | imau dvau (śabdau) abhisambuddhābhāvasya dharmadeśanābhāvasya ca yathākramaṃ hetutayā’bhihitau | nanu syu: sarve bhāvā agrāhyā: anabhilāpyā:, tathāpi svalakṡaṇadhāraṇāt paramārthata: dharmasvabhāvatāsthitā evetyāśaṅkāyāṃ na sa dharma: ityāha | sarvabhāvānāṃ paramārthata: svabhāvena parinirvrttatvānna sambhavati svalakṡaṇadhārakatvam | yadyevaṃ tarhi bhagavatā abhāvo’bhisambuddho draṡṭavya iti vicārya nādharma: ityuktam | sa tu prasajyapratiṡedhasvabhāva: | anena tāvad yogasamāpattiṃ nirdiśya adhyāropo’pavādāntaśca nirastau | tatkasya heto: ? ityupapatti: prcchyate, tadarthaṃ asaṃskrtaprabhāvitā: ityāha | asaṃskrtatvaṃ tāvad dharmāṇāṃ paramārthasvabhāva:, tacca yuktyā vicāryamāṇamanutpattilakṡaṇameva paryavasyati, yathā pūrva vicāritam | @139 uktaṃ bhagavatā dharmasaṃgītau {1.-##Toh: 238 Sde bka (Mdo Sde, Sha p. 6##) `yo ānanda, dharmo’nutpanna:, aniruddha:, asthita: avikrtastaducyate āryasatyamiti’ | {2. tu^- āryāṇāmetāni satyāni tasmādāryasatyānīti sūtra evoktam | kimanyeṡāmetāni na satyāni ? sarveṡāmetāni satyānyaviparītatvāt | āryaistu yathaitāni tathādrṡṭāni na punaranyaistatheti | ata āryāṇāmetāni satyānyucyante | na tvāryāṇāṃ viparītadarśanāt | yadāryā: sukhata: prāhustatpare du:khato vidu: | yatpare sukhata: prāhustadāryā du:khato vidu: || -a.vi.sū.ni., pr. 157-158 ; api ca tu^- “aviparītatvāditi | yasmāt tadāryāṇāmetyeṡāṃ cāviparītam | du:khameva nānyathā | āryaistu yathaitāni satyāni tathā drṡṭāni | du:khasatyaṃ du:khata: anityata: śūnyato’nātmataśca | evaṃ yāvanmārgo mārgata: nyāyata: pratipattito nairyāṇikataśca | nānyairanāryai: evaṃ drṡṭāni | ata āryāṇāmetāni satyānyucyante | na tvanāryāṇāṃ satyānyucyante | kasmāt ? viparītadarśanāt | -abhi. ko. (sphu.), pr. 874 |} idamānanda, abhisandhāya tathāgatena asaṃskrtaprabhāvitā āryaśrāvakā iti deśitam, yathā pūrvamuktam | ayañca ‘utpādād vā tathāgatānām, anutpādād vā tathāgatānām’ {3. dra^- utpādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaivaiṡā dharmāṇāṃ dharmatā | -ma. śā.vr., 1/3, pr. 15, bau.bhā. pra. 1983 ||}, nityaṃ tathaiva sattvānnirvikāratvāccāsaṃskrta: {4. …trividhaṃ cāpyasaṃskrtam | ākāśaṃ dvau nirodho ca;….|| katamau dvau ? pratisaṃkhyānirodha:, apratisaṃkhyānirodhaśceti | etadākāśāditrividhamasaṃskrtam | dra^ -abhi. ko, 1/5 pr. 18-19 |}, tadadhigamādāryapudgalā: tatprabhāvitā bhavanti, dharmatattvādhigamena prabhāvitatvādāryaṇām | anyeṡu tattvasadbhāvo naiva tāvad yujyate, tacca (tattvaṃ) asaṃskrtamapi na (syāt) prasajyapratiṡedhasvabhāvābhāvāt, bhāvasvabhāvatvāttasya | āryai: nānyavidho bhāvasvabhāvo’vabudhyate, tadbhinnasvabhāvasyaivādhigamāt | bhāvagrahaṇābhāvena tadabhāvarūpatve sati bhāvagrāha eva tāvat prasajyate | ata eva āryasandhinirmocanasūtre {5. ##Toh: 106 Sde bstan (Mdo Sde, Cā#)} uktam- ‘na tattvasya bhāvāditaro’rtha:’ iti | ata: yathoktadoṡa āpadyate | tattu (tattvaṃ) paramārthato nāsti bhāvasvabhāva:, asiddhaiva bhāvasvabhāvatā kasyāpi | bhāvasvabhāvateva tadapi @140 bhagavānāha- tatkiṃ manyase subhūte, ya: kaścitkulaputro vā kuladuhitā vā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhrya: samyaksaṃbuddhebhyo dānaṃ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyāt ? subhūtirāha- bahu bhagavan, bahu sugata, sa kulaputro vā kuladuhitā vā tato nidānaṃ puṇyaskandhaṃ prasunuyāt | tatkasya heto: ? yo’sau bhagavan puṇyaskandhastathāgatena bhāṡita:, askandha: sa tathāgatena bhāṡita: | tasmāttathāgato bhāṡate-puṇyaskandha: puṇyaskandha iti | saṃskrtaṃ prasajyeta | ata: abhāvarūpatvena dharmeṡu sattvādatattvameva svabhāvena tat | sarveṡāmapi tajjñānaprasaṅga:, bhāvasvabhāvavat | saṃkleśahetuprasaṅgo’pi durnirvāra: syāt | ata eva teṡu āryasandhinirmocanādiṡu- `na tattvasya bhāvāditaro’rtha:’ ityuktam | ata eva na dharmo nādharma: ityuvāca | anena bhāvābhāvasadasadādīnāṃ niṡedharūpaṃ deśitam | api cānena vikṡepanigraho’pi nirdiṡṭa: | etatsarvai: sthānasyāsya gambhīratvamapi saṃdarśitam | (2) puṇyahetukadharmakāya: yadi bhagavato’bhisambodhirvā dharmadeśanā vā nāsti kaścid dharma:, kathaṃ tarhi bodhisattvena puṇyahetudharmakāyaṃ prāptukāmena saddharmaparigrahe’nupravartitavyamiti vicintya puṇyahetudharmakāyakāmatācchandotpādanāya tatkiṃ manyase subhūte ityuktam | tatra saptaratnāni tāvat svarṇa-raupya-vaiḍūrya-aśmagarbha-musāragalva- lohitamuktā-sphaṭikā: āryasaddharmapuṇḍarīke {1. ye yāpi dhātūn karonti pūjāṃ jinān teṡāṃ parinirvrtānām | ratnamayān stūpasahasrānekān suvarṇarūpasya ca sphāṭikasya || ye cāśmagarbhasya karonti stūpān karketanā muktamayāśca kecit | vaiḍūryaśreṡṭhasya tathaindranīlān te sarvi bodhāya abhūṡi lābhina: || -saddharma.- 2/78-79; musāragalvavaidūryarūpyasphaṭikahāṭakam | sahalohitamuktābhiraśmagarbhaiśca varṇyate ||} ratnaṃ saptavidhaṃ sarva prādhānyādathavāpare | tadbhedā maṇaya: sarve varṇasaṃsthānaleśata: || dra^- āloka:, pr. 364 |} uktāni | ‘caturdvīpādīnāṃ sahasraṃ @141 sāhasro lokadhātu: {1. caturdvīpakacandrārkamerukāmadivaukasām | brahmalokasahasraṃ ca sāhasraścūḍiko mata: || - abhi. ko., 3/73 |} | tatsahasraṃ dvisāhasra:{2. “tatsahasraṃ dvisāhasro lokadhātustu madhyama: |” teṡāṃ cūḍikānāṃ lokadhātūnāṃ sahasraṃ dvisāhasro madhyamo lokadhātu: | -abhi. ko., 3/74, pr. 528, bau. bhā. saṃ., 1987 |} | tatsahasraṃ trisāhasramahāsāhasro lokadhātu: {3. “tat sahasraṃ trisāhasra:”; teṡāṃ dvisāhasrāṇāṃ lokadhātūnāṃ sahasraṃ trisāhasramahāsāhasro lokadhātu: | -abhi. ko., 3/74, pr. 528 |} |’ tato nidānam iti ratnadānānāṃ nidānāt tata: puṇyodbhava:, tadheto: sambhavatītyartha: | sarvāṇi kuśalacittāni, tadutpannā vāsanā: puṇyāni | teṡāṃ rāśi: skandha iti | phalabāhulyāt tadbāhulyam | bahu iti viśeṡaṇam | bahu bahu iti dviruktyā bāhulyādhikyam | yadi paramārthata: sarve (dharmā:) anutpannā:, kathaṃ tato nidānaṃ puṇyaskandhaṃ prasunuyāt ? ityāśaṅkya tatkasya heto: ? ityuktvā svayamabhiprāyaṃ viditvā askandha: ityabhihitavān | paramārthata iti śeṡa: | prajñaptisattvāt skandhānāṃ na puṇyaskandho bhāvarūpeṇa sambhavati | puṇyamapi vāsanāsvarūpamavasthāviśeṡe upacaryate | bhāvānāṃ sthiratvena abhisaṃskāreṇa apravrttatvāt cittamapi prajñaptisanmātrameva | ekānekasvabhāvena pratisvaṃ parīkṡāyāṃ mithyaiva tāvat svabhāva: | ata eva na puṇyaskandha: paramārthato vidyate | anena yogasamāpatti: paridīpitā, adhyāropāntaśca niṡiddha: | vidyanta eva puṇyaskandhā: saṃvrtau | ata eva puṇyaskandhastathāgatena bhāṡita: ityuktam | yadyevaṃ na syāt, paramārthata: sa puṇyaskandho bhavet (tadā) paramārthasya śabdāgocaratvāt na bhavet tadabhidhānam | abhāṡitamityevaṃ vacanaṃ nirarthakamiti cet ? yato bhāṡitāstasmāt saṃvrtāvevetyavagantavyam | anenāpavādāntasya niṡedho nirdiṡṭa: | evamāryasubhūtinā antadvayaparihāra: krta: | tadanantaraṃ pārṡadā udāradharmaśravaṇabhavyā:, tena ca bahutaraṃ puṇyamiti āvedituṃ bhagavatā yaśca khalu puna: subhūte ityādyuktam | anena tathāgatānāṃ @142 bhagavānāha- yaśca khalu puna: subhūte, kulaputro vā kuladuhitā vā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca ito dharmaparyāyādantaśaścatuṡpādikāmapi gāthāmudgrhya parebhyo vistareṇa deśayet saṃprakāśyet, ayameva tato nidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam | puṇyahetukādhigamakāyasya pravacanakāyato nirjātatvāt tataścatuṡpādikāyāmapi gāthāyāṃ deśyamānāyāṃ (yadā) tādrśaṃ puṇyāyatanaṃ bhavet (tadā) tathāgatānāṃ puṇyahetukadharmakāyasya tu kathaiva keti nirdiśyate | nāyaṃ padārtha:, (tathāpi) sāmarthyalabhyo’yamartha ityadoṡa: | etena paramārthata: dharmadeśanāyā: abhisambuddhasya cāpyasattve saṃvrtau tāvat puṇyakāyadeśanāyā: sattvāt bodhisattvai: puṇyamadhigantuṃ pravartayitavyamevetyabhiprāya: | anena tāvad viśiṡṭapuṇyapratipādanena audāryamasya paridīpitam, tadutpādāya ca chandapraṇidhāne nirdiṡṭe | ṡaṭpādikāyā gāthāyā: sattve’pi catuṡpādikā iti viśeṡīkrtā | gāthā iti yatra na yati:, ‘pāda’ śabdena catu:pādaṃ gāthāparimāṇaṃ parigrhyate | udgrhya iti svādhyāyaṃ vidhāya | deśayet iti padāni | samprakāśayet {1. tu^- upadiśanti bhāvanāmayajñānotpādāt | parimocanārthaṃ yato granthārthaniścayotpādanata: saṃprakāśayanti | -āloka:, pr. 286} ityartha: | asaṃkhyeyam {2. ekatvādisaṃkhyārahitatvena asaṃkhyeyānām | -āloka:, pr. 335 |} iti saṃbahulam | aprameyam {3. pratyakṡādipramāṇena pramātumaśakyatvādaprameyānām | -āloka:, pr. 335 |} iti pramāviṡayātītatvāt | anena cārthata: puṇyānutpattivipakṡastāvannirākrta: | puṇyamityupalakṡaṇamātrametena tathāgatasya samasta: puṇyasambhāro nirdiṡṭa: | kimiti śraddheyamātramuta yuktito’vagamyamiti manasi krtvā tatkasya heto: ? iti prcchāyām ato nirjātā hi subhūte, tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanuttarā samyaksaṃbodhi: {4. prajñāpāramitā nirjātā hi ānanda buddhānāṃ bhagavatāṃ bodhi: | ye’pi te ānanda abhūvannatīte’dhvani tathāgatā arhanta: samyaksaṃbuddhā:, teṡāmapyānanda, buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhirabhūt | te'pi te ānanda anāgate'dhvani bhaviṡyanti tathāgatā arhanta: samyaksaṃbuddhā:, teṡāmapyānanda buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksaṃbodhirbhaviṡyati | ye'pi te ānanda aprameyeṡvasaṃkhyeṡu lokadhātuṡu tathāgatā arhanta: samyaksaṃbuddhā etarhi tiṡṭhanti dhriyante yāpayanti, teṡāmapyānanda buddhānāṃ bhagavatāṃ prajñāpāramitānirjātaiva anuttarā samyaksambodhi: | -a. pra., pr. 229 |} iti yuktivacanamabhihitavān | evaṃ @143 tatkasya heto: ? ato nirjātā hi subhūte, tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanuttarā samyaksaṃbodhi:, ato nirjātāśca buddhā: bhagavanta: | tatkasya heto: ? buddhadharmā {1. bhoṭasaṃskaraṇe vaidyasaṃskaraṇe ca “buddha dharmā buddha dharmā:” ityevaṃ pāṭha: | jośīsaṃskaraṇe tu “buddha dharmā:” ityevaṃ pāṭha: | ācāryakamalaśīlakrtāyāṃ ṭīkāyāmapi “buddha dharmā:” iti pāṭha: upalabhyate | ata eva ayameva pāṭha śuddha: pratīyate |} iti subhūte, abuddhadharmāścaiva te tathāgatena bhāṡitā: | tenocyante buddhadharmā iti | bahutaraṃ puṇyam iti tacca brhatphalatvāttat bahutaraṃ puṇyam, na tu svarūpatastasya kāyābhāvāt | ratnanirjāta tatpuṇyaṃ tu mahāparibhogādi gauṇasāṃsārika phala prāpayati | prajñāparigrhītatve sati dānādīnāṃ mahābodhiphalamadhigamyate, na tu prādeśikānām | dharmadānena tāvada kṡayāpratimatathāgatapadaprāpte: tanmahattvaṃ kimiti na prasaktam ? yathā dharmeṇānugraho na tathā ratnai: pareṡāmanugraha: | tathā hi parebhya: samprakāśitena kramaśo’nena dharmeṇa kṡiprameva buddhatvapadaṃ labhyate, na tu ratnai: | ata eva parebhya: parānugrāhakatvād ratnadānād dharmadānaṃ viśiṡṭamityabhisandhi: | ato nirjātā: iti sasādhyate | daśacaritāni ni:śritya pāramparyeṇa prāpyanta ityartha: | tāni tāvad daśa caritāni {2. pūjanā lekhanā dānaṃ śravaṇaṃ vācanodgraha: | prakāśanātha svādhyāyaścintanā bhāvanā ca tat || ameyapuṇyaskandhaṃ hi caritaṃ taddaśātmakam | viśeṡāda kṡayatvācca parānugrahato’samāt || -āloka, pr. 365}- lekhana pūjanaṃ dānaṃ vācanaṃ śravaṇam udgrahaṇam samprakāśanaṃ svādhyāya: cintanaṃ bhāvanā ceti | ato nirjātāśca buddhā bhagavanta: {3. dharmakāyā: māyopamādvayajñānasvabhāvā: prajñāpāramitātmakā buddhā: bhagavanta: | -āloka:, pr. 375. darabhaṃgā saṃskaraṇam, 1960 |} iti saṃvrtau etānyāśritya buddhā: prajñaptā iti @144 vākyaśeṡa: | paramārthatastu bodhi: buddhaśca bhinnau na sta: | {1. yaṃ ca piṇḍapātaṃ paribhujya tathāgato’nuttarāṃ samyaksaṃbodhimabhisaṃbuddha:, yaṃ ca piṇḍapātaṃ paribhujya nirupadhiśeṡe nirvāṇadhātau parinivrta:, dāvimau piṇḍapātāvasamasamaphalau asamasamavipākau iti | ta,- āloka:, pr. 384} anena tāvat puṇyasya paramavaiśiṡṭyaparidīpanena tadutpādayitu chanda-praṇidhānābhyāṃ sthātavyamiti deśitam | yadi paramārthata: sarvadharmānutpāda eva tadā sarve buddha dharmā apyanutpannā eva bhaveyu:, tatkatham ato nirjātā anuttarā samyaksaṃbodhiriti ? na buddhānāṃ bodherbhinnatvamiti vicārya tatkasya heto: ? iti pariprcchā, etadarthamatra buddhadharmā: ityuktam | buddhaprajñaptihetukā anuttarasamyaksaṃbodhilakṡaṇā dharmā eva hi buddhadharmā: | tasmānnaiva kevalaṃ bodhibhinnā: paramārthata: buddhā:, apitu prajñaptihetutvād ato nirjātā buddhā: ityuktamityabhiprāya: | te’pi paramārthato’nutpannatvād abuddhadharmā iti, saṃvrtimāśritya tathāgatānāmanuttarasamyaksaṃbodhistu ato nirjātā ityādinā tathāgatena bhāṡitā, na tu paramārthata iti | ata eva tattaditarapakṡebhya: buddhadharmā iti paramārthato naiva vaktuṃ śakyate | pratyātmavedanīyatvenānabhilāpyāsta ityabhiprāya: | anena yogasamāpatti: vikṡepanigraha: gāmbhīryañca deśitāni | atra kecidāhu:- kathaṃ tridhā bhinno’yaṃ dharmakāya: | atha dharmakāyaprāpti: dharmakāyahetoścānurūpatayā puṇyasvabhāva:, prajñaptyā ca pravacanasvabhāvo dharmakāya iti ced ? tathā sati rūpakāyo’pi tatprāpteranurūpahetutvāt tatprāpakahetutvācca dharmakāya: syāditi | (ata:) tanna satyam, bhagavatāṃ buddhānāṃ dharmakāyastu pariśuddhajñānasvabhāvastathā yā ca tasya sāmānyadharmatā, tasyāṃ vyavasthāpyate | nāstyasyāyaṃ vipākabheda:, na cātra pravacanapuṇyayorupacāreṇa dharma: iti deśanā’pi | kimiva tarhīti cet ? vastumātraṃ dharma iti deśanā | dharmā ityādi svayamevaṃ khyātatvāt | svasāmānyalakṡaṇadhāraṇād dharmā iti yat vyākhyātaṃ tat sarvadharmasādhāraṇamiti na rūpakāyastathāgatatvena nirdiṡṭa:, ajñāpakatvāt | prajñaptita ityucyamāne’pi na rūpakāyo dharmakāyatvena prasakto bhavati, puṇyahetvanurūpatvāt @145 tatkiṃ manyase subhūte, api nu srotaāpannasyaivaṃ bhavati- mayā srotaāpattiphalaṃ prāptamiti ? subhūtirāha- no hīdaṃ bhagavan | na tasya | yathoktam {1. ratnā., 3/13, punaruddhāra: (ācāryaṅavaṅsamatena) ti. saṃ. saṃskaraṇam |}- buddhānāṃ rūpikāyo hi puṇyaṃ sambhrtya jāyate | dharmakāya: samāsena jñānasambhārajo nrpa || tasmājjñānasambhārasyaiva tatprāptyupāyatvānna rūpakāyena sa grhyate, prajñaptihetvabhāvānnocyate rūpakāyo ‘dharmakāya:’ iti | pravacanakāyastu samyagjñānasya phalamiti | sambhāralakṡaṇapuṇyanicayasyāpi tatprāptihetutvāt prajñaptyā dharmakāya ityucyamāno’pi yujyata eveti alamadhikena | anyat kucodyaṃ yuktamayuktaṃ veti vicakṡaṇairviveciyiṡyata iti matvā padabāhulyabhiyā na likhyate | dharmakāyāptichandasthānamuktam | ita: paraṃ dvādaśavipakṡāṇāṃ pratipakṡāṇi dvādaśasthānāni yathākramaṃ veditavyāni | ime tāvad dvādaśa vipakṡā:- 1. abhimāna: 2. abhimānābhāve’pi alpaśrutatvam 3. bāhuśrutye’pihīnālambanamanasikārabhāvanā 4. hīnālambanamanasikārabhāvanāyā abhāve’pi sattvopekṡā 5. tadupekṡāyā abhāve’pi bāhyaśāstreṡu sānurāgā pravrtti: 6. tathā pravrttyabhāve’pi bhāvanimittābhibhavopāyeṡvakauśalam 7. tatra upāyakauśale’pi puṇyasambhārāsañcaya: 8. puṇyasambhārasañcaye’pi lābhasatkārakausīdyai: piṇḍāsvādanam 9. tathāsvādanābhāve’pi du:khākṡānti: 10. du:khādhivāsanāyāmapi jñānasambhārāsañcaya: 11. jñānasambhārasañcaye’pi ātmaparigraha: 12. ātmagrahābhāve’pi avavādāyoga: @146 srotaāpannasyaivaṃ bhavati- mayā srota āpattiphalaṃ prāptamiti | tatkasya heto: ? na hi sa bhagavan kaṃciddharmamāpanna:, tenocyate srotaāpanna iti | na rūpamāpanno na śabdān na gandhān na rasān na spraṡṭavyān dharmānāpanna: | tenocyate srotaāpanna iti | saced bhagavan, srota āpannasyaivaṃ bhavet- mayā srota āpattiphalaṃ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāha: pudgalagrāho bhavediti | bhagavānāha- tatkiṃ manyase subhūte, api nu sakrdāgāmina evaṃ bhavati- mayā sakrdāgāmiphalaṃ prāptamiti ? subhūtirāha- no hīdaṃ bhagavan | na sakrdāgāmina evaṃ bhavati- mayā sakrdāgāmiphalaṃ prāptamiti | tatkasya heto: ? na hi sa kaściddharmo ya: sakrdāgāmitvamāpanna: | tenocyate sakrdāgāmīti | 5. bhāvanāviśeṡalābhe’nabhimānasthānam : tatra bhagavatā dharmapudgalayorvistareṇa nairātmye deśite’pi anādikālīnadrḍhātmābhiniveśasañcayabalena yadi kaścideva manyeta- yasya sattvādisaṃjñā pravartate, na sa bodhisattva iti{1. sattvasaṃjñā ca te nātha, sarvathā na pravartate | du:khārteṡu ca sattveṡu tvamatīva krpātmaka: || -catustava: 1/9 (niraupamya stava: -uddhrtam bo. ca.; 9/76)} ? eva tarhi yaduktaṃ bhagavatā ‘tasmin kāle’haṃ vīradatto nāma nrpo’bhavam,’ yuṡamabhya: mayā dharmo deśayiṡyate ityādi kathaṃ syāt | (ata:) sattvasaṃjñādivirahasya naivamabhiprāya iti vighna- bhūtābhimānavisaṃyogārthaṃ pañcamasthānamadhikrtyāha- tatkiṃ manyase subhūte ityādi | asyāyamatra sāmānyato’rtha:- ye: mama mrduśrāvakā: srota āpannatvādiṡu dharmanairātmyānadhigamād aprāptarasānubhavā, teṡāmapi ahantvena mamatvena cābhiniveśo na bhavati, kiṃ khalu puna: ubhayanairātmyādhigamena prahīṇaniravaśeṡāvaraṇānāmiti | tasmin kāle’ham… ityādi | yattallokena saha vyavahāraprajñaptyarthaṃ parasantānavyavacchedamātrajñāpanārthaṃ vā, senāvanādivyavahāravat, na tvekatva- @147 bhagavānāha- tatkiṃ manyase subhūte, api nu anāgāmina evaṃ bhavati- mayānāgāmiphalaṃ prāptamiti ? subhūtirāha- no hīda bhagavan | na anāgāmina evaṃ bhavati- mayā anāgāmiphalaṃ prāptamiti | tatkasya heto: ? na hi sa bhagavan kaściddharmo yo’nāgāmitvamāpanna: | tenocyate anāgāmīti | bhagavānāha- tatkiṃ manyase subhūte, api nu arhat evaṃ bhavati- mayā arhatvaṃ prāptamiti ? subhūtirāha- no hīdaṃ bhagavan | nārhat evaṃ bhavati- mayā arhatvaṃ prāptamiti | tatkasya heto: ? na hi sa bhagavan kaściddharmo yo’rhannāma | tenocyate- arhanniti | saced bhagavan arhat evaṃ bhavet- mayā arhatvaṃ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāha: pudgalagrāho bhavet | śāśvatatvābhiniveśatayā | tattvajñānasthitai: na śakyate tāvallokena saha vyavahartum | tasmādabhimānasthānavisaṃyogārthaṃ tvayā’pi nātmanyabhiniveṡṭavyamiti samādāpayati | tatra srota: nirvāṇamahānagaraprāpakadarśanamārgalakṡaṇam, āpanna: prāpta:, darśanapraheyasamastakleśaprahāyaka: srota āpanna iti, tasya ca kartari karmaṇi kriyāyāṃ cābhiniveśaprahāṇena idampratyayatādhigamānnairātmyādhigamo darśita: | mayā iti kartaryabhiniveśa: | phalam iti, karmaṇyabhiniveśa: | prāpta: iti kriyāyāmabhiniveśa: | ityanena tāvadarthata: mayā prāptamiti vipakṡatvena paridīpyate | na srotaāpannasyaivaṃ bhavati mayā prāptam ityanena upalakṡaṇamātrapradarśanena sarveṡāmabhimānānāṃ praheyatva pradarśyate | tatra chanda: praṇidhānañcāpi nirdiśyata iti | āryasubhūtirapi bhagavato’bhiprāyaṃ nirdiśan paramārthasthāpanārthaṃ tatra yogasamāpattiṃ ca grahītuṃ na hi sa bhagavan kañcid (dharmaṃ) āpanna: ityāha | kathamiti na rūpamāpanna: ityādyāha | anena tāvat paramārthata: phaladvaividhyasyāprāpyatvamapi nirdiśyate, tathā hi- phalabhūtaṃ prāpyasvabhāva kiñcit syāt (tarhi) saṃskrtamasaṃskrtaṃ vā syāt | tatra tāvadanutpannamevāsaṃskrtam, abhāvarūpatvād śaśaviṡāṇamiva tanna, yujyate @148 prāptum, aprāptyavasthā’viśiṡṭatvāt | saṃskrtaṃ tāvat kṡaṇikam, utpādasamanantaraṃ vināśitvāt, sthiterabhāvāt kenāpi kathamapi tanna prāptuṃ śakyate | yasmin santāne nairātmyamārgalakṡaṇahetusannihitatayā kleśasamutpādātyantaviruddhāśrayalakṡaṇaṃ phalamutpadyata iti phalaṃ prāpyata ityevamucyate, na tu paramārthata: | api ca, prāpyaprāpakabhāva: {1. dra^- niravayavatvanirākaraṇaprasaṅge, vi. mā. si., pr. 48,51, sa. saṃ. vi. vi. saṃ. 1972 |} khalu bhinnakālika: samakāliko vā syāt | tatra na tāvat prathama: pakṡa: dvayorapi sthitatvāt, bhinnakālikastu ekasmin pratyāsanne’parasya cāsaṃnihite sati (bhavati), tatkathaṃ dvayo: sthitiriti | na ca samakālāvasthitayorubhayo: parasparopakārakatvam, asati copakāre prāpyaprāpakabhāvo naivopayujyate, atiprasaṅgatvāt | anyo’nyasaṃyogenotpādalakṡaṇenāpi prāpyaprāpakabhāvasya samakālikatvaṃ na yujyate, tathā hi- ye’mūrtabhāvā:, te naiva saṃyujyante, kvacidapyanavasthānātteṡām | na syāt prāpyaprāpakabhāve samakālatvamātramapi teṡām, atiprasaṅgāt | na cāpyekasya hetutvam, ubhayo: sādhāraṇatvāt, idaṃ prāpyamidañca prāpakamiti niścayo na bhavati | ye tāvanmūrtā:, teṡāṃ sarvātmanā saṃyoge sati ekatvaṃ prasajyate, ekadeśena (saṃyoge tu) sāvayavatvaṃ prasajyate | nairantaryeṇāvasthāne’pi na bhavituṃ śaknoti ubhayo: sādhāraṇatvāt | aviśeṡānna niścaya: | ata: kalpanāsamāropita evāyam | anena tāvat sarva: karmakartrādivyavahāra: spaṡṭamavaboddhavya: | dharmā: iti dharmāyatanam, anenāsaṃskrtamapi saṃgrhyate, dharmāyatanasya saptadravyātmakatvāt, {2. vedanā, saṃjñā, saṃskārā:, avijñapti:, ākāśam, pratisaṃkhyānirodha:, apratisaṃkhyānirodhaśca | -abhi. ko. ṭī., pr. 50 (bau. bhā. pra.)} śeṡeṇa rūpādinā ca dharmāyatanaikadeśena ca saṃskrtā nirdiśyante | upalakṡaṇamidam ataścakṡurādikaṃ grahītavyam | evaṃ yata: paramārthata: sa kañcit (dharmaṃ) nāpanna:, mayā prāptamityapi na manyate, tasmāt sanmārgasthitatvāt srota āpanna {3. ya: kāmavītarāga:, sa ṡoḍaśe darśanamārgacittakṡaṇe srota āpanna: | -āloka:, pr. 290; evaṃ vyavasthita ārya: srota āpattiphalasākṡātkriyāyai pratipannaka ityucyate | ṡoḍaśe tu mārge'nvayajñānasthita: sa srota āpanna ityucyate | -ma. śā. vr., 24/4 pr. 212, bau. bhā. saṃ., 1983 |} ityucyate | @149 tatkasya heto: ? ahamasmi bhagavaṃstathāgatenārhatā samyaksaṃbuddhena araṇāvihāriṇāmagryo nirdiṡṭa: | ahamasmi bhagavan arhat vītarāga: | na ca me bhagavannevaṃ bhavati- arhannasmyahaṃ vītarāga iti | yadi mayā prāptamityabhiniveśastadā kathaṃ nocyeta srota āpanna iti vicintya saced bhagavan ityādyāha | mayā iti yasyāhamityabhiniveśa: syāttasya nāstyātmadrṡṭiprahāṇam, yaścāprahīṇātmadrṡṭi: sa anutpannāryamārga:, yaścānutpannāryamārga:, sa prthagjana {1. anutpannamārgo bālaprthagjana: | tannibandhanā rāgādayo dharmā: prthagdharmā: | - āloka:, pr. 325; prthagjanatvam | ‘prthagjanatvaṃ katamat ? āryadharmāṇāmalābha:’ iti śāstrapāṭha: | -abhi. ko., 2/40 pr. 225, bau.bhā. pra. 1987 |} iti kathaṃ syāt srota-āpanna ityabhisandhi: | evaṃ hi ‘mayā’ iti yo’yamabhiniveśa:, sa ātmadrṡṭisamudaya: | anena cittapragraho nirdiṡṭa: | anena tāvat sakalena sthānasyāsya gāmbhīryamabhihitam | amumevārthaṃ drṡṭāntāntare prapañcya nirdeṡṭuṃ sakrdāgāmina: {2. tata: kāmāvacaraṡaṭprakārakleśaprahāṇāt sakrdāgāmī | -āloka:, pr. 290; tatra darśanamārgādūrdhva kāmāvacarabhāvanāprahātavyaṡaṡṭhakleśaprakārapratipakṡavimuktimārgākhyajñāna- kṡaṇādarvāg jñānakṡaṇāvasthita: ārya: sakrdāgāmiphalapratipannaka ityucyate | sakrdimaṃ lokamāgatya parinirvāṇāt sakrdāmītyucyate, tatphalārthaṃ pratipannaka: prayogastha: sakrdāgāmiphalapratipannaka ityucyate | ṡaṡṭhe tu kṡaṇe sakrdāgāmītyucyate | -ma. śā. vr., 24/4 pr. 212, bau. bhā. pra. ; nimittadrṡṭilakṡyalakṡaṇābhāvāddhyānagatilakṡaṇasudrṡṭatvāt sakrdetaṃ lokamāgamya du:khasyāntakriyāyai parinirvāsyati | tenocyate sakrdāgāmīti | -laṃkā. 2/173, pr. 49, mi, saṃskaraṇam |} ityādyāha | atrāpi padārthābhisandhyādīni pūrvavad yojyāni | prahīṇabhāvanā- heyaṡaḍvidhakāmāvacarakleśa evāryasakrdāgāmī, sakrdāgāmitvāt kāmadhātau | prahīṇabhāvanāheyasakalakāmāvacarakleśa evānāgāmītyucyate, {3. ṡaṡṭhāt kṡaṇādūrdhva navamakleśaprakāraprahāṇavimuktimārgakṡaṇādarvāgjñānakṡaṇeṡu vartamāna ārya: anāgāmiphalapratipannaka ityucyate | anāgatya imaṃ lokaṃ tatraiva parinirvāṇādanāgāmītyucyate | tatphalārthaṃ pratipannaka: prayogastho’nāgāmiphalapratipannaka ityacyate | navame tu kṡaṇe anāgāmītyucyate | -ma. śā.vr. 24/4, pr. 212, bau. bhā. pra.; yaduta atītānāgatapratyutpannasya rūpalakṡaṇabhāvābhāvapravrtterdrṡṭidoṡānuśaya-} punaranāgāmitvāt vikalpasya anāgāmitvādanāgāmīrūpaprahīṇatvācca saṃyojanānāmanāgāmītyucyate | -laṃkā., 2/173, pr. 49, mi. sa. 1963 |} punaranāgāmitvāt @150 sacenmama bhagavannevaṃ bhavet- mayā arhatvaṃ prāptamiti, na māṃ tathāgato vyākariṡyat araṇāvihāriṇāmagrya: subhūti: kulaputro na kvacidviharati, tenocyate- araṇāvihārī araṇāvihārīti | kāmadhātau | yadā samastatraidhātukāvacarakleśamalānāṃ prahāṇa jāyate tadā sa sakalalokapūjyatvād arhannityucyate {1. sarve evātra pūjādakṡiṇāguṇaprakarṡādyarhatayā arhanta: | -āloka:, pr. 273; kāmāvacaranavamavimuktimārgādūrdhvaṃ naivasaṃjñānāsaṃjñātayana bhūmikanavamakleśaprakāraprahāṇa- vimuktimārgakṡaṇādarvāgjñānakṡaṇeṡu vartamāna ārya arhatphalapratipannaka ityucyate | sadevamānuṡāsurāllokāt pūjārhatvādarhannityucyate | tatphalārtha pratipannaka: prayogastha: arhatphalapratipannaka ityucyate | bhavāgrikanavamakleśaprakāraprahāṇāttu navamavimuktimārge vyavasthita: arham bhavati | -ma. śā. vr. 24/4, pr. 213, bau. bhā. gra. | dra^ -laṃkā. 2/173, pr. 49 |} | na hi sa kaścid dharmo yo’rhannāma prahīṇatathāvidhakleśāvaraṇajñānasantatau upacaritatvāt, santateśca prajñaptau sattvanna sa kaścana paramārthata:, samāropita evāsāvityabhiprāya | sāmpratam āryasubhūti ‘ahaṃ’ padaprayojyamātmānamadhikrtya viśiṡṭatvena araṇāvihārīti, sādhāraṇaguṇatvena, arhanniti ca ‘ahamasmi’ ityanenoktvā cittapragrahamātra darśayituṃ aham ityādyavocat | araṇā {2. araṇā iti yasya samādhe pramāṇāt pareṡā santāne svaparavyavadhānārthena raṇayantīti raṇā: kleśā na jāyante, sa araṇāsamādhi:, tadvihāriṇā madhye agratāyāṃ nirdiṡṭa: san nirdiṡṭasya acittatāmiti vibhaktapariṇāmena yojyam | -āloka, pr. 293 ; raṇā hi kleśā ātmaparavyābādhanāditi | ye hyātmāna parāśca vyābādhante te raṇā:, yuddhānītyartha: | tathaiva ca kleśā raṇā | ucyante | tadanuśayitatvāditi | tairanuśayitā upasevitā ityartha: | atha vā- anuśayina: krtāstairanuśayitā:, tadbhāvastadanuśayitatvam, tasmāt = tadanuaiyitatvāt | atha vā teṡāmanuśayitatvam, tasmāt raṇā: sāsravacana: | dra^- abhi. ko. 1/8; pr. 29 bau. bhā. pra. 19/7 |} iti samādhiviśeṡa:, atra cobhato bhāgavimuktatvamarhattvamālambya taditareṡu raṇā: notpādyanta iti vicintya yoga: samāpadyate | tato vyutthāya tamālambya taditareṡu nopajāyante raṇā: | yastayā araṇayā: viharaṇaśīla: sa evamucyate | sugamo'va vibhaṅga: | @151 bhagavanāha- tatkiṃ manyase subhūte- asti sa kaściddharmo yastathagatena dīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasyāntikād udgrhīta: ? subhūtirāha- no hīdaṃ bhagavan | nāsti sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasyāntikād udgrhīta: | na māṃ vyākariṡyat iti tadā aprahīṇatvādātmadrṡṭermayā srota-āpattiphalamapi durlabham, kiṃ khalu puna: ubhatobhāgavimuktenārhatā prāpyamaraṇāvihāritvamityabhisandhi: | kathamaraṇāyāṃ vihartavyamiti cintāyāṃ na kvacid viharati ityavocat | prāptaṃ mayā kiñcat saṃskrtamasaṃskrtaṃ vetyevamabhiniveśena yo’sthita:, sa evāraṇāvihārīti dvirabhidhānam, nāpara ityartha: | adhunā ahamasmi bhagavaṃstathāgatenārhatā samyaksambuddhena araṇāvihāriṇāmagryo {1. sādhu sādhvāyuṡmān subhūte | yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇāmagratāyāṃ nirdiṡṭo nirdiśasi | -a. pra., pr. 3; tulanīyam- etaṃ sattaṃ etaṃ paṇītaṃ yadidaṃ ... | -ma, ni., bhāga- 3, pr. 29 ; dra.- aṃ ni., bhāga-1. pr. 24-25 |} nirdiṡṭa: | ahamasmi bhagavan arhan vītarāga: iti nātmābhiniveśena, atha kathamiti cet ? vyavahāra- mātrābhiniveśatayā, etacca prāgeva mayā proktam | 6. buddhotpādārāgatā-sthānam : nanvasati kasmiṃścidapi prāpye prāpake vā paramārthata:, bodhisattvabhūtena bhagavatā kathaṃ tathāgatadīpaṅkarasyāntikād dharma udgrhīta: ? atha nodgrhīta iti ced ? tadā’smābhirdharmamudgrahītukāmai: kathamārādhanīyastathāgatotpāda iti ye parikalpayanti teṡāmalpaśrutatvapratibandhāpākaraṇārthaṃ ṡaṡṭhaṃ sthānamadhikrtyāha- asti sa kaścid dharmo yastathāgatena dīpaṅkarasya tathāgatasyārhata: samyaksambuddhasyāntikādudgrhīta: ? iti | subhūtirapi prāgevābhiprāyaṃ viditvā no hīdam ityavocat | nāsti paramārthata: kasyacidapi dharmasya prāpyaprāpakatvena udgrahaṇaṃ nāma, yathoktaṃ pūrvam | `sarve dharmā: prakrtyā śāntā:’ @152 bhagavānāha- ya: kaścitsubhūte bodhisattva evaṃ vadet- ahaṃ kṡetravyūhān niṡpādayiṡyāmīti, sa vitathaṃ vadet | tatkasya heto: ? kṡetravyūhā: kṡetravyūhā iti subhūte, avyūhāste tathāgatena bhāṡitā: | tenocyante kṡetravyūhā iti | tasmāttarhi subhūte, bodhisattvena mahāsattvena evamapratiṡṭhitaṃ cittamutpādayitavyaṃ yanna kvacitpratiṡṭhitaṃ cittamutpādayitavyam | na rūpapratiṡṭhitaṃ cittamutpādayitavyaṃ na śabdagandharasaspraṡṭavyadharmapratiṡṭhitaṃ cittamutpādayitavyam | tathāpi tathāgatānubhāvena nānāpadasamudāyādīnāṃ jñānāvabhāsotpādamātre udgrhīta: ityupacaryate, ata: śrutaparyeṡaṇaṃ saphalam | anenārthata: `bodhisattvena śrutaparyeṡaṇakāle buddhotpāda ārādhanīyastadanantaraṃ buddhadharmā udgrhītavyā:’ ityabhiniveśo vipakṡatvena nirdiṡṭa: | tatprahāṇe chandapraṇidhānābhyāṃ sthātavyamityapi nirdiṡṭam | asti sa kaścid dharmo dīpaṅkarasyāntikādudgrhīta: ? iti diṅmātrābhidhānena udgrhītadharmasya sarvanimittaṃ vinivartate | `nāsti sa kaścid dharma udgrhīta:’ ityanena paramārthata: dharmāṇāmagrāhyatvaṃ vyavasthāpya tatra yogasamāpatti: vikṡepanigrahaśca nirdiṡṭau | sthānasyāsya gāmbhīryamapi paridīpitam | 7. kṡetraviśuddhipraṇidhāna-sthānam : yadi paramārthata: karmakartrādayo na syustadā kathaṃ bodhisattvā buddhakṡetrapariśodhanārthaṃ praṇidadhatīti tarkayatāṃ teṡāṃ hīnālambana- manasikārabhāvanāvibandhavisaṃyogārthaṃ saptamasthānamadhikrtyāha- ya: kaścid bodhisattva: iti | vitatham iti mrṡā | yadyevaṃ (tarhi) bhagavān bodhisattvānāṃ tattatkṡetrapariśuddhisampadaṃ kathamuktavāniti vicintya tatkasya heto: ? iti prcchāyāṃ kṡetravyūhā: ityādi samādhānamabhihitam | bahūni kṡetrāṇi tu kṡetravyūhā | avyūhāste iti paramāṇubhirābdho’vayavibhūto vā nāsti kaścid vyūha: paramārthata ityavyūhā eva te, tathāpi svapnopalabdhakṡetravyūhavad avicāraramaṇīyamātra saṃvrtisattvamuktaṃ tenocyante kṡetravyūhā: iti | anyathā @153 tadyathāpi nāma subhūte, puruṡo bhavedupetakāyo mahākāyo yattasyaivaṃ rūpa ātmabhāva: syāt tadyathāpi nāma sumeru: parvatarāja: | tatkiṃ manyase subhūte, api nu mahān sa ātmabhāvo bhavet ? subhūtirāha-mahān sa bhagavan, mahān sugata sa ātmabhāvo bhavet | tatkasya heto: ? ātmabhāva-ātmabhāva iti bhagavan na bhāva: sa tathāgatena bhāṡita: | tenocyate ātmabhāva iti | na hi bhagavan sa bhāvo nābhāva: | tenocyate ātmabhāva iti | paramārthasvabhāvastvanabhilāpyatayā’nabhilāpya ityabhiprāya: | uktañcāpratiṡṭhitatvaṃ prāgeva | eṡāṃ muṡitasmrtikānāmupakārāya upasaṃhāropāyena smārayituṃ tasmād ityādyāha | evam iti yathoktena vidhinā, kasyacidapi vastuna: siddherabhāvāt tatra `apratiṡṭhitaṃ cittamutpādayitavyam’ ityartha: | śeṡaṃ tu pūrvavat | tatra vitathaṃ vadet ityanenārthata: paramārthata: mayā kṡetravyūho niṡpādyata ityabhiniveśo vipakṡatvena paridīpita: | `kṡetravyūhā:’ iti nimittamātrābhidhānena samastahīnālambanabhāvanāvisaṃyogo nirdiṡṭa: | hīnālambanamanasikārabhāvanāṃ prati chanda: praṇidhānamapi (na karttavyamityapi) nirdiṡṭam | avyūhāste tathāgatena bhāṡitā: ityanena paramārthavyavasthāpanena yogasamāpattau pravrtti: gambhīratā ca nirdiśyete | tenocyante kṡetravyūhā: ityanenāpavādāntaṃ parihrtya vikṡepanigraho nirdiṡṭa:, sthānasyāsya audārya ca paridīpitam | 8. sattvaparipāka-sthānam : skandhebhya: prthaktvenāsattve’pi kiṃ nābhinnā eva sattvā: ? anyathā sattvaparipākārtha kathaṃ bodhisattvā: pravarteran ? iti yo vicāra:, tasmāt sattvopekṡālakṡaṇavighnabhūtād visaṃyogārtham aṡṭamasthānamadhikrtya tadyathāpi nāma ityuktam | puruṡa: ityasurendro rāhuriti | tasyātmabhāvastu kāmadhātau sumeruparimāṇa: | tasya mahattve’pi vyarthaiva tanmahattā | kimarthaṃ deśitaṃ bhagavatetyabhiprāyaṃ vaktukāmanayā tatkasya heto: ? ityāprṡṭam | tameva abhiprāyaṃ vaktumāha-na bhāva: iti | paramārthata: ekānekasvabhāvena viyogāt @154 bhagavānāha- tatkiṃ manyase subhūte- yāvatyo gaṅgāyāṃ mahānadyāṃ vālukāstāvatya eva gaṅgānadyo bhaveyu:, tāsu yā vālukā:, api nu tā bahavyo bhaveyu: ? subhūtirāha- tā eva tāvadbhagavan bahavyo gaṅgānadyo bhaveyu:, prāgeva yāstāsu gaṅgānadīṡu vālukā: | ni:svabhāvatā{1. nisvabhāvā amī dharmāstattvata: svaparoditā: | ekānekasvabhāvena viyogāt pratibimbavat || -ma. ava. 1 kā. (uddhrtam bo. ca. pr. 173)} eva | svapnadrṡṭa iva sa ātmabhāva savrtita proktastathāgatena, na tu paramārthata: | tenocyate ātmabhāva: ityatropapattimāha | evamaya savrtireva, tasmāttathocyate, anyathā paramārthata kasyacidapi dharmasyāsiddhatvāt tathā nocyetetyabhiprāya: | abhāva tāvad bhāvatvenābhyupagacchatā teṡāṃ jaiminyādīnāṃ pratiṡedhārtham na sa bhāva: ityāha | abhāvasya tu bhāvavyatirekeṇa sthitalakṡaṇatvāt kathaṃ tadviparītasvabhāvo na syāt ? `tenocyate ātmabhāva’ | anyathā paramārthata: kasyacidapyātmabhāvasyāsiddhe kimityātmabhāva ihocyate, tato’yamabhāvatvena deśita: | sumerumātraparimāṇo’pi ya ātmabhāvo yadā ni:svabhāvatvāt paramārthato nāsti, tadā kathaṃ parātmabhāva sasvabhāva sātmako vā bhavet ? atrārthata: sattvaparipākāyodyamaratānāṃ bodhisattvānāṃ sattvābhiniveśa: paramārthata: vipakṡatvena pradarśita: tatprahāṇāya chanda: praṇidhāna ca nirdiṡṭe | `puruṡa:’ ityupalakṡaṇamātrābhidhānena aṇḍajādīnāṃ sarveṡāṃ prthagātmabhāvānāṃ parigrahaṇamuktam | na bhāva: sa tathāgatena bhāṡita: ityanena tāvat paramārthaṃ vyasthāpya yogasamāpattisthānaṃ gambhīratvaṃ ca paridīpite | na sa bhāva: ityanena tu vikṡepanigraho nirdiṡṭa: | 9. bāhyaśāstreṡu vyapagatarāgatā-sthānam : sampratyasya dharmaparyāyasya mahārthatvapratipādanena bāhyaśāstreṡvabhiniviṡṭānāṃ tatrānunayavikṡepaparihārārthaṃ navamasthānamadhikrtya-tatkiṃ manyase subhūte ityāha | @155 bhagavānāha- ārocayāmi te subhūte, prativedayāmi te | yāvatyastāsu gaṅgānadīṡu vālukā bhaveyustāvato lokadhātūn kaścideva strī vā puruṡo vā saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, tatkiṃ manyase subhūte- api nu sā strī vā puruṡo vā tato nidānaṃ bahu puṇyaskandhaṃ prasunuyāt ? subhūtirāha- bahu bhagavan, bahu sugata, strī vā puruṡo vā tato nidānaṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam | bhagavānāha- yaśca khalu puna: subhūte, strī vā puruṡo vā tāvato lokadhātūn saptaratna- paripūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca kulaputro vā kuladuhitā vā ito dharmaparyāyādantaśaśca- tuṡpādikāmapi gāthāmudgrhya parebhyo deśayet saṃprakāśayet, ayameva tato nidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam | anena tāvat caturbhi: prakārairasya dharmaparyāyasya vaiśiṡṭyaṃ paridīpyate- puṇyaparigraha:, devādibhi: satkāra:, duṡkarakrtyavidhānam, tathāgatādi- tulyatākaraṇam | tatra puṇyaparigrahastu yadāha tato nidānaṃ bahupuṇyaskandhaṃ prasunuyāt iti | devādibhi: satkārastu yadāha sa prthivīpradeśa: caityabhūtyabhūto bhaved {1. dra^- a. pra. pr. 28 ; api ca-caityabhūto vandanādinā puṇyopacayahetutvāt | piteva pitrbhūta ityupamāvācakabhūtaśabdasyopādānādanyacaityasamānatvena caityabhūta: sa prthivīpradeśa ityeke | yatra hi nāma pudgalanairātmyadyotikayā “ye dharmā hetuprabhavā” ityādigāthayā adhiṡṭhito bhūbhāga: stūpo mata:, tatra samastavastunai: svābhāvyaprakāśikāyā māturudgrahaṇādinopeta: stūpo nitarāmeva, ityata: sākṡyeva sākṡibhūta iti tatsvabhāvatve caityameva caityabhūta iti candragomī | -āloka: pr. 361 |} iti | duṡkarakrtyavidhānaṃ tu yadāha parameṇa te āścaryeṇa samanvāgatā bhaviṡyanti iti | tathāgatāditulyatākaraṇaṃ tu yadāha tasmiṃśca prthivīpradeśe śāstā viharatyanyatarānyataro vā vijñagurusthānīya: iti | tatra ratnadānasya puṇyābhidhānaṃ viśeṡadvayena viśiṡṭaṃ paridīpitam- vastuviśeṡa: kṡetraviśeṡaśca | vastuviśeṡo’pi tāvat udāra: praṇītaśceti |- @156 api nu khalu puna: subhūte, yasmin prthivī pradeśe ito dharmaparyāyādantaśaścatuṡpādikāmapi gāthāmudgrhya bhāṡyeta vā saṃprakāśyeta vā, sa prthivīpradeśaścaityabhūtyabhūto bhavet sadevamānuṡāsurasya lokasya- tatraudāryaṃ tu vastubhedasaṃbāhulyam, yadāha tāvato lokadhātūn iti | praṇītastu loke durlabhatvena khyāta: yadāha saptaratnaparipūrṇaṃ{1. dra^- āloka:, pr. 364; saddharma., 2/78-79; ma.sū. saṃ. pr. 335 |} krtvā iti | kṡetraṃ svaparārthasampadyogena viśiṡṭam | tatra parārthasampattāvat heyopādeyārthānāṃ parebhyo’viparyayeṇa samprakāśanam, āha tathāgatebhya: iti | yathā vastutathatā tathā bhāṡitatvāt niruktyā tathā ukta iti kathyate | svārthasampattu jñāna-prahāṇasampadbhedena dvividhā | tatra arhadbhya: ityanena prahāṇasampad darśitā, hatakleśāritvād niruktyā `arhan’ ityucyate | samyaksambuddhebhya: ityanena tāvajjñānasampaduktā | tasmāt padatrayasyokte: sāphalyamiti sāmānyena saṅgrahārtha: | ārocayāmi itīcchā dyotitā bhavati | ārocayāmi prativedayāmi avabodhayāmi prajñāmutpādayāmītyartha: | tatra pūrvaṃ tāvat parasya phalam athavā aparaṃ tu pūrvasya vyākhyānam | deśayet iti śabdaṃ samprakāśayet iti chandam adhimuktimutpādayedityartha: | saṃkhyayā paricchettumaśakyatvād asaṃkhyeyam iti | pramāpayitumaśakyatvād drṡṭāntābhāvād vā aprameyam iti | bhāṡyeta iti ātmanā granthasvādhyāya:, samprakāśyeta iti parebhya: samyak padārthadeśanā, athavā `bhāṡyeta’ iti padama `samprakāśyeta’ ityartham | caityabhūtyabhūta: iti vandanīya:, caitya eva caityabhūta: vaśībhūta itivat, yadaivaṃ pudgalanairātmyagāthāmātropadeśenāpi caityabhūtyabhūto jāyate kiṃ khalu puna: nairātmyadvayopadeśena ityabhiprāya: | udgrhya iti padam, dhārayiṡyanti ityavismaraṇam, vācayiṡyanti iti pustakagatam paryavāpsyanti iti artham | @157 ka: punarvādo ye imaṃ dharmaparyāyaṃ sakalasamāptaṃ dhārayiṡyanti vācayiṡyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti {1. dhārayiṡyanti vācayiṡyanti paryavāpsyanti, yoniśaśca manasi kariṡyanti | -iti bhoṭapāṭha: |} | parameṇa te subhūte, āścaryeṇa samanvāgatā bhaviṡyanti | tasmiṃśca subhūte, prthivīpradeśe śāstā viharatyanyatarānyataro vā vijñagurusthānīya: | anena tāvad śrutamayaprajñayā dhāraṇaṃ darśitam, cintāmayyā bhāvanāmayyā prajñayā codgrhītatvād yoniśaśca (manasi kariṡyanti){2. saṃskrtamūle pāṭho’yaṃ nopalabhyate kintu bhoṭapāṭhe prastutaṭīkāyāṃ ca “yoniśaśca manasi kariṡyanti” evaṃ pāṭho’sti |} ityāha | aviparītatayā’rthamavabodhayiṡyantīti vākyaśeṡa: | kvacid dhārayiṡyanti ityekameva padam, tatra dhāraṇaṃ tu padārthayordraṡṭavyam | parameṇa āścaryeṇa iti tu evaṃvidhagambhīrodāradharmasyādhigatatvāt | śāstā ...sthānīya: iti dharmabhāṇaka:, śāstrkrtyakaraṇāt, sa eva sākṡād dharamāṇabuddha iveti vākyaśeṡa:{3. tu^- paramārthaśāstrakrtyā kurvāṇaṃ śāstrkrtyamiva loke | yaṃ buddhimatāmagryaṃ dvitīyamiva buddhamityāhu: || -abhi. ko. sphu., pr. 3. bau. bhā. pra....} | guru: iti mañjughoṡādyanyatara: kaścit tatkāryasādhanāya dharmabhāṇaka: sthānīyarūpeṇa draṡṭavya: | kutracit anyatarānyataro iti padadvayam | tacca ye kecana gurusadrśā: (teṡāṃ) sarveṡāṃ paryāya: | atastatra sthānīya: iti nirdiṡṭa: | ebhi: sarvai: sthānasyāsyaudāryaṃ nirūpitam | arthataśca saddharmaparigrahamutsrjya bāhyaśāstrānurāgo vipakṡatvena paridīpita:, tasminnanurāgaṃ parityajya dharmaṃ pratipattuṃ chanda: praṇidhānaṃ ca darśite | ito dharmaparyāyād ityupalakṡaṇamātraparikīrtanena bāhyaśāstreṡvanurāgaṃ parivarjya sarvasaddharmān prati yatna āstheya iti paridīpitam | acintyasāmarthyānvitatvādayaṃ dharmaparyāya: nāmamātraśravaṇenāpi parānupakarotīti sattvānāṃ puṇyotpādakathanāya āryasubhūti: ko nāma ayam iti prṡṭavān |- @158 evamukte āyuṡmān subhūtirbhagavantametadavocat- ko nāma ayaṃ bhagavan dharmaparyāya:, kathaṃ cainaṃ dhārayāmi ? evamukte bhagavānāyuṡmantaṃ subhūtimetadavocat- prajñāpāramitā nāmāyaṃ subhūte, dharmaparyāya: | evaṃ cainaṃ dhāraya | tatkasya heto: ? yaiva subhūte, prajñāpāramitā tathāgatena bhāṡitā saiva apāramitā tathāgatena bhāṡitā | tenocyate prajñāpāramiteti | kathaṃ cainaṃ dhārayāmi ityanena asyodgrahaṇenāpyaprameyapuṇyaṃ bhavatīti paridīpyate | prajñāpāramitā nāma {1. śrutacintābhāvanāmayajñānodayakrameṇa sarvākārajñānādhigamāt pāraṃ prakarṡaparyantam eti iti vigrhya kvipi sarvāpahārilope anityamāgamaśāsanamityaluki tatpuruṡe, krti bahulamiti aluki ca karmavibhakte: krte pāramistadbhāva: pāramitā | prajñāyā dharmapravicayalakṡaṇāyā: pāramitā prajñāpāramitā mukhyā | buddho bhagavān māyopamaṃ jñānamadvayam | -āloka:, pr. 282|} iti yasyā tannāma tattathā ucyate | iyaṃ prajñā’pi, pāramadhigamya paricchedayatītyapi pāramiteti, prajñā ca sā pāramitā ceti samāsa: | athavā prajñāyā: pāraṃ prajñāpāram, anayā tadadhigamya paricchidyate’tastathocyate | sā cārthata: sarvavidhaprajñāsu uttamā tāthāgatī prajñā, nānyadā prajñayā pāraṃ parimāpayituṃ śakyam | athavā prajñāpāram itā gatā ityevārtha: | sā ca yathoktā prajñaiva, na tvanyat tatpāragamanāsambhavāt | anena dānapāramitādayo’pyuktā bhavantīti | tadabhidhānenāyaṃ dharmaparyāyo’pi tathokta:, yathā sītāharaṇādikāvyayojanā | tasyāśca bhagavata: pratyātmavedyatvenāsādhāraṇatvāt paramārthataścānutpannatvāt sā śabdenābhidhātuṃ na śakyata ityāśayena vitarkya tatkasya heto: ? iti prṡṭavān | yaiva subhūte, prajñāpāramitā tathāgatena bhāṡitā sā ityudatarat | paramārthata: pratyātmavedyatvenāsādhāraṇatvāt paramārthataśca sarvadharmāṇām atyantānutpannatvāt ca sā na śabdenābhidheyā, tathāpi vikalpapratibimba:- @159 tatkiṃ manyase subhūte- api nu asti sa kaściddharmo yastathāgatena bhāṡita: ? subhūtirāha- no hīdaṃ bhagavan | nāsti sa kaściddharmo yastathāgatena bhāṡita: | svasvarūpabahirbhūta ivāropyate {1. tam ātmādinirbhāsaṃ rūpādinirbhāsaṃ ca tasmād vikalpād bahirbhūtamivopādāya ātmādyupacāro rūpādidharmopacāraśca anādikālika: pravartate, vināpi bāhyenātmanā dharmaiśca, tadyathā taimirikasya keśoṇḍukādyupacāra iti | -vi. mā. si., pr. 98. sa. saṃ. vi. vi. saṃskaraṇam, 1972 |} | sa vikalpo’pi prakrtyā bhrānta:, atastena samāropita ākāro’pi mithyaiva | tasmāt vikalpapratibimbabhūtā yā prajñāpāramitā tathāgatena deśitā, sā śabdena vyutpādyamānā apāramitaiva, na tu tathāgatasya prajñā, satyasaṃvrtyā jñeyasya pāraṅgatatvāttasyā:, anyathā kathaṃ bhagavan sarvajña: syāditi | tato bhrāntapratīte: sa vikalpapratibimbo naiva bhedenāvagamyate, ato jñānasvabhāvatvena saiva paramārthaprajñā tathāgatena bhāṡitā ityucyate | tasmāt tathāvidhadeśanāyāṃ naiva virodha ityabhiprāya: | athavā yā tathāgatī prajñā pratītirūpatvena tathāgatena bhāṡitā saiva paramārthato na vidyate, paramārthato’pāraṅgatatvāttasyā: | eva iti śabdastu apāramitā ityetadanantaraṃ draṡṭavya: | anena paramārthatvaṃ pratipādya tatra yogasamāpattyā kathaṃ pratipattavyamiti nirdiṡṭam | yathā prajñāpāramitā vikalpapratibimbātmikaiva bāhyatvena samāropya bhagavatā bhāṡitā, tathaiva sarve dharmā api nānyathā tathāgatena kathitā iti deśanārthamāha- tatkiṃ manyase subhūte iti | paramārthata: sarvadharmāṇāmasiddhatvāt, siddheṡvapi svalakṡaṇasyāsādhāraṇatvena saṅketena prajñapayitumaśakyatvāt, sāmānyalakṡaṇameva tāvat prajñapyamānatvāt, svasāmānyalakṡaṇe vyatiricya aparasyābhidheyasyābhāvāt parasparaparihārasthitalakṡaṇatvāttayo:, ata eva ca paramārthata: `nāsti kaścid dharmo yastathāgatena bhāṡita:' iti vijñāya sthavira:{2. sadevake loke pūjādibhi: sthāviryaprāptatvātsthavira: | -āloka:, pr. 281 |} subhūti: no hīdaṃ bhagavan, nāsti sa kaścid dharmo yastathāgatena bhāṡita: ityavocat | anena vikṡepanigraha: gāmbhīrya ca nirdiṡṭe bhavata: | @160 bhagavānāha- tatkiṃ manyase subhūte- yāvat trisāhasramahāsāhasre lokadhātau prthivīraja: kaccit tadbahu bhavet ? subhūtirāha- bahu bhagavan, bahu sugata, prthivīrajo bhavet | tatkasya heto: ? yattadbhagavan prthivīrajastathāgatena bhāṡitam, arajastad bhagavaṃstathāgatena bhāṡitam | tenocyate prthivīraja iti | yo’pyasau lokadhātustathāgatena bhāṡita:, adhātu: sa tathāgatena bhāṡita: | tenocyate lokadhāturiti | 10. sattvabhājanalokayo: piṇḍagrāhaviśīrṇatāyoga-sthānam evaṃ sarvadharmeṡu nairātmyaṃ vistareṇa darśitam, tathāpi ye tāvad ādikarmikā: kathaṃ sarvadharmeṡu nairātmyaṃ bhāvayitavyamiti cintayanti, bhāvanimittamabhibhavitumanupāyakauśalavisaṃyogārthaṃ daśamasthānadhikrtyāha-tatkiṃ manyase subhūte ityādi | atra dvividhena upāyena ekānekasvabhāvaviyogādhigamāt sarvadharmanairātmyaṃ bhāvayitavyamiti darśyate | tatra dvividha upāyastāvat tanūkaraṇopāya: nirābhāsakaraṇopāyaśca | tatra yāvat prthivīrajo bhavet ityanena ekasvabhāvaviyogādhigamāt tanūkaraṇopāyo nirdiśyate | na yujyate hyasya lokadhātorekatvam, āvrttānāvrttādivispaṡṭalakṡaṇayuktatvād{1. `chāyāvrtī kathaṃ vā’ | yadyekaikasya paramāṇordigbhāgabhedo na syāt, ādityodaye kathamanyatra chāyā bhavati, anyatra ātapa: | na hi tasyānya: pradeśo’sti yatrātapo na syāt | -vi. mā. si., pr. 52, sa. saṃ. vi. vi. saṃ. 1972 |} | anekatva- nirākaraṇāya tāvat paramāṇornirākaraṇamabhyupetavyam | ata eva paramāṇuvibhāvanāyāṃ satyāmekatvaṃ prahīyata eveti | bodhisattvaistāvat prāyeṇa parīttālambana- manasikārābhāvāt trisāhasramahāsāhasralokadhātvālambanārthaṃ trisāhasramahāsāhasre{2. dra^- abhi. ko. 3/73-74} ityāha | anena tāvadaudārya paridīpitam | te ca paramāṇavo’pi yadi digbhāgabhedena bhinnatvādasiddhā eva syu:, (tarhi) kathaṃ tad bahu raja:{3. digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate |-viṃ. vi. mā. si., 14 kā. : api ca, draṡṭavyam- bo. ca. paṃ., 9vāṃ+ pari. pr. 235 |} ? iti pravādināmāśayamabhilakṡya kasya @161 heto: ? ityaprcchat | yattad prthivīraja: iti tadudatarat | `bahu tat prthivīrajo’pi ya: paramāṇusvabhāva uktastadekatvagrahaṇaniṡedhāt tadaraja eva | māyānirmitasvabhāvatvānnāsti paramāṇu: paramārthata:, buddhyopacaritarūpatvāt | idaṃ tāvadekatvagrahaṇopāyamātram, na tu paramārtham, tenocyate prthivīraja iti | tad yuktaṃ saṃvrtau sattvāt, anyathā paramārthatastasyāsattvād anabhilāpyatvācca svalakṡaṇaṃ nābhilapyata ityevamabhiprāya: | udbhāvanāsaṃvrtyā’pi{1. prajñaptipratipattita: | tathodbhāvanayodāraṃ...| trividhā hi saṃvrti:- prajñaptisaṃvrti:, pratipattisaṃvrtirudbhāvanāsaṃvrtiśca | -ma. vi. bhā., 10kā. pr. 21. ke. pī. jā. saṃ. paṭanā. 1967 : dra.- āloka:, pr. 288 |} tasya deśanaṃ na yujyate, tadīyānyatarātmasvabhāvasya apratibhāsamānatvāt | anena tāvad anekasvabhāvaviyogādhigamopāyo nirābhāsakaraṇatvenopadarśyate | evañcāntaśa: paramāṇūnāmapi yuktyā pratyekaṃ parīkṡyamāṇānāṃ pratītāveva sattvāt pratīyate lokadhātūnāṃ cānekasvabhāvaviyuktatvam, tataśca (teṡāṃ) ni:svabhāvatvamavagamyate | evaṃ khalu bhājanalokasya ekānekasvabhāvaviyogena ni:svabhāvatvam evamabhidhāya sattvalokasyāpyabhidhānārthaṃ yo’sau lokadhātu: ityāha | atra lokadhātunā sattvaloko’bhipreta:, itarasya pūrvamevoktatvāt | adhātu: sa: iti ekānekasvabhāvarahita: sa ityabhiprāya: | evaṃ yo hi rūpaskandha: sa bhājanalokatvenābhihita:, śeṡāścatvāra: skandhāstu yathaikānekasvabhāvena viyuktāstathā pūrvaṃ vivecitā eva | evaṃ sati paramārthato ni:svabhāvatvāt sarve dharmā māyopamā drśyante yogibhi: | anena gāmbhīryamapi tāvaduktam | arthata: paramārthe sattvabhājanalokīyabhāvābhiniveśo vipakṡatvena paridīpita: | tatprahāṇārthaṃ ca chanda: praṇidhānaṃ ca nirdiṡṭe | trisāhasramahāsāhasre lokadhātau iti nimittamātrābhidhānena sarvabhāvanāṃ ni:svabhāvatvabhāvanā sandarśitā | arajastat iti adhātu: ityābhyāṃ paramārthavyavasthāpanayā yogasamāpattyā kathaṃ pratipattavyamiti tat paridīpitam | tenocyate lokadhātu: ityanenāpavādāntaṃ parihrtya vikṡepanigraho nirdiṡṭa: | @162 bhagavānāha- tatkiṃ manyase subhūte, dvātriṃśanmahāpuruṡa- lakṡaṇaistathāgato’rhan samyaksaṃbuddho draṡṭavya: ? subhūtirāha- no hīdaṃ bhagavan | na dvātriṃśanmahāpuruṡalakṡaṇaistathāgato’rhan samyaksaṃbuddho draṡṭavya: | tatkasya heto: ? yāni hi tāni bhagavan dvātriṃśanmahāpuruṡalakṡaṇāni tathāgatena bhāṡitāni, alakṡaṇāni tāni bhagavaṃstathāgatena bhāṡitāni | tenocyante dvātriṃśanmahāpuruṡalakṡaṇānīti | 11. tathāgatapūjāsatkāra-sthānam : samprati ye bodhisattvā puṇyasambhārapratipattaye’tyantamupakāritvād bhagavantaṃ pūjayeyusteṡāṃ tasya (bhagavata) avināśikāyo na pūrayati puṇyasambhāram, samyaṅmanasikārāpravrttatvāt | tasmāt teṡāṃ sambhārāsañcayato viyogārthaṃ ekādaśasthānamadhikrtyāha- tatkiṃ manyase subhūte ityādi | sāmānyato’trāyaṃ saṅgrahārtha:, tathāgatapūjāsatkāreṡu lakṡaṇasampadā tathāgato na draṡṭavya, atha kathamiti cet ? paramārthadharmatāyāmityucyate | iha avaśiṡṭavyākhyāna tu rūpakāyāptikāmatāsthānānurūpam | na cātra punaruktirapyāśaṅkanīyā | pūrvaṃ rūpakāyāptikāmatāprasaṅge tu tadvyudāso darśita:, {1. dra^- upari ṭīkāyām, pr. 129} adhunā tathāgatapūjāsatkāraprasaṅge darśitatvād bhinna eva (rūpakāya) | atrārthata: rūpakāye tathāgatābhiniveśaṃ vipakṡatvena nirdiśya tatprahāṇārthaṃ chandaṃ praṇidhāna cāpi pradarśite | lakṡaṇāni ityupalakṡaṇamātroktyā sakalo rūpakāya paridīpita: | alakṡaṇāni iti paramārthavyavasthānam | tena ityādinā vikṡepanigraho nirdiṡṭa: | 12. kāyacittapariśrāntau vīryavaimukhyānārambhalābha-satkāravirahitatā : evaṃ sarvadharmāṇāṃ nairātmyāvagamopāye nirdiṡṭe’pi kāyajīviteṡvāsajya ye lābhasatkārādhyavasitā: kausīdyalābhasatkārapiṇḍapātānuraktā teṡāṃ tatrānurakti- visaṃyogārthaṃ dvādaśasthānamadhikrtyāha- yaśca khalu puna: subhūte, strī vā puruṡo vā ityādi | @163 bhagavānāha- yaśca khalu puna: subhūte, strī vā puruṡo vā dine dine gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṃ parityajan gaṅgānadīvālukāsamān kalpāṃstānātmabhāvān parityajet, yaśca ito dharmaparyāyādantaśaścatuṡpādikāmapi gāthāmudgrhya parebhyo deśayet saṃprakāśayet, ayameva tato nidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyāda prameyamasaṃkhyeyam | atha khalvāyuṡmān subhūtirdharmavegenāśrūṇi prāmuñcat | so’śrūṇi pramrjya bhagavantametadavocat- āścaryaṃ bhagavan, paramāścaryaṃ sugata, yāvadayaṃ dharmaparyāyastathāgatena bhāṡito’grayānasaṃprasthitānāṃ sattvā- nāmarthāya, śreṡṭhayānasaṃprasthitānāmarthāya, yato me bhagavan, jñānam utpannam | na mayā bhagavan, jātvevaṃrūpo dharmaparyāya: śrutapūrva: | anena cāsāre’nekaśatasahasradu:khaikasthānatucchātmabhāve tasmin snihyan etāvaccharīraparityāgenāpi yatpuṇyaṃ na prāptam, tadantarāyakaratvāttasmin kāyajīvite nirapekṡacittatayā sarvātmanā’smin (dharmaparyāye) yoga: karaṇīya iti paridīpitam | anenārthata: kausīdyādayo vipakṡatvena darśitā: | tatprahāṇāya saddharmasamādānāya ca chanda: praṇidhānañcāpi nirdiṡṭe | ito dharmaparyāyāt ityupalakṡaṇamātroktyā samastamahāyānaśravaṇādīni ābadhyante | bahutaraṃ puṇyam ityanena audāryamuktam | dharmavegena iti dharmaśraddhābalenetyartha: | āryasubhūti: aśruṇi prāmuñcat tadapi bhagavato’dhiṡṭhānenānyeṡu kusīdeṡu janeṡu adbhutamahāyānadharmasyābhidhānena paramaśraddhotpādārthe draṡṭavyam | tasmād hastena aśrūṇi pramrjya bhagavantametadavocat āścaryaṃ bhagavan, yāvadayaṃ dharmaparyāyastathāgatena bhāṡita: ityāha | yāvad iti kāritraviśeṡa:{1. ayaṃ pāṭha: pekiṃga-narathaṅ saṃskaraṇānusāram, de. ge. saṃskaraṇe tu “akāritraviśeṡa:” |} | yāvatā prakāreṇa deśanārhāstān bodhisattvānupadiśantviti vākyārtha: | kasmādityākāṅkṡāyāṃ yato me jñānamutpannam ityakathayat | yata: ityāryasatyagocarajñānotpādamārabhya etatparyantaṃ dharmaparyāyasya paramapuṇyaphalasya yathoktā deśanā śrāvaka-pratyekabuddhānāmagocarā naivaṃ śrutapūrvetyartha: | etena- @164 parameṇa te bhagavan, āścaryeṇa samanvāgatā bodhisattvā bhaviṡyanti, ye iha sūtre bhāṡyamāṇe śrutvā bhūtasaṃjñāmutpādayiṡyanti | tatkasya heto: ? yā caiṡā bhagavan bhūtasaṃjñā, saiva abhūtasaṃjñā | tasmāt tathāgato bhāṡate bhūtasaṃjñā bhūtasaṃjñeti | daurlabhyaṃ proktam | evaṃ viśiṡṭa puṇya śrutvā yeṡāṃ vīryamārabhya pravrttānāmasmin dharme yathārutasaṃjñā bhavati teṡāṃ taddoṡaparijihīrṡayā parameṇāścaryeṇa ityavocat | vipulapuṇyānyutpādayato’dharmapuruṡasya tādrgduṡkaraśraddhādhimuktito’nyantagambhīra- pudgala-dharmanairātmyādhimuktitaśca mameva{1. subhūti iva ayamartha: |} pudgalanairātmyabhāvaśuddhajñānena, parameṇa te āścaryeṇa samanvāgatā bhaviṡyanti | bhūtasaṃjñām ityaviparītārthasaṃjñāma, na tu śabdābhiniveśenedaṃ bhūtatvamiti saṃjñā | evamatra paramārthamabhipretya sarvadharmani:svabhāvatva nirdiṡṭam, na tu saṃvrtim, ni:svabhāvatāyā abhāvāttatra | tasmānna darśanādinā virodha ityabhiprāya | nanuṃ bhūtasaṃjñāyo satyāṃ, saṃjñāyāṃ api sattva paramārthata: syāt, asatsu ca saṃjñeyeṡu saṃjñāyā apyabhāva prasajyeta, tasmāt kathaṃ paramārthata: sarvadharmani:svabhāvatvaṃ sidhyedityupālambha vicintya tatkasya heto: ? ityavocat | yā caiṡā bhagavan, bhūtasaṃjñā ityudatarat | saṃjñānāma na kācana, ekānekasvabhāvena viyogāt, paramārthata: sā asaṃjñaiva | ata eva nocyate bhūtasaṃjñeyaṃ bhūtasaṃjñātveneti darśitam, yato hyavicāraramaṇīyamātrata vidyate tasmāt tāṃ tathāgato bhāṡate bhūtasaṃjñā, anyathā sarvathā’bhāvānna bhāṡeta | tata: paramārthavyavasthāyāṃ kathaṃ yogasamāpattyāṃ pratipattavyam, kathaṃ ca vikṡepo nigrahītavya ityubhayaṃ darśitaṃ gāmbhīryañcāpi nigaditam, adhyāropāpavādāntāvapi parihrtau | teṡu, kusīdeṡvevāścaryotpādanārtham na mama bhagavan, āścaryaṃ yadahamimaṃ dharmaparyāyaṃ bhāṡyamāṇamavakalpayāmi, adhimucye, ye’pi te bhagavan, sattvā bhaviṡyantyanāgate’dhvani paścime kāle paścime- @165 na mama bhagavan, āścaryaṃ {1. jośīsaṃskaraṇe “duṡkaram” iti pāṭha: kiñca vaidyabhoṭasaṃskaraṇayośca “āścaryam” pāṭha: | atra ṭīkāmusāraṃ “āścaryam” pāṭha eva samīcīno’sti |} yadahamimaṃ dharmaparyāyaṃ bhāṡyamāṇamavakalpayāmi adhimucye | ye’pi te bhagavan, sattvā bhaviṡyantyanāgate’dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne, ye imaṃ bhagavan, dharmaparyāyamudgrahīṡyanti dhārayiṡyanti vācayiṡyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti, te paramāścaryeṇa samanvāgatā bhaviṡyanti | samaye paścimāyāṃ pañcaśatyāṃ ye imaṃ bhagavan, dharmaparyāyam udgrahīṡyanti, dhārayiṡyanti, paryavāpsyanti, te paramāścaryeṇa samanvāgatā bhaviṡyanti ityāha | atrāyaṃ sāmānyena samāsārtha: - anāgate saddharmavipralopakāle ye bodhisattvā imaṃ dharmaparyāyaṃ dhārayiṡyanti, na te pudgalādibhirgrhītā bhaviṡyanti, mayyapyevaṃ{2. mayi iti subhūti: |} sambhāvanāyāṃ saddharmotthānakāle’pi yuṡmākametādrśapratipattyabhāve idamatyantaṃ lajjāsthānaṃ tat syādityucyate | tatra `aham’ iti pudgalanairātmyaṃ bodhyate, imaṃ ityanena pudgaladharmanairātmyaṃ prakāśyate, bhāṡyamāṇam iti tu sākṡāt prakāśyamānaṃ bhagavatā, avakalpayāmi iti prasādākāra: prasannatā saṃdarśyate, adhimucye iti sampratyayaśca, te sattvā: ityanena bhagavan, anāgate kalpe bhāvina: | atrodgrahīṡyantītyādīni yāni padāni tāni pūrvamevoktāni | taccaivaṃ nirucyate- pudgalanairātmyamātramavaganturmama bhagavata: sakāśāt sākṡāt śravaṇabalena yaddhi nairātmyadvayapratipādake’smin dharme prasādasampratyayamātraṃ jātaṃ tannaivāścaryam | ye bhagavan (teṡu) kalpeṡu asmin (dharme) dhāraṇādikrameṇa īdrśaṃ dharmaparyāyamadhigamya paryavāpsyanti te paramāścaryeṇa samanvāgatā bhaviṡyanti | bhagavan, (teṡu) kalpeṡu bahulatayā mahāyānaviprakrṡṭā bhavanti, teṡu @166 api tu khalu punarbhagavan na teṡāmātmasaṃjñā pravartiṡyate, na sattvasaṃjñā, na jīvasaṃjñā, na pudgalasaṃjñā pravartiṡyate, nāpi teṡāṃ kācitsaṃjñā nāsaṃjñā pravartate | tatkasya heto: ? yā sā bhagavan, cātmasaṃjñā, saivāsaṃjñā | yā sattvasaṃjñā jīvasaṃjñā pudgalasaṃjñā, saivāsaṃjñā | tatkasya heto: ? sarvasaṃjñāpagatā hi buddhā bhagavanta: | śraddhotpādastvatidurlabha ityabhiprāya: | etena kausīdyaṃ prahāya saddharmagrahaṇādau chandena praṇidhānena ca sthātavyamityādarśitam | na kevala teṡu āgamayoga evāpitu (teṡu) pratipattisampadamapi darśayitum api tu khalu punarbhagavan ityavocat | ātmā ityādivacanam tūpalakṡaṇam, atasteṡāṃ dharmasaṃjñā (api) na pravartiṡyate, dvayornairātmyayoryugapadadhigamāt | yadyanātmādikaṃ sat tadā saṃjñāpi tatra niyamena pravartyediti vicintya tatkasya heto: ? iti prṡṭvā ātmasaṃjñā ityudatārīt | yathātmetyādyuktastathā ayamahamityapyātmasaṃjñā yā sarvajanaprasiddhā, tasyā api parīkṡā’kṡamatvādakiñcanatve sati ātmādyanubhavābhāvādasatyā: kā kathā | anena tāvad yogasamāpatti: nirdiṡṭā | nanu cāsattve satyātmādestadviparyayeṇa nātmasaṃjñā pravartiṡyata iti kuta ityābhyantarotthitaṃ praśnaṃ vicārya tatkasya heto: ? ityavocat | sarvasaṃjñāpagatā hi buddhā bhagavanta:{1. sarvakalpavikalpaprahīṇo hi tathāgata: | -a. pra. pr. 177 ; prajñāpāramitājñānamadvayaṃ sā tathāgata: | -pra. pi. 1kā. ; vidhūtakalpanājālagambhīrodāramūrttaye | -pra. vā. 1/1 |} ityudarata | atrāyamartha:- samastabhāvānāṃ yathāvattattvādhigamena `buddhā bhagavanta:’ ityucyate | paramārthata: kasyāpi saṃjñeyasyābhāvāt, na kutrāpi te saṃjñā pravartate, anyathā viparyāsa: syāt | bodhisattvāstu buddhānuśikṡāmanuvartante, anyathā kathaṃ tatpadaṃ prāpnuyu:, tasmāt buddhairbhagavadbhiryathā sarvasaṃjñāpagatatvaṃ śikṡitaṃ tathā bodhisattvairapi śikṡitavyam | tasmād ye bodhisattvāstasyāmanuśikṡante teṡāmātmādisaṃjñā niyamato na pravartate | @167 evamukte bhagavānāyuṡmantaṃ subhūtimetadavocat- evametat subhūte, evametat | paramāścaryasamanvāgatāste sattvā bhaviṡyanti, ye iha subhūte, sūtre bhāṡyamāṇe no trasiṡyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante | tatkasya heto: ? paramapāramiteyaṃ subhūte, tathāgatena bhāṡitā yadutāpāramitā | yāṃ ca subhūte, tathāgata: paramapāramitāṃ bhāṡate, tāmaparimāṇā api buddhā bhagavanto bhāṡante | tenocyate paramapāramiteti | evametat iti vineyānāṃ vineyānāṃ niścayāpādanārthaṃ svayamabhyupagamya bhagavatā dviruktam | ita: pūrvamanārabdhavīryānadhikrtyābhihitam | samprati pudgalā dharmagāmbhīryaṃ śrutvā trasyanti | ata: prathamataramanārabdhavīryāṇāṃ teṡām anārabdhavīryatvāpanayanārthaṃ ye sattvā: ityādyāha | santrāse sati nārabhante vīryam, śrāvakayāne’smin bhagavatā dharmamātramidaṃ pudgalāsattvamityuktam, mahāyāne tu tadapi dharmamātraṃ mithyeti deśitam, tasmād anādikālīna- sahajātmadrṡṭisamprayuktānta:karaṇā abhāvitātmāna: pudgalanairātmyaṃ śrutvā nāstyahamiti trasiṡyanti | tanniṡedhārthaṃ no trasiṡyanti iti deśitam | ye dharmamātre’bhiniviṡṭāste dharmanairātmyadeśanāśravaṇakāle santrasiṡyanti, yad dharmamātraṃ tasyāpyasattve `aho ! na mayā bhāvyam’ iti matvā daśadigavalokanenāpi śaraṇābhāvāt santrāse tadapākaraṇāya na santrasiṡyanti ityuddiṡṭam | cintākāle ubhayābhāvayogasyāśakyatvāt santrasiṡyanti `kathamasmābhirnairātmyadvayamadhigantavyam’ ityādimasantrāsāpasāraṇārthaṃ na santrāsamāpatsyante ityuktam | anye tāvannairātmyadvayānavabodhād yo hi trāso mrdu-madhyādhimātrātmaka: sa ebhistribhi: padai: yathākramamudīrita ityevaṃ manyante, apare tu trividhastrāsa: śravaṇa-manana-bhāvanākāle bhavatītyabhyupagacchanti | samprati lābhasatkāreṡu vītarāgatvāt `te paramāścaryeṇa samanvāgatā bhaviṡyantīti |’ śrotukāmānāṃ hitāya svayaṃ pūrvaṃ praśnamuthāpya tatkasya heto: ? ityavocat | paramapāramiteyaṃ ityuktam | prajñāpāramiteyaṃ bodherāsānnahetu: | asyā abhāvena dānādi- pāramitānāmabhāvāt sarvapāramitāsu śreṡṭhā | na kevalaṃ mayaiveyaṃ paramā proktā, @168 api tu khalu puna: subhūte, yā tathāgatasya kṡāntipāramitā, saiva apāramitā | tatkasya heto: ? yadā me subhūte, kaliṃgarājā aṅgapratyaṅgamāṃsānyacchetsīt, nāsīnme tasmin samaye ātmasaṃjñā vā sattvasaṃjñā vā jīvasaṃjñā vā pudgalasaṃjñā vā, nāpi me kācitsaṃjñā vā asaṃjñā vā babhūva | tatkasya heto: ? sacenme subhūte, tasmin samaye ātmasaṃjñā abhaviṡyat, vyāpādasaṃjñāpi me tasmin samaye’bhaviṡyat | sacetsattvasaṃjñā jāvasaṃjñā pudgalasaṃjñābhaviṡyat, api tu sarvabuddhairapīyaṃ parametyukteti darśanārthaṃ yāṃ ca paramapāramitāṃ iti nigaditam | anena `ekabuddhena deśitamapi aviparītārthatvena grhyate sarvabuddhaikābhipretatve khalu kimucyatām’ ityevaṃ dīpitam | (yadi) asmābhi: sarvai: paramā saṃsādhitā syāt, kathaṃ na (vayaṃ) parameṇāścaryeṇa samanvāgatā bhaviṡyāma: ? anena paramatvadarśanena hriya: dvitīyaṃ sthānaṃ nirdiśyate, tathā hi-dharmo’yaṃ (etāvān) śreṡṭhastathāpi tvaṃ yallābhasatkārādhyavasita: pramādena sthitastadatīva lajjājanakamityucyate | anena cittapragraha: sandarśita: | 13. du:khādhivāsana-sthānam : evaṃ hrīsthāne deśite’pi ye du:khe’kṡāntyā vīryātiśayamārabdhuṃ notsahante, teṡāṃ du:khākṡāntervyapagamārthaṃ trayodaśasthānamadhikrtyāha api tu khalu puna: subhūte ityādi | kimatra kṡānti: ? kena lakṡaṇena sā kṡāntirjñāyate ? tasyā: ya ākāra:, yathā vā’’kāra:, yaścākṡānte: pratipakṡa: so’nena sthānena darśyate | kīdrśī kṡāntiriti cet ? sarvadharmānupalambhasvabhāva:, ata: yā tathāgatasya kṡāntipāramitā saiva apāramitā ityuktam | paramārthata: kā kṡānti:,{1. na ca dveṡasamaṃ pāpaṃ na ca kṡāntisamaṃ tapa: | tasmātkṡāntiṃ prayatnena bhāvayedvividhairnayai: || - bo. ca. 6/2 |} kṡānti:, yatra kṡānti:, yaśca kṡamya:, yā ca kṡānti:, teṡāṃ sarveṡāmanupalambhāt @169 vyāpādasaṃjñāpi me tasmin samaye’bhaviṡyat | tatkasya heto: ? abhijānāmyahaṃ subhūte, atīte’dhvani pañcajātiśatāni yadahaṃ kṡāntivādī rṡirabhūvam | tatrāpi me nātmasaṃjñā babhūva na sattvasaṃjñā, na jīvasaṃjñā, na pudgalasaṃjñā babhūva | saiva apāramitā | evaṃ paramārthato’nutpannatvāt nāsti tatra pāraṃ gatetyabhisandhi: | anena tasyā: kṡānte: svabhāvenānutpannatvaṃ gāmbhīryaṃ cāpi darśitam | evaṃ sarvadharmānupalambhamanasikāreṇa kuta: bodhisattvānāṃ kṡāntiriti vicintya tatkasya heto: ? iti jñāpakahetau prṡṭe yadā subhūte ityādyuttaramāha | aṅgāni hastapādādīni, pratyaṅgāni aṅgulyādīni | nāpi me kācitsaṃjñā iti paradehasaṃjñā, śastrasaṃjñā, chedasaṃjñā, parasaṃjñā, kṡāntisaṃjñādayaśca | anena sarvadharmānupalambho’bhihita: | nanu asatyāñca kasyāñcit saṃjñāyāṃ mūrcchāvasthāvad cittābhāvo bhaviṡyatīti cet ? tatra nāpi asaṃjñā vā babhūva ityāha | tasmin kāle sarvadharmanairātmyāvabodhakaṃ yogijñānaṃ tathyasaṃvrtisvabhāvamabhipretam | tacca kathamiti cittagataṃ praśnaṃ vikalpya svayaṃ tatkasya heto: ? ityuktvā sacet subhūte ityudatarat | vyāpādasaṃjñāpi asyāyamabhiprāya:- yatra ātmasaṃjñā, tatra nūnaṃ tanmātreṇātmasneho jāyate | evamātmasnehasamprayoge’vaśyaṃ sva-paravikalpau jāyete | tenaivaṃ ya ātmopakāritvenopādattāsteṡvātmīyatvaṃ parikalpyate, itareṡu ca paratvaṃ kalpyate | ata evātmānurūpā pravrtti: | tatrātmani ātmīyeṡu ca pravrttau anurāga:, tadviparīteṡu ca dveṡa: | tābhyāṃ sambaddha: samasto doṡarāśi: sambhavati | ata evoktam{1. pra. vā. 1/221} : ātmani sati parasaṃjñā sva-paravibhāgāt parigrahadveṡau | anayo: sampratibaddhā: sarve doṡā: prajāyante ||iti|| yatra vyāpādādidoṡaughastatra kathaṃ kṡāntivādīti prasetsyati, yena kṡāntibalena kaliṅgarājā eva sattva: narakaṃ gamiṡyatītyabhipretam | anena krtāpakāre’pi @170 tasmāttarhi subhūte, bodhisattvena mahāsattvena sarvasaṃjñā vivarjayitvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayitavyam | na rūpapratiṡṭhitaṃ cittamutpādayitavyam, na śabdagandharasaspraṡṭavya- dharmapratiṡṭhitaṃ cittamutpādayitavyam, na dharmapratiṡṭhitaṃ cittam utpādayitavyam, nādharmapratiṡṭhitaṃ cittamutpādayitavyam, na kvacit pratiṡṭhitaṃ cittamutpādayitavyam | sati nirvikāratayā niyataṃ vyāpādādisambhavābhāvatayā ātmādisaṃjñāvyapagamahetutayā ca īdrśyā: kṡānterjñānamādarśitam | anenaiva ca trividhā: kṡāntayo’pi tāvannirdiśyante{1. dharmanidhyānakṡānti:, du:khādhivāsanākṡānti:, parāpakāradharmakṡānti: | -dha. saṃ. (ma. sū. saṃ. pr. 337) ti. saṃ. saṃskaraṇam 1988 ; dra^- bo. ca. paṃ., 6/8 pr. 83, 1960 mi. saṃ. |} | atra kaliṅgarājā ityanena apakāramarṡaṇakṡānti: paridīpitā, aṅga-pratyaṅga ityanena du:khādhivāsanakṡānti: me tasmin samaye ityādinā ca dharmanidhyānakṡānti: | anena dharmapudgalavikalpayorvipakṡatayā nirdeśena vineyāstatprahāṇe yathoktakṡāntyutpāde samyaggrahaṇe cāvataranti | tadevam, vineyajanā: `yadā bhagavāneva bodhyarthamevaṃvidhāṃ parāṃ kṡāntiṃ bhāvitavān, tatkathamasmābhirna bhāvanīyā, duṡkarakarmaṇyananuṡṭhite durlabhapadaṃ nādhigamyate' iti vicārayanti | tataste vineyāstasyāṃ protsāhyante | aṅga-pratyaṅgeti nimittamātrābhidhānena sarvadu:khādhivāsanakṡānti: samudīritā | samprati yadākārā sā kṡānti:, tathā darśayitum- abhijānāmyahaṃ subhūte ityāha | tadapi kaliṅgarājā me aṅgapratyaṅgamāṃsānyacchetsīt ityetatprasaṅgaprāptam, sākṡānnoktam | sā ca kṡānti: dvividhā dīpitā- nirantaraparāpakāradu:khaviṡayikā parāpakārāsahyadu:khaviṡayikā ca | tatra nirantaradu:khaviṡayayastu yat pañcajātiśatāni iti | etena asyaudāryam abhihitam | asahyadu:khaviṡayastu yat aṅga-pratyaṅgānīti kathitam | trividhaṃ (hi) du:khaṃ tāvad asahyaṃ vastu, tadyathā- saṃsāradu:khaṃ sattvapratikūlapravrttidu:khaṃ paribhogavaikalyadu:khaṃ ca | tatra prathamasyāsahyavastuna: pratipakṡatvena tasmāttarhi ityuktam | samastenānena asahyaprahāṇāt bodhau chandena @171 tatkasya heto: ? yatpratiṡṭhitaṃ tadevāpratiṡṭhitam | tasmādeva tathāgato bhāṡate-apratiṡṭhitena bodhisattvena dānaṃ dātavyam | na rūpaśabdagandharasasparśadharmapratiṡṭhitena dānaṃ dātavyam | praṇidhānena ca sthātavyamiti darśitam | bodhicittotpāde sati na kenāpi saṃsāradu:khena sprṡṭo bhaviṡyatītyabhiprāya: | bodhicittotpāde’pi ātmābhiniviṡṭatayā trividhadu:khasaṃjñābhi: santrasya kadācit punarnotpāda: syādata: sarvasaṃjñā vivarjayitvā ityāha | sarvasaṃjñāścātra ātmādisaṃjñā: trividhadu:khasaṃjñāśca | rūpādyabhiniveśena śrāvakādivat saṃsāraṃ parikalpya taddu:khasantaptā: na kadācidapi bodhicittamutpādayanti, ata: na rūpapratiṡṭhitam ityādyuktam | rūpādiṡu sattābhiniveśo hi tatra pratiṡṭhita iti pūrvavadatrāpyukta:, na cātra punaruktirapi | anena asahyavastuna: pratipakṡo’bhihita: | pūrveṇa tu pāramitāyāṃ yoga: karaṇīya: | atra vineyai: nādharmapratiṡṭhitam iti śeṡa: | anena tāvadabhāve’bhiniveśa: pratiṡidhyate | na kvacit pratiṡṭhitam ityanena rūpādiṡu nāmamātrasattābhiniveśa: pratiṡidhyate, yogasamāpattiścodīritā bhavati | kiṃ rūpādīnāṃ satāṃ tatsattvasya prahāṇārtham, yaduta asatāṃ vitathābhiniveśasya prahāṇārthaṃ pratiṡedha: kriyate ? iti cittotthitaṃ praśnaṃ vitarkya tatkasya heto: ? ityaprcchat | uttarārthamāha-yatpratiṡṭhitaṃ tadevāpratiṡṭhitam iti | atrāyamartha:- anādikālatastaccittaṃ rūpādiṡu bhāvābhiniveśabalena rūpādau pratiṡṭhitam, ya: khalu satyābhiniveśa:, sa tasya rūpādivastuno’bhāvāt paramārthato na pratiṡṭhita: | tasmādeva ityanenopasaṃhāreṇātra dvitīye pakṡe pratiṡṭhitatvameva darśitaṃ bhavati | dānaśabdenātrāpi pūrvavat ṡaṭ pāramitā evābhipretā: | dvitīyāsahyavastuna: pratipakṡatvena api tu khalu puna: subhūte ityādyāha | samastenānena bodhisattvā yeṡāmarthāyātiduṡkarapāramitā- yogamārabdhumutsahante, te’pi sattvā yadi paramārthato na syu:, sattvasaṃjñā’pi paramārthato na syāt, kathaṃ te tathāvidheṡu mithyāpravrtteṡu sattveṡu khinnā bhaveyu: @172 api tu khalu puna: subhūte, bodhisattvena evaṃrūpo dānaparityāga: karttavya: sarvasattvānāmarthāya | tatkasya heto: ? yā caiṡā subhūte, sattvasaṃjñā, saiva asaṃjñā | ya evaṃ te sarvasattvā: tathāgatena bhāṡitāsta eva asattvā: | ityādarśitam | tatra sattvaṃ saṃjñāṃ ca pratiṡidhya nairātmyadvayamudīritam | sarvasattvānāmarthāya ityanenātraudāryaṃ darśitam | avaśiṡṭena sakalena gāmbhīryaṃ sandarśitam | evaṃ tāvad yuktyā kṡāntiryujyata iti nirdiśya sāmprata tathāgate sampratyayo’pi yujyata iti nirūpayan bhūtavādī ityādyāha | prathamam uddeśa:, śeṡaṃ vidheyam | athavā satyacatuṡṭayamuddeśa:, kramaśa: abhisambadhyate | athavā bhūtavādī iti sādhyam, tathāgata: iti jñāpakanirdeśa: {1. tathāgato kālavādī, bhūtavādī, atthavādī, dhammavādī, vinayavādī, tasmā tathāgato ti vuccati | -dīghanikāya, jilda 3. pr. 104; dra. -a. pra., 31 adhyā, pr. 253} | yathā’nye buddhā bhagavanta: kleśajñeyāvaraṇāni prahīṇavantastathaiva tathāgato’pyayaṃ gata: prāpta:, tena tathāgata: {2. dra^- prastutā ṭīkā, upodghāta-prasaṅge |} | tasmādaviparyastatvena bhūtavādīti, viparītadeśanāyāśca hetorāvaraṇasyābhāva: sidhyati hetvanupalabdhe: | tathāgata evāyamiti kathaṃ sidhyatītyāha-satyavādī iti | `satyam’ caturāryasatyalakṡaṇam, tasya yo vādī, sa tathāgata iti nirdhāryate |{3. āryasatyānāṃ ca abhāvāt saddharmo’pi na sambhavati | satāmāryāṇāṃ dharma: saddharma: | tatra nirodhasatyaṃ phaladharma:, mārgasatyaṃ tu phalāvatāradharma: | eṡa tāvadadhigamadharma: | tatsaṃprakāśikā deśanā āgamadharma: | sarva eṡa āryasatyānāmabhāve sati nāstīti | abhāvāccāryasatyānāṃ saddharmo’pi na vidyate | dharme cāsati saṃghe ca kathaṃ buddho bhaviṡyati || -ma. śā. vr. 24/4, pr. 213, bau. bhā. saṃ. 1983 } atyantaparokṡārthastu sarvathā samyak kathayituṃ na śakyate, yathoktam-{4. pra. vā. 1/134 |} parokṡopeyataddhetostadākhyānaṃ hi duṡkaram | @173 tatkasya heto: ? bhūtavādī subhūte, tathāgata:, satyavādī tathāvādī ananyathāvādī tathāgata:, na vitathavādī tathāgata: | ayaṃ satyavādī satyaṃ kena rūpeṇa jānātītyāha- tathāvādī iti | sa vastutattvamaviparītatayā yathāvad vadatīti tathāvādī | sa heyopādeyatattvaṃ sopāyaṃ yathāsthitaṃ tathaiva bhāṡate'ta: sa kathaṃ na satyavādī syāditi | evaṃbhūte'pi taddeśirāni catvāri satyāni kiṃ tathaiva pratiṡṭhitānīti ? ityata āha- na vitathavādī iti | yato’viparītapramāṇopapannāni, na pramāṇabādhitāni uktānyata: satyānītyartha: | etena samagreṇa kāryakāraṇena bhagavata: prāmāṇyaṃ sādhitam | ata evoktam-{1. pra. vā. 1/282 |} tāyāt tattvasthirāśeṡaviśeṡajñānasādhanam | ekasyāpi bhāvasvabhāvasya paramārthato’siddhatvād ekamapi satyaṃ tāvad du:sādhyam, kimiti satyacatuṡṭayamiti catu:satyābhidhānācca bhūtavādīti | evaṃ bhagavatā `māyopamā: pañcaskandhā:’{2. tulanīyam- "yadapīdamupādānaṃ tat svābhāvānna vidyate |” yadyapi idamupādānaṃ rūpavedanāsaṃjñāsaṃskāravijñānākhyaṃ skandhapañcakam, tadapi svabhāvena na vidyate, pratītyasamutpannatvāt | ma. śā. vr. 22/9 bau. bhā. pra.; api ca- māyopamāste devaputrā: sattvā:, svapnopamāste devaputrā: sattvā: |... sarvadharmā api devaputrā māyopamā | -dra^. ma. śā. vr. 22 adhyā. pr. 195, bau. bhā. pra., 1983 |} ityukte sati kathaṃ teṡāṃ du:khasatyasvabhāvatvam, du:khasyāpi paramārthato’nrtatvāt tatsamudayanirodhayorapyasattvameva, atyantābhāvabhūte śaśaśrṅgādau tāvattau (samudaya-nirodhau) na sambhavata: | nirodhasya tvabhāvāt tatprāpako mārgo’pi naiva paramārthata:, gamyābhāve naiva gamako’pi | tathoktam-`bodhiṃ pratiṡṭhāya ekasyāpi satyasya siddhirna drṡṭā, kimiti caturṇām ?’ iti deśanāvat | etat pravicintya ye bhūtavādini śabdaśo’bhiniviṡṭāsteṡāmadhyāropānta- parihārārtham api tu khalu puna: subhūte ityādyāha | na tatra satyam iti paramārthata: kasyacidapi svabhāvasyāsiddhe: | na mrṡā ityatra satyavyavacchedena @174 api tu khalu puna: subhūte, yastathāgatena dharmo’bhisaṃbuddho deśito nidhyāto, na tatra satyaṃ na mrṡā | tadyathāpi nāma subhūte, puruṡo’ndhakārapraviṡṭo na kiñcidapi paśyet, evaṃ vastupatito bodhisattvo draṡṭavyo yo vastupatito dānaṃ parityajati | tadyathāpi nāma subhūte, cakṡuṡmān puruṡa: prabhātāyāṃ rātrau sūrye’bhyudgate nānāvidhāni rūpāṇi paśyet, evamavastupatito bodhisattvo draṡṭavyo yo’vastupatito dānaṃ parityajati | sthitatvāt tadvyavacchedyatvābhāvād yena mrṡātvaṃ bhavet tanmrṡā | atha vā na satyam iti yathā māyopamā mrṡā jñānarūpā: | avicāraramaṇīyamātratayā sthitatvād na mrṡā iti | anena tāvad antadvayapratiṡedhena madhyamā pratipad eva nirdiśyate | śrāvakāṇāmātmābhiniveśasya prahāṇārthaṃ pudgalanairātmyāṃśamātreṇa catvāryāryasatyāni deśitāni, na tu sarvebhya ityavirodha: | kāyādikamupalabhya tadarthako dānaṃ dadāti, anupalabhya atadarthako vā, tayo: ko viśeṡa iti yaccintanaṃ tat trtīyasyāsahyavastuna: pratipakṡatvenāha tadyathāpi nāma ityādi | ya: kāya-bhava-bhogātmakavastuṡu sukhamātratvenābhiniviśya (satyatvenaivābhiniviśya) tadarthikastatra patitvā dānaṃ dadāti, sa andhakārapraviṡṭapuruṡasadrśa:, satorapi cakṡuṡo: vastvarthānupalambhena heyopādeyārthānabhijñatayā viparyastārtheṡu samastadu:khasthāneṡu patito bhavati | tata: bodhisattvā mahāsukhabhogāt pracyutā bhaviṡyanti | tadviyogena śrāvakādivat du:khasantaptatayā bodhervyāvrtā bhaviṡyanti | yo vastvapatito dānaṃ dadāti, kāyādivastvanupalabhya tadanarthī bhūtvā dānaṃ dadāti tattu yathāpi nāma cakṡuṡmān puruṡa: nānāvidhāni rūpāṇi paśyet drṡṭvā ca heyasya hānam upādeyasya copādānamiva | (atha) tadapi asatyaruṇodaye{1. pekiṃga narathaṅ ca saṃskaraṇayo: “asatyaruṇodaye” pāṭha: prāpyate ya: śuddha: pratīyate de. ge. saṃskaraṇe tu “tadapi aruṇodaye” iti pāṭha: |} kadācinna drśyata iti ? sūrye’bhyudgate ityāha | sūrye’bhyudgate’pi andhakārapūrṇeṡu grhādiṡu na paśyatīti matvā’’ha prabhātāyām @175 api tu khalu puna: subhūte, ye kulaputrā vā kaliduhitaro vā imaṃ dharmaparyāyamudgrahīṡyanti dhārayiṡyanti vācayiṡyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti, jñātāste subhūte, tathāgatena buddhajñānena, drṡṭāste subhūte, tathāgatena buddhacakṡuṡā, buddhāste tathāgatena | sarve te subhūte, sattvā aprameyamasaṃkhyeyaṃ puṇyaskandhaṃ prasaviṡyanti pratigrahīṡyanti | iti | prabhāteti śabda: andhakāradyotanārthamukta: tasmānnirandhakārāyāṃ diśāyāmityartha: | tatsāmagrye’pi yo’ndha:, sa kadācidapi na paśyatītyāśaṅkāyāṃ cakṡuṡmān ityāha | evamavastupatito bodhisattvo draṡṭavya:, sa: avidyātāmisraprabodhena jñānasūryābhyudgamena ca nānāvidhāni jñeyāni yathāvat sampaśyati, viparyastavastūni samastadu:khasthānāni heyadu:khāni cāpi mrṡātvāt parivarjayati, samastasukhasthānasyānuttarasamyaksambodhilakṡaṇasyopādeyasyottamapadasyāpi kāmanayā tatra pravartate | tasmād bodhisattvā mahābhogasampadanuprāpya anuttarasukhena kāyaṃ sthirīkrtya bodheravinivrttā bhavantītyabhiprāya:, ata eva avinivrttā iti | pūrvaṃ tvālambanamātreṇa tasmin sthitirādarśitā, atra tu ālambanapūrvakaṃ tasminnanurāgalakṡaṇe patanam | tasmādatra patita ityuktam, pūrvaṃ tu pratiṡṭhita ityuktam | anena sakalena cittapragraha: paridīpita: | 14. dhyānarasāsvādavirati-sthānam : anena prakāreṇa kṡāntipravrttā api ye dhyānarasamāsvādayantastatraivāsaktā jñānasambhārapāripūraye hetubhūtaṃ mahāyānadharmanārabdhāsteṡāṃ jñānasambhāraviyogaparihārārthaṃ caturdaśasthānamadhikrtya api tu khalu puna: subhūte ityādyāha | sthānenānena dhyānarasāsvādāpagamāya pañcabhi: prakārai: saddharmaṃ prati vīryārthaṃ guṇaviśeṡa: paridīpita:, (yathā)- 1. tathāgatānubhāva:, 2. viśiṡṭapuṇyasañcaya:, 3. dharmatatsādhanayo: praśaṃsanam, 4. devādibhi: satkāra:, 5. pāpapariśodhanaṃ ca | @176 yaśca khalu puna: subhūte, strī vā puruṡo vā pūrvāhṇakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṃ madhyāhṇa- kālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, sāyaṃkālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, anena paryāyeṇa bahūni kalpakoṭiniyutaśatasahasrāṇyātmabhāvān parityajet, yaścemaṃ dharmaparyāyaṃ śrutvā na pratikṡipet, ayameva tato nidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam, ka: punarvādo yo likhitvā udgrahaṇīyāddhārayedvācayetparyavāpnuyāt, parebhyaśca vistareṇa saṃprakāśayet | tatra tathāgatānubhāvastu jñātāste tathāgatena ityādi yadāha | udgrahīṡyanti ityādipadānāṃ vyākhyānaṃ pūrvavadeva | bhagavān hi sarvaṃ vijānātīti sarvajña: draṡṭā ca | tatra kiṃ mahad āścaryaṃ teṡvityanveṡaṇāyāṃ puṇyasañcayavaiśiṡṭyamādarśayitumāha sarve te sattvā: iti | aprameyapuṇyaskandhānāṃ prasavanād jñātāste bhāgyavanta iti vākyaśeṡa: | kiṃ ca tāvat puṇyaskandhasya vaiśiṡṭyam, yena (sa: puṇyaskandha:) aparimito bhavatīti vicintya viśiṡṭapuṇyasaṃgrahaṃ darśayan yaśca khalu puna: subhūte ! strī vā puruṡo vā ityādyāha | sūrya-prabhā-prthvījalādyavasthāviśeṡa: pūrvāhṇa: | evambhūteṡvavasthā- viśeṡeṡveva kāla: iti prajñapyate, na tu viśiṡṭatvena parikalpita iveti darśayituṃ kālaśabdastatsāmānyādhikaraṇyena viśeṡyate | anyathaikātmyād ayaṃ pūrvāhṇa ityādibhedā na syu: | viśeṡaṇāntarairbhede’bhyupagate sa eva viśeṡa: sūryādyavasthānāṃ viśeṡa: pūrvāhṇādivyavahāraprajñaptīnāṃ ca hetu: syāt, akiñcitkaratve kimadrṡṭasāmarthyena kālena prajñaptenetyabhiprāya: | na ca sa mandatīvrabuddhyādiliṅgavānapi yujyate, mandādibuddhīnāṃ taddhetuta: samudbhave krameṇotpattivirodhād, etacca pūrvaṃ darśitameva | bādhakapramāṇasyāpi prāgevātmadūṡaṇaprasaṅge darśitatvāt kimadhikena | @177 api tu khalu puna: subhūte, acintyo’tulyo’yaṃ dharmaparyāya: | ayaṃ ca subhūte, dharmaparyāyastathāgatena bhāṡito’grayānasaṃprasthitānāṃ sattvānāmarthāya, śreṡṭhayānasaṃprasthitānāṃ sattvānāmarthāya | ye imaṃ dharmaparyāyamudgrahīṡyanti dhārayiṡyanti vācayiṡyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti, jñātāste subhūte, tathāgatena buddhajñānena, drṡṭāste subhūte, tathāgatena buddhacakṡuṡā, buddhāste tathāgatena | sarve te subhūte, sattvā aprameyeṇa puṇyaskandhena samanvāgatā bhaviṡyanti | sāmānyajanai: saṅketavaśenotpannastathāvidha: prāṇināmavasthāviśeṡa: kāla: iti vyavahāre prajñapyate, na tu śabdārthasambandhaprajñaptivaśeśeneti darśayituṃ samaye{1. tu^- samayā śapathācārakālasiddhāntasaṃvida: | -a. ko., 3/3/149 śapathācārasiddhānteṡu tathā dhiyi | kriyākāre ca nirdeśe saṃkete kālabhāṡayo: || -iti medinī, 120/111 |} iti śabdena viśeṡyate | kasyacidekasyāpyakathanena yathoktadeśanā’bhiprāyasya pratipādanābhāvāt padatrayamuktam | saṅketaviṡayatvena prajñāpakaṃ śabdamāropya samānādhikaraṇyaṃ krtam | dhyānarasāsvādavirāgāyātredamuktam | pūrvaṃ deyasya evaṃvidhasya ca kālasyānirdeśānnaiva tāvat punaruktidoṡa: | ayameva tato nidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyād aprameyamasaṃkhyeyam{2. pratyakṡādipramāṇena pramātumaśakyatvādaprameyāṇām | ekatvādisaṃkhyārahitatvena asaṃkhyeyānām | -āloka:, pr. 335, 351 |} ityanena audāryaṃ paridīpyate | saṃkhyā-dravyakāla- viśeṡairviśiṡṭaṃ dānodbhūtaṃ puṇyamabhibhūyate | evaṃ tāvat gaṅgānadībālukāsamāna iti saṃkhyāviśeṡaṃ darśayati | ātmabhāva: iti duravagāho dravyaviśeṡa: | kalpakoṭiniyutaśatasahasrāṇi iti kālaviśeṡa: | sā ca kalpakoṭi: niyutā, sā’pi śatasahasreti padena yuktā | etat kathaṃ jñātavyam ? iti dharmastutivaiśiṡṭyaṃ darśayitum api tu khalu subhūte ityādyāha | acintyo’yaṃ dharmaparyāya: atyantagambhīra: sarvadharmāṇāṃ nisvabhāvatālakṡaṇa: tathāgatai: pratyātmavedanīya:, śrāvakādibhiraparaiścāpi @178 acintyenātulyenāmāpyenāparimāṇena puṇyaskandhena samanvāgatā bhaviṡyanti | sarve te subhūte, sattvā: samāṃśena bodhiṃ dhārayiṡyanti | cintayitumaśakyo hyatra nirdiṡṭa: | atulya: iti anyatra evaṃvidhasya adarśanāt, etattulyasya viśiṡṭasya vā’bhāvāt, tulyasya adhikasya vā’bhāvena acintyahetuto’cintyameva phalaṃ sambhavatītyuktam | kathaṃ atulya iti cintāyāmāha śreṡṭhayānasamprasthitānām iti | atiśayena pāraṃ gatastu śreṡṭha iti | śrāvakādīnām ayaṃ dharmaparyāya: ityuktam | agrayānam ityagrāṇāṃ yānaṃ vā agraṃ cedaṃ yānamiti vā padavigraha: | ye tatra samprasthitāste tathocyante | evameva śreṡṭhayānasamprasthitānāmityapi tatsamānameva | tau tāvat paryāyau | {1. paryāyavacanaṃ kimarthamiti cet ucyate | tadā ca āyatyāṃ ca kasyacitkathaṃcidarthāvabodhārtham | -āloka:, pr. 359 |} paryāyadeśanābhiprāyastu vineyajanopakāra:, yena katipaye bhavyā bhavanti | itarayānānyapekṡya śreṡṭha iti kecit | samastakleśajñeyāvaraṇaviśuddhyā vā śreṡṭha: athavā agramiti paramam | pratyekabuddhyānamapi śrāvakayānāpekṡayā paramiti vicāraṇāyāmāha- śreṡṭhayānasamprasthitānām iti | atyantaṃ praśastagamanāt śreṡṭha ityuktam | śrāvakādyanekayānebhyo’tiśayena praśasyatvādatra śreṡṭha: iti śabda prayukta: | tacca mahāyānamityeva | {2.dra^- a. pra., pr. 3. 12 |} śrāvakādināmabhavyatvād dharmadeśaneyaṃ bodhisattvebhya evoktā | tena siddho’yaṃ dharmaparyāyo’tulya iti | tathāgatena bhāṡita: ityanyeṡāmagocaratvāt | dharmaparyāyo’yam ityādibhi: yathoktānarthān prasādhya upasaṃhrtya ca tatpratipattuṃ viśeṡastuti: sandarśitā | yato hi dharmaparyāyo’yamacintyo’prameyaśca tasmād vipāko’pyasyācintya eva | tata: ye imaṃ dharmaparyāyaṃ dhārayiṡyanti ityādi tu siddhamevetyartha: | aprameyam ityuddeśa:, śeṡastānnirdeśa: | tatra acintyam iti cintāviṡayātikrāntatvena ananumeyatvāt | atulyam ityapratisamam | amāpyam iti sarvasattvaprayoge’pi māpayitumaśakyatvāt | aparimāṇam iti @179 tatkasya heto: ? na hi śakyaṃ subhūte, ayaṃ dharmaparyāyo hīnādhimuktikai: sattvai: śrotum, nātmadrṡṭikairna sattvadrṡṭikairna jīvadrṡṭikairna pudgaladrṡṭikai: | nābodhisattvapratijñai: sattvai: śakyamayaṃ dharmaparyāya: śrotuṃ vā udgrahītuṃ vā dhārayituṃ vā vācayituṃ vā paryavāptuṃ vā | nedaṃ sthānaṃ vidyate | api tu khalu puna: subhūte, yatra prthvīpradeśe idaṃ sūtraṃ - mahadbhirdeśādibhirapyaparimāpyatvād ākāśato’pyadhikam | athavā sarvāṇyapīmāni paryāyāntargatāni | sarve te subhūte, sattvā: samāṃśena bodhiṃ dhārayiṡyanti iti bodhibhārodvahanam aṃśodvahanasadrśam | anena tāvat sakalena dhyānasukhāsvādaṃ parityajya jñānasambhārapāripūrihetau dharmaparigrahaṇādau chandapraṇidhānābhyāṃ sthātavyamiti darśitam | kasmāt khalu śreṡṭhayānasamprasthitebhyo bhagavatā bhāṡito na tvanyebhya:, kiṃ khalu bhagavatyapi rāgo dveṡaśca iti vicintya tatkasya heto: ? ityāha, ata: subhūte hīnādhimuktikai: ityudatarat | anena khalu bhagavati sarvasattveṡu ekasutavad vātsalyamiti nāsti rāgo dveṡo vā | tathāpi ye yadā bhavyā bhavanti tadā tebhyo deśayanti, na tvanyebhya: | anyathā upāyānabhijñatvānnaiva bhaved bhagavān sarvajña: ityevaṃ darśyate | hīnādhimuktikairiti śrāvaka- pratyekabuddhai: | ātmādidrṡṭikai: iti tairthikai: | nedaṃ sthānaṃ vidyate iti nāsti tadarthamavakāśa iti | yacchrāvakai: pratyekabuddhaiścāpi śrotuṃ na śakyate tatkathaṃ śakyate prthagjanai: śrotum ? yattairna śrotuṃ śakyaṃ tat kathaṃ śakyata udgrahītuṃ vā paryavāptuṃ vā | atastadasambhavamityartha: | anena tāvad yogasamāpattāvavatāryate | yadyeva kathaṃ tāvadāryasubhūtinā dharmaparyāyo’yaṃ śrotuṃ śakyata iti ced ? bhagavato’dhiṡṭhāneneti nāsti doṡa: | sarvapradeśeṡu yasmin prthivīpradeśe sūtramidaṃ bhāṡyate sa evaika: prthivīpradeśo’nuśaṃsanīya iti pratipādayan devādisatkāravaiśiṡṭyaṃ darśayitum api tu khalu puna: subhūte ityādyavocat | @180 prakāśayiṡyate, pūjanīya: sa prthivīpradeśo bhaviṡyati sadeva- mānuṡāsurasya lokasya vandanīya: pradakṡiṇīyaśca sa prthivīpradeśo bhaviṡyati, caityabhūta: sa prthivīpradeśo bhaviṡyati | api tu ye te subhūte, kulaputrā vā kuladuhitaro vā imānevaṃrūpān sūtrāntānudgrahīṡyanti dhārayiṡyanti vācayiṡyanti paryavāpsyanti, yoniśaśca manasi kariṡyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti, te paribhūtā bhaviṡyanti, suparibhūtāśca bhaviṡyanti | tatkasya heto: ? yāni ca teṡāṃ subhūte, satvānāṃ paurvajanmikānyaśubhāni karmāṇi krtānyapāyasaṃvartanīyāni, drṡṭa eva dharme tayā paribhūtatayā tāni paurvajanmikānyaśubhāni karmāṇi kṡapayiṡyanti, buddhabodhiṃ cānuprāpsyanti | pūrvaṃ tāvad bāhyaśāstrābhiṡvaṅgaparivarjanārthamuktam, samprati dhyānarasāsvādavarjanārthamiti nāsti punaruktatā, samastasaṃgrhītārthābhidhāne’pi bhinnaprasaṅgābhidhānānnāsti punaruktateti jñātavyam | pūjanīya: iti chatradhvajapatākādibhi:, vandanīya: iti namaskaraṇīya:, pradakṡiṇīya: pradakṡiṇāyogya:, ata eva pūjanīyatvādidharmairyuktatvād caitya: |{1. caityabhūto vandanādinā puṇyopacayahetutvāt | piteva pitrbhūta ityupamāvācakabhūtaśabdasyopādānādanyacaityasamānatvena caityabhūta: sa prthivīpradeśa: | -āloka:, pr. 361; yatra hi nāma ...iti candragomī | -āloka:, pr. 361 ; anyatrāpi draṡṭavyam- a. pra., pr. 28 |} nanu īdrśeṡu dharmaparyāyeṡu abhyudyatānāmapi kathaṃ kecit paribhūtā drśyanta iti cintāyāṃ pāpapariśodhanaviśeṡadeśanāya ye subhūte, kulaputrā vā kuladuhitaro vā ityādyāha | paribhūtā bhaviṡyanti iti paribhāṡaṇabhaṇḍanādibhirvyāpannā bhaviṡyanti, suparibhūtāśca bhaviṡyanti iti vadhabandhanādibhi: pīḍitā bhaviṡyanti | evamete mahātmāna: kathaṃ paribhūtā bhaviṡyantīti vicintyāha tatkasya heto: ? iti | teṡāṃ sattvānām ityādyudatarat | paurvajanmikāni iti pūrvajanmani krtāni | drṡṭa eva dharme iti pratyutpannajīvite | buddhabodhiṃ @181 tatkasya heto: ? abhijānāmyahaṃ subhūte, atīte’dhvanyasaṃkhyeyai: kalpairasaṃkhyeyatarai: dīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasya pareṇa paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan ye mayārāgitā:, ārāgyā na virāgitā: | yacca mayā subhūte, te buddhā bhagavanta ārāgitā:, ārāgyā na virāgitā:, yacca paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralopakāle vartamāne imānevaṃrūpān sūtrāntānudgrahīṡyanti dhārayiṡyanti vācayiṡyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti, asya khalu puna: subhūte, puṇyaskandhasyāntikādasau paurvaka: puṇyaskandha: śatatamīmapi kalāṃ nopaiti, sahasratamīmapi śatasahasratamīmapi- cānuprāpsyanti iti pāpāni pariśodhya kālāntare bhāvanāniratā na ciraṃ anuttarasamyaksabodhimabhisambuddhya buddhā bhaviṡyantīti vākyārtha: | tato nidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam iti yadāha tatra kena prakāreṇa aprameyākhyeyāvabodha: syāt ? ityatra abhijānāmyahaṃ subhūte ityādyāha | atra prabhāveṇa bahutareṇa cāprameyamasaṃkhyeyaṃ ca paridīpitam | tatrābhijānāmi subhūte atīte’dhvanyasaṃkhyeyai: kalpai: asaṃkhyeyatarai: ityādinā prabhāva: paridīpita: | ayaṃ tāvat puṇyaskandhasyaiva prabhāva: | etāvatā praśastaro viśiṡṭatara: (pūrvaka:) puṇyaskandho’pyabhibhūyate | dīpaṅkarata: yāvat asaṃkhyeyakalpam | asaṃkhyeyakalpastāvad gaṇanātītatvāt, dīpaṅkarasya pareṇa paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan, ye mayārāgitā: iti pratipattyarcayā {1. pūjāviśeṡa: | (pūjābheda:)} ārādhitā: | na virāgitā: {2. ta^- a. pra., pr. 106 |} ityantarāle’pi tadabhinirhārasya anutsrṡṭatvāt | yacca iti kartrviśeṡa: | tato’yamartha: yaśca ārāgaṇādika: (puṇyaskandha:), yaśca udgrahaṇādiśraddhādipuṇyaskandhastadutpāditaśca vāsanātmaka: skandha:, anayo: (puṇyaskandhayo:) pūrvapuṇyaskandha: uttarapuṇyaskandhasyāsya śatatamīmapi kalāṃ @182 koṭitamīmapi koṭiśatatamīmapi koṭiśatasahasratamīmapi koṭiniyuta- śatasahasratamīmapi | saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṡadamapi yāvadaupamyamapi na kṡamate | sacetpuna: subhūte, teṡāṃ kulaputrāṇāṃ kuladuhitr#ṇāṃ vā ahaṃ puṇyaskandhaṃ bhāṡayem, yāvatte kulaputrā vā kuladuhitaro vā tasmin samaye puṇyaskandhaṃ prasaviṡyanti, pratigrahīṡyanti, unmādaṃ sattvā anuprāpnuyuścittavikṡepaṃ vā gaccheyu: | api tu khalu puna: subhūte, acintyo’yaṃ dharmaparyāyastathāgatena bhāṡita: | asya acintya eva vipāka: pratikāṃkṡitavya: | nopaiti iti | {1. da^- āloka: pa, 367 |} etāvato’lpīyastvaṃ darśayituṃ sahasratamīmapi ityāha | saṃkhyā iti tulyeṡveva yujyate, yathā himavatā (tulya:) vindhya ityucyate, na tu sarṡapa: | kalām ityaṃśa:, sa ca samānajātīya eva, yathā sumero kalā parvataśikharameva, na tu trṇaśikhara: | gaṇanām ityapi tulyeṡveva, yathā sumerurapi giri:, himavānapi giri:, na tu sarṡapa: | upamām ityapi sadrśeṡveva, yathā gosadrśo gavaya ityucyate, na tu makṡikā | laghurapi parikarmavaśena tasya (mahata:) krtyaṃ karoti, yathā niśite krte sati dātramapyasikrtyaṃ karotīti matvā upaniṡadam ityāha | tāḍana- pīḍanādivistāropāyena tīkṡṇīkrte’pyatilaghutayā na kṡamata ityartha: | ata eva aupamyamapi ityāha | tasyopamābhāvamapi na kṡamate | sarvajñavacanādevaitajjñātavyam, evaṃvidheṡu indriyaviṡayātīteṡu viṡayeṡu sarvajñavacanasyaiva prāmāṇyāt | api ca pariśuddhe kāle sarvasattvānāmapi pariśuddhatvānnāścaryam, apariśuddhe tāvat kāle ye sattvā kṡaṇamātramāśayapariśuddhā bhavanti, tadāścaryam | evaṃ prabhāvamukhena tāvadaprameyatvaṃ pradarśitam | kathamasaṃkhyeyaṃ saṃkhayeti vicāraṇāyāṃ sacetpuna: subhūte...tasmin samaye ityādyāha | tena bahulaṃ paridīpitam | tatpuṇyagaṇanayāpi viṡādamanuprāpya @183 atha khalvāyuṡmān subhūtirbhagavantametadavocat- kathaṃ bhagavan, bodhisattvayānasaṃprasthitena sthātavyam, kathaṃ pratipattavyam, kathaṃ cittaṃ pragrahītavyam ? bhagavānāha- iha subhūte, bodhisattvayānasaṃprasthitena evaṃ cittamutpādayitavyam- sarve sattvā mayā anupadhiśeṡe nirvāṇadhātau parinirvāpayitavyā: | evaṃ ca sattvān parinirvāpya na kaścitsattva: parinirvāpito bhavati | tatkasya heto: ? sacetsubhūte, bodhisattvasya sattvasaṃjñā pravarteta, na sa bodhisattva iti vaktavya: | tatkasya heto: ? nāsti subhūte, sa kaściddharmo yo bodhisattvayānasaṃprasthito nāma | vyāmugdhacittāntarviśeṡe unmādamanuprāpnuyu: | tata: udbhūtenonmādena cittavikṡepaṃ vā gaccheyu: | anena gāmbhīryamaudārya copadiṡṭam | evamasmād dharmaparyāyāt saṃkhyāprabhāvapratisaṃyuktamevaṃvidhaṃ phalaṃ kathaṃ jñāyata iti ? api tu khalu puna: subhūte ityādyāha | phalaṃ puna: hetvanurūpameva bhavati | laghiṡṭhe’pi nyagrodhavrkṡabīje’tiśayasārasampannatvād brhacchākhāpallava- vrkṡabhūtaṃ phalaṃ nopadrśyate | dharmaparyāyo’pyayam alpaparivarto’pyatyantagambhīra:, acintyadharmadeśanād acintya: | ato’smādacintyād hetupratyayānurūpamacintyaṃ phalaṃ bhavati, hetupratyayaprabhāvastāvat sarvajñagocaratvād acintya: | vipākaśabdo’tra phalārtha:, tena niṡyandādiphalāni saṃgrhyante | etena sarveṇa cittapragraho darśita: | 15. abhisamayakāle’hamitivikalpaviyoga-sthānam : evaṃ nirākrte’pi dhyānarasāsvāde pratyāsanne’bhisamayakāle yai: bodhisattvai: ātmavaiśiṡṭyamavalokya `ahaṃ samyaksambodhimārgapratipanna:, sarve mayā sattvā: parinirvāpayitavyā:’ iti manyamānaistaistasmin ātmagrāhavikale’bhisamayakāle kathaṃ sthātavyam, kathaṃ pratipattavyam, kathaṃ cittaṃ pragrahītavyam ? ityetad darśayituṃ pañcadaśasthāmadhikrtyāha- subhūti... avocat- kathaṃ bhagavan, bodhisattvayānasamprasthitena sthātavyam iti | sthātavyamityādideśanātrayaṃ tu @184 tatkiṃ manyase subhūte, asti sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyāntikādanuttarāṃ samyaksaṃbodhimabhisaṃbuddha: ? evamukte āyuṡmān subhūtirbhagavantametadavocat- yathāhaṃ bhagavan, prāgevoktaṃ bhagavatā | nāsti subhūte, sa kaścid dharmo yo bodhisattvayānasamprasthito nāma ityavaśiṡṭenātra ātmagrāhavisaṃyoga: kriyate | śeṡāṇāṃ (padānāṃ) vyākhyā tu pūrvavat | yathedaṃ pudgaladharmanairātmyaṃ prāgeva bhagavatā prakāśitaṃ tathokte sati bodhisattveṡu puna: abhisamayakāle kathamātmagrāha: sambhaved ? tannirākaraṇāyoktamapi kiṃ punarucyate ? athaivamapi deśanāyāṃ saṃmuhyet prāguktasyānavasthānaṃ ca syāditi ? tathā deśite’pi anādikālātyanta- drḍhībhūtātmābhiniveśavaśatayā keṡāñcit sammohasyānivrtte: deśito’pyartha: punarupadiśyate | punardeśanākāle pāriṡadyānāṃ sammohanivrtternānavasthā syāt | bhagavatā krtasyopadeśasya phalaṃ tāvat sammohavinivrttireva vineyajanānāmiti na niṡphalam | ata eva sammohanivrttau satyāṃ phalābhāvena puna: pravrttyabhāvāt prakrtamevedam | 16. avavādaparyeṡaṇasthānam : yadi bodhisattvayānasamprasthito nāma na syāt sa kaścid dharma: (tarhi) kathaṃ bhagavān dīpaṅkarasya śāsturantikādavavādaṃ prāpya anuttarāṃ samyaksambodhimabhisambuddha: ? atha na syād (sa:) abhisambuddha: (tarhi) abhisamayakāṅkṡiṇā’vavādo na paryeṡṭavya iti ye manyante, teṡāmavavāda- viyogavisaṃyogāya ṡoḍaśasthānamadhikrtya tatkiṃ manse subhūte ityādyāha | pūrvaṃ dharmakāyāptikāmatāvasare dharmagrāhaniṡedha ukta:, {1. dra^- vajra. sū. 7 adhyā. ; dra^- prastutā ṭīkā, 4 sthānam,|} idānīmabhisamayakāle abhisambuddhasya tasya niṡedha: kriyate’to na punaruktatā | nāsti paramārthata: sa kaścidapi jñānajñeyātmako dharma:, yathā pūrvaṃ vicāritam | tadbalena avicāraramaṇīyamātratayā śrutamayyādiprajñotpādakrameṇa bhagavata:- @185 bhagavato bhāṡitasyārthamājānāmi, nāsti sa bhagavan, kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasyāntikād anuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | evamukte bhagavānāyuṡmantaṃ subhūtimetadavocat-evametatsubhūte, evametat | nāsti subhūte sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasya antikādanuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | sacetpuna: subhūte, kaściddharmastathāgatenābhisaṃbuddho’bhaviṡyat, na māṃ dīpaṃkarastathāgato vyākariṡyat-bhaviṡyasi tvaṃ māṇava – svayambhūsarvajñajñānaṃ{1. sarvajñeyāvabodhenātiśayabuddhisadbhāvāt buddhā:, paropadeśamantareṇa svayaṃbodhāt svayaṃbhuva: | -āloka:, pr. 368 |} tathyasaṃvrtyā grāhyātmakaṃ samudbhavati | nanu tadapi bhagavato dīpaṅkarasyānubhāvamātramiti ced ? evaṃ satyapi anurūpameva, tathāpi tasmin sarvabuddhānāṃ sādhāraṇānubhāvā:, na kevalaṃ bhagavato dīpaṅkarasyaiva | yadi na syādabhisambuddha: (kaścit tarhi) kathaṃ tena samyaksaṃbodhau bhagavān vyākrta iti vicārya sacet puna: subhūte ityādyāha | ayamabhiprāya:- yadi bhagavata: pratyātmavedyo dharma: paramārthato tathābhūto bhavet tadā syādabhisambuddha:, athavā `mayā puna: dharmo’bhisambuddha:’ ityahaṅkāra: samudbhavet tadā syād `abhisambuddha:’ ityevaṃ viparītābhiniveśāt tathāgatasya vyākaraṇaṃ na bhavet | yato hi tadā `mayā’bhisambuddha:’ iti na bhavati, na ca dharmādiṡvapyabhiniveśa: bhavati | tata evāham aviparītasamyagjñānamārgasthitau vyākrta: | nāsti sa kaścid dharmo’bhisambuddha: ityanena arthato dīpaṅkarasyāntikād avavādagrāhavikalpaṃ vipakṡatvena darśayitvā tadvikalpaprahāṇāya chanda: praṇidhānaṃ cāpi deśitam | dīpaṅkaretyupalakṡaṇamātreṇābhihitena sarve dharmodgrahaṇavikalpā nivartante | nāsti ityanena tasya gambhīratvamuktam, samyaksambodhaye avavādaparyeṡaṇavidhānena tāvadasyodāratvaṃ coktam, śrāvakapratyekabuddhāvavādād atyantaviśiṡṭatvāt | @186 anāgate’dhvani śākyamunirnāma tathāgato’rhan samyaksaṃbuddha iti | yasmāttarhi subhūte, tathāgatenārhatā samyaksaṃbuddhena nāsti sa kaścid dharmo yo’nuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | tasmādahaṃ dīpaṃkareṇa tathāgatena vyākrta:- bhaviṡyasi tvaṃ māṇava anāgate’dhvani śākyamunirnāma tathāgato’rhan samyaksaṃbuddha: | tatkasya heto: ? tathāgata iti subhūte bhūtatathatāyā etadadhivacanam | yadi tathāgatena samyaksambuddhena na syāt sa kaścid dharmo yo’nuttarāyāṃ samyaksambodhau abhisambuddha:, tadā kathaṃ tathāgatatvaṃ bhavet ? tadyathā pūrvabuddhā abhisambodhiṃ gatā:, tathaivātrāpi gatatvādabhisambuddhastathāgata ucyata iti cet ? abhisambuddha ityākyasya kasyacid dharmasyābhāvāt tatkathaṃ bhavediti vicintya tatkasya heto: iti prṡṭhavān | tathāgata iti subhūte ityādi codatarat | tathatā iti dharmāṇāmaviparītasvabhāva ucyate, sa cādiśāntādisvabhāva:, sarvadharmasādhāraṇatvāt sā bhūta: iti vacanena viśeṡitā, bhūtastu {1. bhūtārthabhāvanāprakarṡaparyantajaṃ yogijñānaṃ ceti | -nyā. bi., 1/11|} yathārthatvena tathāgatajñānamabhidhīyate | tasyāstathatāyā yā paramārthato’nutpannadharmatā sa tathāgata ityucyate | yathoktam-{2. ma. śā. vr., 22/16, pr. 195 (uddhrtam ha. kā. sū.), ##Toh: 207 Sde bka (Mdo Sde, Tsha p. 95.##} anutpādadharma: satataṃ tathāgata: | iti | paramārthato dharmatā’pi dharmiṇo netarā, ata: paramārthata: sarvadharmāṇāmanutpādo dharmatā | sarvadharmādhigamasvabhāvo’vicāraramaṇīya: paramārthato’nutpanna: tathyasaṃvrtau parikalpyamāna: sajjñānaviśiṡṭa: `tathāgata:’ {3. sa evamadhigatasarvajñajñāno bhagavān yathā dharmāṇāṃ tattvaṃ vyavasthitaṃ tathaiva aśeṡato gatatvād buddhatvāt tathāgata ityucyate | -ma. śā. vr., 22 adhyā., pr. 187 |} ucyata iti vākyārtha: | tasya ca paramārthato’nutpannatvānnāsti kaścid grāhyo grāhako vā | tasmānnāsti kaścid dharmo’pyabhisambuddha: (nāma) paramārthata: | tathyasaṃvrtimāśritya tena viśiṡṭajñānena yathā abhisambuddha: tathā gata ityevamabhiprāya: | @187 ya: kaścitsubhūte, evaṃ vadet- tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhirabhisaṃbuddheti, sa vitathaṃ vadet | abhyācakṡīta māṃ sa subhūte, asatodgrhītena | {1. idaṃ vākyaṃ bhoṭapāṭhe dege saṃskaraṇe nopalabhyate |} tatkasya heto: ? nāsti subhūte, sa kaściddharmo yastathāgatena anuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | yaśca subhūte, tathāgatena dharmo’bhisambuddho deśito vā tatra na satyaṃ na mrṡā | tasmāttathāgato bhāṡate sarvadharmā buddhadharmā iti | tatkasya heto: ? sarvadharmā iti subhūte, adharmāstathāgatena bhāṡitā: | tasmāducyante sarvadharmā buddhadharmā iti | paramārthāśrayeṇābhisambuddha iti kasmāttathā nocyate ? iti cintāyāṃ ya: kaścit subhūte ityādyāha | tatkasya heto: ? iti na satyam ityanena yojyam | śeṡastu sugamānna vyākhyāyate | evaṃ tarhi `saṃvrtita: tathāgatena abhisambuddha:’ iti vyavasthaiva kathaṃ vyavasthāpyata iti vicārya yaśca dharma: ityuktam | ya: iti rūpādilakṡaṇadharma:, tatra na satyam iti māyāvatpratibhāsamānānāṃ vicāryamāṇānāmatyantaśūnyatvenānutpannatvāt śaśaśrṅgavad atyantābhāva: | na mrṡā avicāraramaṇīyasvabhāvena māyāvatpratibhāsamānāt | athavā nāpi satyam, na kasyāpi dharmasya paramārthata: siddhe: | na mrṡā, na ca vicāragocara: kaścit satya: siddha:, sarvadharmāṇāmanutpādāt | anenādhyāropāpavādāntau nirākrtya madhyamamārgaṃ ca vyavasthāpya yogasamāpattau pravarttyate | tasmāt ityevaṃ paramārthata: sarvadharmāṇāmanutpādāt na satyaṃ na ca mrṡā | tathāgato’pi pariśuddhyā’nutpādadharmatayā prabhāvita:, anutpādadharmatāyā: sādhāraṇatvāt, (tathā hi) {2. anutpādadharma: satataṃ tathāgata: sarve ca dharmā: sugatena sādrśā: | nimittagrāheṇa tu bālabuddhaya: asatsu dharmeṡu caranti loke || tathāgato hi pratibimbabhūta: kuśalasya dharmasya anāsnavasya | naivātra tathatā na tathāgato’sti bimbaṃ ca saṃdrśyati sarvaloke || -ma. śā. vr., 22/16 (hasti. sū., prasannapadāyāmuddhrtam) pr. 195 darabhaṃgā saṃskaraṇam 1983, ##See- Toh: 207 Sde bka (Mdo Sde. Tsha p. 95.##} anutpādadharma: satataṃ tathāgata: @188 tadyathāpi nāma subhūte, puruṡo bhavedupetakāyo mahākāya: ? āyuṡmān subhūtirāha yo’sau bhagavaṃstathāgatena puruṡo bhāṡita upetakāyo mahākāya iti, akāya: sa bhagavaṃstathāgatena bhāṡita: | tenocyate upetakāyo mahākāya iti | sarve ca dharmā: sugatena sādrśā: | nimittagrāheṇa tu bālabuddhaya: asatsu dharmeṡu caranti loke || ityādi | sarvadharmā buddhadharmā: iti tathāgato bhāṡate | yadyanutpannā evāmī dharmāstat kathaṃ sarvadharmā: ityucyanta iti pravicintya sarvadharmā iti subhūte ityādyāha | ayamatrārtha:- paramārthatastathā vidyante, na tu vyavahāraprajñaptita: | asantastāvat paramārthato rūpādidharmā:, kintvaparamārthaṃ khalvavicāritamāśritya yasmāt svasāmānyalakṡaṇagrahaṇaṃ tasmāt sarvadharmā: ityucyante, na tu paramārthata:, tatra sthitānāṃ sarveṡāṃ drśyamānatve’pyabhāvāt | anena tāvad vikṡepanigraha: sandarśita: | 17. abhisamaya-sthānam : yadi na syāt sa kaścid dharmo bhagavatā’bhisambuddha: kathaṃ (tarhi) bodhisattvā upādattamavavādaṃ sammukhīkrtya dharmapudgalanairātmyadhigaccheyu: ? iti vicintyābhisamayapratipādanārthaṃ tadyathāpi nāma ityādyāha | ayamabhisamayastāvat jñānaprāptinirabhimānitābhyāṃ saṃdarśyate | kathaṃ jñānaprāptyeti cet ? dvividhaṃ jñānamāśritya, gotrasamparigrahajñānaṃ samatājñānañca | tatra yajjñānaprāptyā tathāgatagotre samutpadya buddhagotre niyato jāyate tad gotrasamparigrahajñānam | tadutpādena upetakāyo bhavati | upeta ityātmanā parigrhīta:, kāyastu tathāgatakāya: | yena so’dhigata:, sa upetakāya: | kathaṃ jñāyate tajjñānaprāptirityāha–mahākāya: iti | anena pudgaladharmanairātmyasamatājñānaṃ samavāpya abhisamaya: sampradarśyata ityato gotrajñānamabhidhīyate | tena samatājñānena pudgaladharmanairātmyamadhigamya sarve @189 bhagavānāha-evametatsubhūte, yo bodhisattva evaṃ vadet-ahaṃ sattvān parinirvāpayiṡyāmīti, na sa bodhisattva iti vaktavya: | tatkasya heto: ? asti subhūte, sa kaściddharmo yo bodhisattvo nāma ? subhūtirāha-no hīdaṃ bhagavan | nāsti sa kaściddharmo yo bodhisattvo nāma | bhagavānāha- sattvā: sattvā iti subhūte, asattvāste tathāgatena bhāṡitā:, tenocyante sattvā iti | tasmāttathāgato bhāṡate-nirātmāna: sarvadharmā ni:sattvā: nirjīvā niṡpudgalā: sarvadharmā iti | sattvā ātmani (ātmavat) saṅgrhītā bhavanti | tasmāt samastasattvakāyānāmātmani saṅgraheṇa sa mahākāya iti | nāpyapārthako’yaṃ śabda:, evaṃ sarvasattvānāmātma-saṅgraheṇa sa kāya ityucyate | teṡāṃ saṃbahulatve’pi na mahākāyaśabdārthatvam | anena sthānasyāsya audāryaṃ samudīritam | ayamabhiprāya:- bodhisattvānāmabhisamayo’pyayaṃ tathyasaṃvrtimāśritya viśiṡṭajñānotpādamātreṇa prabhāvito bhavati | paramārthato na kiñcinnirūpakaṃ nirūpyaṃ veti darśayitum, āryasubhūti:- bhagavaṃstathāgatena puruṡo bhavedupetakāya: ityādyāha | anenārthatastāvadupetakāya-mahākāyābhiniveśastu vipakṡatvena nirdiṡṭa: | (ata:) tatprahāṇāya chandapraṇidhānābhyāṃ sthātavyamiti darśitam | upetakāyo mahākāya iti nimittamātrābhidhānena bodhisattvānāṃ sarvadharmeṡvabhiniveśo nivartate | paramārthe’pi tāvad vyavasthāpya yogasamāpattau cāvatāryate | gāmbhīryamapyuktam, samāropānto’pi nirākrta: | pūrveṇa tāvadapavādānta: pratiṡiddha: | yadi tathāgatena sa eva kāyo nokta: syāt tadā prāptābhisamayo bodhisattva: `evaṃ mayā bodhisattvābhisamaya: samprāpta: sāmpratamahaṃ sattvān parinirvāpayiṡyāmi’ ityetat kathaṃ sañcintyayedityanyadīyaṃ sadvikalpaṃ samudīkṡya nirabhimānitayā’bhisamayaṃ darśayituṃ yo bodhisattva: ityādyāha | anena ya evaṃ vadet- ahaṃ sattvān parinirvāpayiṡyāmīti `ahaṃ bodhisattvo’smi @190 ya: subhūte, bodhisattva evaṃ vadet- ahaṃ kṡetravyūhān niṡpādayiṡyāmīti, so’pi tathaiva vaktavya: | tatkasya heto: ? kṡetravyūhā: kṡetravyūhā iti subhūte, avyūhāste tathāgatena bhāṡitā: | tenocyante kṡetravyūhā iti | ya: subhūte, bodhisattvo nirātmāno dharmā nirātmāno dharmā- ityabhimānī sa tathyato na bodhisattva: iti darśyate | tatkasya heto: ? ityatra jñāpakahetu: pariprṡṭa: | dharma: iti tu rūpādisvabhāvo vā pudgalādisvabhāvo vā | yuktito vicāraṇāyāṃ tasya dharmasyādrṡṭatvād āryasubhūtirapyāha no hīdam iti | tasyā yukte: sarvatra sādhāraṇatvād bhagavān nairātmyadvayāvatāraṇārthaṃ tasmād ityāha | nisattvā: ityādi tāvadupalakṡaṇam, ni:svabhāvā api draṡṭavyā: | anena vikṡepanigraho nirdiṡṭa: | ukto’bhisamaya: | ata ūrdhvaṃ buddhabhūme: paryeṡaṇam | tadapi buddhasya saptabhi: sampadbhi: saṃgrhyate | sapta sampadaśca- 1. kṡetrapariśuddhisampad 2. anuttaradrṡṭipariśuddhisampad 3. anuttarajñānapariśuddhisampad 4. prāptapuṇyaskandhādhipatyasampad 5. kāyasampad 6. vāk-sampad 7. cittasampacca | 1. kṡetrapariśuddhisampad : tatra yadi na syāt kaścid bodhisattvo nāma dharma:, (tarhi) kastāvad buddhakṡetraṃ pariniṡpādayituṃ yatnaṃ kuryāt ? ityāśaṅkāṃ nirākartuṃ buddhakṡetrapariśuddhisampadamadhikrtya- ya: subhūte bodhisattva: ityādyāha | so’pi tathaiva vaktavya: ityabhimānitvānnocyate sa bodhisattva ityartha: | @191 ityadhimucyate sa tathāgatenārhatā samyaksaṃbuddhena bodhisattvo bodhisattva{1. pro. jośīmahodayena sampādite saṃskaraṇe "bodhisattvo mahāsattva:” iti pāṭha:, kintu bhoṭapāṭhe de. ge. saṃskaraṇe tu “bodhisattvo bodhisattva:” iti pāṭha upalabhyate yaśca ācāryakamalaśīlasya ṭīkāmanusarati | ataevātra bhoṭapāṭha eva grhīta: |} ityākhyāta: | pudgaladharmanairātmyayoranadhigame’pyadhigatamityabhimānāt | evamahamasmītyabhimānānna tasya pudgalanairātmyāvagama:, na ca dharmanairātmyāvabodha:, asatsu kṡetravyūheṡvapi tatrābhimānāt | anena kṡetravyūheṡu māyopamatvādhimuktyā bodhisattvena kathaṃ sthātavyamityetad darśitam | yadi paramārthato na syuste kṡetravyūhā: (tadā) bhagavatā kathamuktā iti vicintya tatkasya heto: ? ityāha | pūrvavadasya vyākhyānam | na ceyaṃ punarukti: | pūrvaṃ tāvadadhimukticaryābhūmisthitānāṃ bodhisattvānāṃ bodhisattva- kṡetrapariśuddhau praṇidhānāvasthāyāṃ bodhisattvavikalpasya niṡedhārtham (uktā:), samprati buddhakṡetrapariśuddhipariniṡpattaye ye bodhisattvā evaṃvidhenābhiniveśena pravartante, yeṡāṃ caivaṃvidho vikalpa:, tannirākaraṇārthamuktam | na cānavasthāprasaṅga:, tadaivaṃvidhasya kasyaciditaravikalpasyāsambhavāt | aneneha bodhisattvena kathaṃ pratipattavyaṃ tad vyapadiṡṭam | kīdrśo bodhisattvo nāmetyatra ya: subhūte bodhisattva: ityādyāha | nirātmāno dharmā: iti dviruktayā dvividhena nairātmyena sarvadharmāṇāṃ nairātmyaṃ darśyate | bodhisattvo bodhisattva: iti dviruktyā tadeva dvividhaṃ nairātmyajñānaṃ darśyate | athavā ekastāvad bodhisattva: āvrtta:, bodhisattva ityākhyāta: ityuttarastu (kathanasya) prakāra: | tena kiṃ darśayiṡyata iti ced ? kena niṡpādyante yadi pudgalādigrāhakābhāva:, kṡetravyūhā: iti dharmagrāhakasyāpyabhāva:, ubhayābhāvādhigamena bodhisattva ityākhyāta iti nirdiṡṭam | anena cittapragraho deśita: | ebhi: sarvai: sthānai: gāmbhīryaṃ darśitam | tatra māyāvadbuddhakṡetrapariniṡpādanādhimuktyā bodhisattvānāṃ pravrttipradarśanenaudāryamuktam | @192 bhagavānāha- tatkiṃ manyase subhūte-saṃvidyate tathāgatasya māṃsacakṡu: ? subhūtirāha- evametadbhagavan, saṃvidyate tathāgatasya māṃsacakṡu: | bhagavānāha- tatkiṃ manyase subhūte, saṃvidyate tathāgatasya divyaṃ cakṡu: ? subhūtirāha- evametadbhagavan, saṃvidyate tathāgatasya divyaṃ cakṡu: | bhagavānāha- tatkiṃ manyase subhūte, saṃvidyate tathāgatasya prajñācakṡu: ? subhūtirāha-evametadbhagavan, saṃvidyate tathāgatasya prajñācakṡu: | bhagavānāha-tatkiṃ manyase subhūte, saṃvidyate tathāgatasya dharmacakṡu: ? subhūtirāha- evametadbhagavan, saṃvidyate tathāgatasya dharmacakṡu: | bhagavānāha- tatkiṃ manyase subhūte, saṃvidyate tathāgatasya buddhacakṡu: ? subhūtirāha-evametadbhagavan, saṃvidyate tathāgatasya buddhacakṡu: | 2. anuttaradrṡṭipariśuddhisampad : yadi nāsti bodhisattvo nāma kaścid dharma:, tadā tathāgata: pariśuddhadarśanena pariśuddhajñānena ca yukta eva na bhavet, tasya bodhisattvādutpannatvāt, tasyābhāve sa kathaṃ bhavatumarhati, ahetukatve nityasattvādidoṡā:,{1. de. ge. saṃskaraṇe tu. “nityasattvādyarthadoṡā:” iti pāṭha: |} tasmād yasyāṃ saṃnipatitatāyāṃ pariṡadyevaṃ vikalpo bhavet, tasyā: krte pariśuddhaṃ darśanaṃ jñānañcetyanuttaradvayamadhikrtya tatkiṃ manyase subhūte ityādyāha | pūrvata: bhagavato’bhiprāyaṃ grhītvā āryasubhūtirapyāha- saṃvidyate iti | anena paramārthata: bodhisattvo nāma sa kaścid dharmo na bhavati, tathāpi saṃvrtau puṇyajñānasambhāraṃ paripūrya pariśuddhaṃjñānadarśanābhyāṃ yastathāgato bhavati, (tena) avicāraramaṇīyaskandhamātrasya bodhisattvasyāstitvaṃ bhavatyeva | anyathā saṃvrtāvapi yadi sa na bhavet tadā kastathāgato bhavedityevaṃ tāvat darśitam | tatra saṃvidyate tathāgatasya prajñācakṡu: ityeva tāvannocyate, (api tu) viśiṡṭaṃ viśuddhadarśanamabhidhātuṃ cakṡuṡo vidyamānatvaṃ darśitam | @193 bhagavānāha- tatkiṃ manyase subhūte, yāvantyo gaṃgāyāṃ mahānadyāṃ vālukā:, api nu tā vālukāstathāgatena bhāṡitā: ? subhūtirāha- evametadbhagavan evametat sugata | bhāṡitāstathāgatena vālukā: | bhagavānāha- tatkiṃ manyase subhūte, yāvatyo gaṃgāyāṃ mahānadyāṃ vālukā:, tāvatya eva gaṃgānadyo bhaveyu:, tāsu yā vālukā:, tāvantaśca lokadhātavo bhaveyu:, kaccidbahavaste lokadhātavo bhaveyu: ? subhūtirāha-evametadbhagavan, evametat sugata, bahavaste lokadhātavo bhaveyu: | bhagavānāha- yāvanta: subhūte, teṡu lokadhātuṡu samāsataścaturvidhaṃ bhavati cakṡu:- rūpagrāhakam, paramārthasatyagrāhakam, saṃvrtisatyagrāhakam, sarvākārajñeyagrāhakaṃ ca | rūpagrāhakamapi dvividham- karmaphalaṃ bhāvanāphalañceti | pañcavidhaṃ cakṡu: kramaśa: - tatra sthūlaviṡayatvāt prathamaṃ rūpagrāhakaṃ kathitam, paramārthavaśena saṃvrttijñānaṃ pariśuddhadhyatītyata: pūrvaṃ paramārthasatyagrāhakaṃ paścācca saṃvrtisatyagrāhakamabhitamiti saṅgacchate kramanirdeśa: | pudgaladharmanairātmyayo: saṃvidyate prajñācakṡu:, saṃvrtau dharmamātrameva tāvadavabhāsate, na tu pudgala iti pudgalaśūnye dharmamātre dharmacakṡu:, sarvajñeyānāṃ sarvākārajñānaṃ tāvad buddhacakṡurityucyate, anenedānīṃ sākṡātkrtya viharaṇāt | tathyasaṃvrtau pañcacakṡuṡāṃ deśanayoktaṃ viśuddhadarśanam | 3. anuttarajñānapariśuddhisampad : viśuddhajñānābhidhānārtham- tatkiṃ manyase subhūte ityādyāha | traikālikā: cittacaitasāstāvaccittasantati: | tata: traikālyaviṡayatvena tadviṡayāvabodho jñānamityucyate, na tu darśanam | tadapi sarāgacittavītarāgacittetyādinānāvidha- saṃkleśavyavadānabhāvena veditavyam | tāvanto lokadhātava: ityupalakṡaṇam, anantalokadhātvantarnihitasattvānāṃ cittadhārāyā: parijñānāt | tathāhi-saṃvrtau tathāgatasya māṃsacakṡurādīni bhavanti, atastanniṡpādanārthaṃ bodhisattvena chandapraṇidhānābhyāṃ sthātavyam | anena tāvad vacanena sampaddvayaṃ paridīpitam | @194 sattvā:, teṡāmahaṃ nānābhāvāṃ cittadhārāṃ prajānāmi | tatkasya heto: ? cittadhārā cittadhāreti subhūte, adhāraiṡā tathāgatena bhāṡitā, tenocyate cittadhāreti | tatkasya heto: ? atītaṃ subhūte, cittaṃ nopalabhyate | anāgataṃ cittaṃ nopalabhyate | pratyutpannaṃ cittaṃ nopalabhyate | tatkiṃ manyase subhūte, ya: kaścitkulaputro vā kuladuhitā vā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, māṃsacakṡurādīnyapi ekānekasvabhāvābhyāṃ vicāraṇāyāmanupalabdhānyeva | na hyarthāntarajñānena grahaṇaṃ yujyate, yathā pūrvaṃ vicāritam, evaṃ sati kathaṃ prajñāsyete tathāgatasya māṃsacakṡurādividyamānatā cittadhārā ceti cittāśayaṃ viditvā tatkasya heto: ? ityāha | bodhisattvena kathamanayordvayorviśuddhayoryogasamāpattyā pratipattavyam ? ityetadabhidhātuṃ cittadhārā cittadhārā ityādyāha | {1. tu^- ma. śā. vr., pr. 23-24, bau. bhā. pra. 1983 |} paramārthata: adhārā iti | svabhāvato’sattve’pi saṃvrtimadhikrtyāha- tenocyate cittadhāreti iti | anyathā paramārthata: sarvavāggocarātītatvānna vaktuṃ śakṡyata ityabhiprāya: | cittadhāretyupalakṡaṇam | māṃsacakṡurādīnyapi cakṡu:vabhāvarahitānyeva uktānīti kathanaṃ prakrtaṃ sākṡānnoktam | atra kathaṃ cittaṃ pragrahītavyamiti tadabhidhātumāha tatkasya heto: ? iti | adhāretyanena saha yojanīyam | atītādīnāṃ cittānāṃ paramārthato’nutpannatvād anupalambha: | sattve’pi grahaṇānupapattyā nānupalambha: | tathā sati acittadhārādeśanamapi na bhavet, na cānupalambhamātreṇa bhāvānāṃ ni:svabhāvatvaṃ syāt | yathā traikālikacittasya paramārthato’bhāvastathā pūrvamuktaṃ vakṡyate ca | {2. tu^ cittaṃ hi subhūte, tathāgatena na atītaṃ upalabdhaṃ, na anāgataṃ na pratyupannaṃ upalabdhaṃ asattvāccittasya | -a. pra., pr. 132 |} cittoktirupalakṡaṇam, tato’tītādimāṃsacakṡurādīnyapyanupalabdhānyeva | atra adhārā ityādibhi: padairgāmbhīryamuktam, śeṡairaudāryam | @195 api tu sa kulaputro vā kuladuhitā vā tato nidānaṃ bahu puṇyaskandhaṃ prasunuyāt ? subhūtirāha- bahu bhagavan, bahu sugata | bhagavānāha- evametat subhūte, evametat | bahu sa kulaputro vā kuladuhitā vā tato nidānaṃ puṇyaskandhaṃ{1. jośī saṃskaraṇe “puṇyaskandham” iti pāṭha: nopalabhyate |} prasunuyādaprameyamasaṃkhyeyam | tatkasya heto: ? puṇyaskandha: puṇyaskandha iti subhūte, askandha: sa tathāgatena bhāṡita:, tenocyate puṇyaskandha iti | {2. idaṃ vākyaṃ bhoṭapāṭhe de. ge. saṃskaraṇe ca nopalabhyate |} sacet subhūte, puṇyaskandho’bhaviṡyat, na tathagato’bhāṡiṡyat puṇyaskandha: | puṇyaskandha iti | 4. prāptapuṇyaskandhādhipatyasampad : yadi nāsti traikālikaṃ cittaṃ tadā puṇyaskandho’pi na syāt, cittāśritatvāttasya | tata: tathāgatasya puṇyaskandhādhipatyasampadaṃ sampādayituṃ kathaṃ bodhisattvo yatnaṃ kuryāditi vicintya puṇyaskandhādhipatyasampadamadhikrtya-tatkiṃ manyase subhūte ityādyāha | anena kulaputrovā kuladuhitā vā yo’ntaśo ratnādikaṃ bāhyavastu tyajati, so’pi (yadi) mahāpuṇyaskandhena yukto bhavati (tadā) kathaṃ na tathāgatasya asaṃkhyeyāprameyakalpeṡu duṡkarānekaśatānyabhyasyata: puṇyaskandhādhipatyaṃ syādityevaṃ deśitam | ata eva paramārthato’satyapi puṇyaskandhe saṃvrtau sattvād bodhisattvena tatra vaśībhāvaṃ niṡpādayituṃ chandapraṇidhānābhyāṃ sthātavyamityādarśitam | anenaudāryamapyuktam | kathaṃ na paramārthata: puṇyaskandhasattvaṃ vyavasthāpyata iti vicintya `bodhisattvenātra kathaṃ pratipattavyam, kathañca cittaṃ pragrahītavyam,’ ityubhayaṃ sandarśiyituṃ sacet subhūte ityādyāha | sacet iti `yadi’ ityartha: | na tathāgato’bhāṡiṡyat iti paramārthato’bhidhānaṃ nācariṡyat | anirdeśe’pi tathā khyāyata ityabhiprāya: | yathā paramārthata: puṇyaskandhasyābhāvastathā prāgvarṇita: | anena tathāgatasya puṇyaskandhādhipatyasampadaṃ pariniṡpādayituṃ prasthitena bodhisattvena paramārthatastadanupalambhena yogasamāpattyā pratipattavyam | paramārthatastadālambanābhi- @196 tatkiṃ manyase subhūte, rūpakāyapariniṡpattyā tathāgato draṡṭavya: ? subhūtirāha- no hīdaṃ bhagavan | na rūpakāyapariniṡpattyā tathāgato draṡṭavya: | tatkasya heto: ? rūpakāyapariniṡpatti: rūpakāya- pariniṡpattiriti bhagavan apariniṡpattireṡā tathāgatena bhāṡitā | tenocyate rūpakāyapariniṡpattiriti | niveśaparihāreṇa cittaṃ pragrahītavyam ityubhayaṃ deśitam, gāmbhīryamapyuktam | 5. kāyasampad: (a) rūpakāyasampad yadi puṇyaskandho naiva syāt tadā tathāgatānāṃ dvividhā kāyalakṡaṇasampad- anuvyañjanakāyasampad, lakṡaṇakāyasampacca yā’nuttarapuṇyenābhinirvartayitumiṡyate, sā naiva syāt, kāraṇābhāvāt | tasmāt tathāgatasya dvividhāṃ kāyasampadaṃ pariniṡpādayitaṃ kathaṃ bodhisattvairyatno’nuṡṭheya iti vicintayadbhyastathāgatasya rūpakāyasampadamadhikrtya- tatkiṃ manyase subhūte ityādyāha | rūpakāya: | ityanuvyajñjanakāyarūpeṇa draṡṭavya: | lakṡaṇakāya: paścād vakṡyate gobalivardanyāyena | tato’yamatrāryasubhūterāśaya:-yathā paramārthato’raskandha eva puṇyaskandhastathā rūpakāyo’pyanutpanna eva | ata: paramārthata: na rūpakāyapariniṡpattyā tathāgato draṡṭavya: ityucyate | {1 dra. –āloka:, pr. 253 |} saṃvrtau māyānirmitabuddhavad vidyata eva rūpakāya:, tata upapanna eva (tasya) puṇyaskandhādudbhava: | tasmād bodhisattvena māyānirmitabuddhasya tathāvidharūpādhimuktyā tatpratipattaye chanda-praṇidhānābhyāṃ sthātavyamiti deśitam | nāpyatra punaruktitā | pūrvamadhimukticaryābhūmau rūpakāyāptikāmatākāle{2. dra^- prastutā ṭīkā, 3 sthānam,} tathāgatapūjāsatkārakāle{3. dra^-prastutā ṭīkā, 11 sthānam,} ca tathāvidho’bhiniveśa: parivarjita:, samprati śuddhādhyāśayabhūmau tathāgatarūpakāya- @197 bhagavānāha- tatkiṃ manyase.. subhūte, lakṡaṇasaṃpadā tathāgato draṡṭavya: ? subhūtirāha-no hīdaṃ bhagavan | na lakṡaṇasaṃpadā tathāgato draṡṭavya: | tatkasya heto: ? yaiṡā bhagavan lakṡaṇasaṃpattathāgatena bhāṡitā, alakṡaṇasaṃpadeṡā tathāgatena bhāṡitā | tenocyate lakṡaṇasaṃpaditi | bhagavānāha- tatkiṃ manyase subhūte, api nu tathāgatasyaivaṃ bhavati- mayā dharmo deśita iti ? subhūtirāha- no hīdaṃ bhagavan | sampadaṃ pariniṡpādayituṃ samprasthitasya bodhisattvasya rūpe’bhiniveśo bhavatīti yāsāṃ prasiddhistāsāṃ pariṡadāṃ durvikalpo nirākrta ityuktatvāt | evaṃ tarhi tathāgatānāṃ rūpakāya: kasmād deśita iti vicintya tatkasya heto: ? ityaprcchat | na rūpakāyapariniṡpattyā tathāgato draṡṭavya: ityanena yojanīyam | {1. dra^- āloka:, pr. 253-54; samādhi. sū. (tathāgatakāyanirdeśaparivarta:)} nāsau tāvat sidhyati, avayavirūpeṇa paramāṇusañcayarūpeṇa vā rūpasyāsiddhatvād, yathā vicāritaṃ prāk | anena bodhisattvena kathaṃ pratipattavyam, tannirdiṡṭam | tena iti itthaṃ saṃvrtau bhāva:, na tu śaviṡāṇavat sarvathā’bhāva: | anena cāpavādāntaṃ parihrtya kathaṃ cittaṃ pragrahītavyam, (iti) etannirdiṡṭam | anena sarvasthānena gāmbhīryaṃ pradarśitam | saṃvrtau tathāgatasya rūpakāyasampadaṃ niṡpādayituṃ bodhisattvai: karaṇīyānāṃ yatnānāṃ nidarśanena audāryamapi dīpitam | (ba) lakṡaṇakāyasampad : lakṡaṇakāyasampadamadhikrtya tatkiṃ manyase subhūte ityādyāha | atra pūrvavat sarvamabhihitam | 6. vāksampad : yadi rūpakāyapariniṡpattyā na tathāgato draṡṭavya iti cet, tadā deśanā’pi bhagavatā naiva bhavet, rūpakāyena saṃgrhītatvāt tasyā: ? ato @198 na tathāgatasyaivaṃ bhavati- mayā dharmo deśita iti | bhagavānāha- ya: subhūte evaṃ vadet- tathāgatena dharmo deśita iti, sa vitathaṃ vadet | abhyācakṡīta māṃ sa subhūte, asatodgrhītena | tatkasya heto: ? dharmadeśanā dharmadeśaneti subhūte, nāsti sa kaściddharmo yo dharmadeśanā nāmopalabhyate | bodhisattvaistathāgatasya vāksampadaṃ niṡpādayituṃ kathaṃ yatna: karttavya iti vicintayadbhyo vāksampadamadhikrtya tatkiṃ manyase subhūte ityādyāha | paramārthato vācya-vācaka-vacanānāmabhāvāt na tathāgatasyaivaṃ bhavati mayā dharmo deśita iti | anyathā viparyayānna bhavet sarvajña: | yathā vācakā: ātmādaya:, vācyā bāhyādhyātmikā bhāvā:, vacanāni karaṇarūpāṇi śabdasvabhāvābhāvātmakāni vā tathā vistareṇa prāgevoktāni | sarve bhāvā: śūnyatvavyāptā: prāgeva pratipāditā: | saṃvrtau vācya-vācaka-vacanānām avicāraramaṇīyatvena vyavahāramātra eva (te) bhavanti, na tu paramārthe | yadi vastutattvasyaivamabhidhāne’pi vyāmohena kecit paramārthatastrayāṇāṃ (teṡāṃ) paramārthasattvaṃ kalpayeyustadā `kiṃ nu syāt’ iti vicintya ya: subhūte ityādyāha | abhyācakṡīta ityabhyālapet | kathaṃ tadabhūtamālapituṃ śakyata iti vicāraṇāyāmāha asatodgrhītena iti | viparītābhiniveśato vitathagrahaṇāt tadabhūtamityartha: | anena tathāgatasya vāksampadi pravrttena bodhisattvena pratiśrutkādivajjñātvā pravartitavyamiti, bodhisattvena kathaṃ sthātavyamiti deśitam | yadi vacanāditrayamasat (tadā) pudgaladharmanairātmyadeśakena bhagavatā nānāpadavākyātmikeyaṃ dharmadeśanā kathaṃ prasidhyati ? tasyāṃ satyāṃ tadabhidheyo vācyo’pi syādeva, yaśca taddeśako vācaka:, so’pi bhavedeva | tadbalena trīṇyapi (vācya-vācaka-vacanāni) bhaveyuriti cintāyāṃ tatkasya heto: ? iti prṡṭam | atra dharmadeśanā ityudatarat | ayamabhiprāya:- paramārthata: dharmadeśanāyāṃ satyāṃ (sā) svalakṡaṇasvabhāvā vā syāt sāmānyalakṡaṇasvabhāvā vā | tatra na tāvat prathama: pakṡa:, sarvaṃ pāramārthikaṃ svalakṡaṇaṃ tāvat pūrvameva vistareṇa nirākrtam | na ca dvitīyo’pi- @199 asati svalakṡaṇe ādhārasyābhāvena kasyacidapyasattvāt | sāmānyadravyatvābhyupagame svalakṡaṇa eva saṅgrhītaṃ syāditi tanniṡedhena tasyāpi niṡedha eva | anyavyāvrttyā sāmānyalakṡaṇamadhyāropitasvabhāvamiti parikalpite sati dharmadeśanāyā nairarthakyatvena siddhasādhanam | tasyā: (śabdātmikāyā deśanāyā:) paramārthata: svalakṡaṇasattve’pi na yujyate tayā dharmadeśanā | sphoṭādiśabdasya nityasvabhāvasya parai: padatvena parikalpitasya kramākramābhyāmarthakriyākāritvaṃ tāvad virudhyate, sarvasāmarthyāpagatatvāccaitanyādiṡu kutrāpi khalu naiva yujyate, akiṃñcitkaratvena kathaṃ tad bhavet padam ? anityasyāpi tāvat svalakṡaṇasya na yujyate padatvam, saṅketakāle drṡṭasya vyavahārakāle’nanvayāt | na hi yujyate anyasya saṅketo’nyasya ca vyavahāra:, atiprasaṅgāt | ata eva svalakṡaṇamapyabhidhātuṃ na yujyate, ananvayāt | sāmānyapadārthe’bhidheyatvenābhyupagate sati abhidheyasvabhāvatvena tasya svalakṡaṇasvarūpatvānna hi pradeśāntaragamanam | ekatvaṃ tu deśakālādibhinnāsvanekavyaktiṡvanugatamapi na yujyate {1. nityamekamanekānugatam sāmānyam | tarka saṃgra., pr. (sāmānyalakṡaṇam)} tathā hi- (atha) ekasyāṃ vyakttau sarvātmanā vyāptaṃ syāt tadā yena ekatvena parikalpita: sa svabhāvastena anyatrādhigatetaravyaktibhi: sambaddha: taditarasvabhāvastatra na bhavediti, ekatvahāniprasaṅgāt | (atha) ekadeśena vyāptaṃ syāt tadā sāvayatvāgrahaṇadoṡa: | evaṃ yāvatyo bhinnavyaktayastāsāmekadeśena vyāptivyavasthayā tāvatīnāṃ grahaṇaṃ syāttadā ekavyaktigrahaṇaṃ tāvadekadeśagrahaṇena yuktaṃ bhavet, bhinnavyaktiṡu deśakālaparimāṇādibhinnāsu tāsvekavyaktigrahaṇaṃ tāvadekadeśagrahaṇād yugapadgrahaṇābhāva eva | tasmād vācya-vācakatvaṃ tāvadadhyāropeṇaiva yujyate, na tattvata: | ata evoktaṃ bhagavatā’nyatra{2. ta. saṃ. paṃ. pr. 339. (uddhrtaṃ bhavasaṃkrāntisūtram) ; api ca tulanīyam- yasya yasya hi śabdasya yo yo viṡaya ucyate | sa sa saṃghaṭate naiva vastūnāṃ sā hi dharmatā || -ta. saṃ. 869 kā. |} yena yena hi nāmnā vai yo yo dharmo’bhilapyate | @200 evamukte āyuṡmān subhūtirbhagavantametadavocat- asti bhagavan kecitsattvā bhaviṡyantyanāgate’dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne, ya imānevaṃrūpān na sa saṃvidyate tatra dharmāṇāṃ sā hi dharmatā || vacanaṃ mithyā, vācya-vācyakānāṃ yā deśanā taddvārā{1. taddvārā iti vaktrdvārā ityartha: | tenocyate- vaktrñcāparavaktrñca sāśvāsattvañca bhedakam | cinhamākhyāyikāyāścetprasaṅgena kathāsvapi || -kāvyādarśa:, 13 śloka |} āgatā, sā’pi spaṡṭaiva | ubhayorabhāvo bhagavatā prthakatvena nokta: | anena bodhisattvena kathaṃ pratipattavyam, kathañca cittaṃ pragrahītavyamityetad darśitam | etena sarveṇa gāmbhīrya darśitam | 7. saptadhā cittasampada: - 1. smrtyupasthānam 2. abhisambodhi: 3. mahādharmārthaprajñapti: 4. mahāvavādārthaprajñapti: 5. dharmakāyaparigrahaṇam 6. saṃsāre nirvāṇe cāpratiṡṭhānam 7. prasthiti-pāriśuddhi: | 1. smrtyupasthānam : tatredānīmevaṃ gambhīradharmo’yamanāgate kāle ghanībhūte kudrṡṭijāle kathaṃ saphalo bhaviṡyatīti nābhiśraddhadhanti parivārā: | ya evaṃ cintayanti teṡāmaviśrambhaṃ nivārayitum āryasubhūtiścittasampatsu smrtyupasthānamadhikrtya bhagavan ityādyāha | bhagavatā’pyanāgate’dhvani śīlavanto guṇavantaśca bhaviṡyantīti kiṃ noktapūrvam | samprati teṡāṃ sattve’sattve vā ekāntenānabhiniveśaṃ deśayitum asti iti noktam, antadvayaniṡedhārthaṃ te subhūte ityādyāha | @201 dharmān śrutvā abhiśraddhāsyanti ? bhagavānāha- na te subhūte, sattvā nāsattvā: | tatkasya heto: ? sattvā: sattvā iti subhūte, asattvāste{1. pro. jośī saṃskaraṇe “asattvāstathāgatena” iti pāṭha: | bhoṭapāṭhe de. ge. saṃskaraṇe tu “asattvāste tathāgatena” iti pāṭha upalabhyate | ṭīkānusāraṃ bhoṭapāṭha evaṃ śuddhastena atrāpi bhoṭapāṭha eva udgrhīta: |} tathāgatena bhāṡitā: | tenocyante sattvā iti | tatkiṃ manyase subhūte- api nu asti sa kaściddharmo yastathāgatenānuttarāṃ samyaksaṃbodhimabhisaṃbuddha: ? āyuṡmān subhūtirāha- paramārthata: skandhapudgalādīnāṃ satsvabhāvānupalambhāt na sattvā: ityanenādhyāropāntaniṡedha:, avicāraikaramaṇīyatvena sadaiva vidyamānatvena nāsattvā: ityanenāpavādāntaniṡedha: | bhaviṡyanti ityanayā deśanayā bhagavata: kīdrgaviparītasmrtyupasthānamiti sattvebhyo darśayitvā bhagavatastasyāṃ smrtyupasthānasampadi bodhisattvena chanda-praṇidhānābhyāṃ sthātavyamiti nirdiṡṭam | na te sattvā: nāsattvā: {2. ayaṃ pāṭha: pekiṃgasaṃskaraṇamanuvartate, de. ge. saṃskaraṇe tu ‘na te sattvā:’ ityevaṃ pāṭha: |} ityanena yogasamāpattinirdiṡṭā | yadi na te sattvā: syustadā kathaṃ bhagavatā `bhaviṡyantyanāgate’dhvani śīlavanto guṇavantaśca te’{3. dra.- vajra. sū. 6 adhyā.|} ityādyuktamityevaṃ parivitarka vicāryaṃ tatkasya heto: ? ityaprcchat | asattvāste bhāṡitā: iti paramārthato’sattvā eva, saṃvrtisatskandhasadbhāvamāśritya bhāṡitāste | saṃvrtau sattvāt tenocyante sattvā iti | anyathā saṃvrtāvapyasattve na (te) bhāṡitā: syurityanena cittapragraho darśita: | sarveṇa tāvadanena gāmbhīryamuktam | sarvasattvebhyo bhagavatā’pratihatasmrtyupasthānadeśanāt tāvadaudāryaṃ nirdiṡṭam | 2. abhisambodhi: yadi na syād bhagavata: kācidapi dharmadeśanā, tadā na syāt (sa:) samyaksambuddho’pi, tatastathāgatābhisambodhisiddhaye vyartha: syād bodhisattvānāṃ yatna: | yato’bhisambuddharmā iṡyante, ato deśanā’pi bhavatīti manvānebhya:- @202 no hīdaṃ bhagavan | nāsti sa kaściddharmo yastathāgatenānuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | bhagavānāha- evametatsubhūte, evametat | aṇurapi tatra dharmo na saṃvidyate nopalabhyate | tenocyate anuttarā samyaksaṃbodhiriti | api tu khalu puna: subhūte, sama: sa dharmo na tatra kiṃcidviṡamam | tenocyate anuttarā samyaksaṃbodhiriti | tebhyo’bhisambodhim adhikrtya tatkiṃ manyase subhūte ityādyāha | āryasubhūti: pūrvābhiprāyaṃ grhītvā nāsti sa: ityudatarat | tadevaṃ manyate- paramārthābhiprāyeṇa bhagavatā dharmadeśanā pratiṡiddheti | yathā paramārthata: kasyāścidapi dharmadeśanāyā abhāva: (tathā) abhisambuddhasyāpyabhāva:, etat pūrvaṃ nirdiṡṭam | saṃvrtita: bhagavato dharmadeśanā, sambodhi:, taddhetupratipattiścāpi vidyanta eva, tasmād bodhisattvenānuttarasamyaksambodhestathyasaṃvrtisvabhāvāyā: sādhanārthaṃ yatna: karaṇīya: | anena bodhisattvena kathaṃ sthātavyamiti darśitam | pūrvamavavādaparyeṡaṇakāle{1. dra.- vajra.sū. 17 adhyā. ; prastutā ṭīkā, 16 sthānam |} bodhisattvānāṃ `abhisambodhi: paramārtha:’ iti yo vikalpa:, sa apanodita:, idānīṃ buddhabhūmiparyeṡaṇakāle pareṡāṃ tādrgvikalpanirākaraṇānna bhavati punaruktidoṡa: | bhagavatā anuttarā samyaksambodhistathyasaṃvrtau vyavasthāpitā, sā kīdrśīti atra aṇurapi ityādyāha | yatra jñānaṃ pracarati (tatra) bhagavatā grāhyasvarūpasya svalakṡaṇasya sūkṡmo’pi dharmasvabhāvo nopalabdha:, sa tāvat samastadharmanairātmyāvabodhasvarūpā anuttarā samyaksambodhi: | tairthika-śaikṡāśaikṡajñānācchreṡṭhatvena ‘anuttarā’ | sarvabhāvānāṃ tathatāyā yathāvadadhigamasvabhāvatvena ucyate samyaksambodhirityartha: | tatra sarvadharmāṇāmanupalabdhiheto: “na” ityuktam | yato hyasattvaṃ tato’nupalambha: | vidyamānatve nānupalabdhi:, satsu sarvadharmeṡu tathāgatasya ālambanajñānasyaiva jñāpakatvāt | anena dharmanairātmyāvabodhasvabhāvo nirdiṡṭa: | @203 nirātmatvena ni:sattvatvena nirjīvatvena niṡpudgalatvena samā sā anuttarā samyaksaṃbodhi: sarvai: kuśalairdharmairabhisaṃbudhyate | tatkasya heto: ? kuśalā dharmā: kuśalā dharmā iti subhūte, adharmāścaiva te tathāgatena bhāṡitā: | tenocyante kuśalā dharmā iti | yaśca khalu puna: subhūte, strī vā puruṡo vā yavantastrisāhasramahāsāhasre lokadhātau sumerava: parvatarājāna:, tāvato rāśīn saptānāṃ ratnānāmabhisaṃhrtya tathāgatebhyo’rhadbhya:- sāmprataṃ pudgalanairātmyāvabodhasvabhāvaṃ pratipādayituṃ api tu khalu puna: subhūte ityādyāha | sama: sa dharma: iti tadavabodhiteṡu sarvadharmeṡu pudgalanairātmyasāmyāt | na tatra kiñcidviṡamam iti sarvatra tadaviparyayāt, ātmagrāhahetorbhāvābhiniveśasya prahīṇatvāt | bhagavatā tāvadātmagrāha: savāsana: prahīṇa: | tena saiva pudgalanairātmyajñānasvabhāvā sambodhi:, anuttarā samyaksambodhirityucyate, nānyā | kena rūpeṇa sama: sa dharma ityatra ni:sattvatvena ityādyāha | anena sarveṇa kathaṃ yogasamāpattyā pratipattavyamiti tannirdiṡṭam | sā kathamabhisambuddhyata ityāha kuśalairdharmai: iti | sā puṇyajñānasambhārātmakai: kuśalairdharmairabhisambuddhyata ityartha: | yadyasattvād aṇurapi dharmo nopalabhyeta, kathaṃ nāma bhaveyu: kuśalā dharmā: ? yatastairabhisambuddhyate’ta: kuśalā dharmā: ityādyāha | paramārthāstu adharmā eva | saṃvrttau sattvāt kuśalā dharmā: ityuktam | tasmāt kuśalerdharmairabhisambudhyata ityatra nāsti doṡa: | anena adhyāropāpavādāntagrāha- vikṡepanirākaraṇena cittapragraho nirdiṡṭa: | etai: sarvai: sthānai: gāmbhīryamapi sandarśitam | aśeṡapudgaladharmanairātmyāvabodharūpasya samyaksambodhisvabhāvasya paridīpanena audāryamapi darśitam | 3. mahādharmārthaprajñapti: bhagavata: sā samyaksambodhi: kathaṃ veditavyā ? iti vicāryamāṇe mahārthadharmatayā prajñāpitatvena tatsattāṃ darśayituṃ yaśca khalu puna: subhūte- @204 samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca kulaputro vā kuladuhitā vā ita: prajñāpāramitāyā dharmaparyāyādantaśaścatuṡpādikāmapi gāthāmudgrhya parebhyo deśayet, asya subhūte puṇyaskandhasya asau paurvaka: puṇyaskandha: śatatamīmapi kalāṃ nopaiti, yāvadupaniṡadamapi na kṡamate | tatkiṃ manyase subhūte- api nu tathāgatasyaivaṃ bhavati- mayā sattvā: parimocitā iti ? na khalu puna: subhūte, evaṃ draṡṭavyam | tatkasya heto: ? nāsti subhūte, kaścitsattvo yastathāgatena parimocita: | ityādyāha | sumerava: parvatarājāna: ityupalakṡaṇam | anantalokadhātūn ratnai: paripūrya dānena yat puṇyaṃ tadapi upamāṃ naiva kṡamate | ita: prajñāpāramitāyā: ityupalakṡaṇamātraparidīpanena sakalo mahāyānadharma: parilakṡito bhavati | yāvad iti vacanena sahasratamī kalā- `śatasahasratamī kalā ... upamā- aupamyamityetāni, saṃgrhyante | {1. dra.- vajra. sū. 16 adhyā.; tu.- a. pra., pr. 36,80, evaṃ āloka:, pr. 367 |}evaṃ mahārthadharmaprajñapanena hetunā bhagavataścittasampada: samyaksaṃbodhe: ānuttaryamavagamyate, tathāvidhasamyaksaṃbodhim antarā tathāvidhadharmadeśanāyā aśakyatvāt | tasmādetādrkcittasampatsampādane chanda-praṇidhānābhyāṃ sthātavyam | sakalenānena kathaṃ sthātavyaṃ bodhisattveneti nirdiśyate, anenaivaudāryamapyabhihitam | sā ca sambodhi: tathyasaṃvrtisvabhāvā draṡṭavyā, na tu paramārthata:, prāgevoktatvāt, sākṡādanuktamapi sāmarthyata: yogasamāpatti:, cittapragraha: gāmbhīryaṃ ca nirdiṡṭam | 4. mahāvavādārthaprajñapti: bhagavato lokottarajñānāvasthāyāṃ sattvasaṃjñā sarvathā na pravartate, {2. sattvasaṃjñā ca te nātha sarvathā na pravartate | -catu:stava: 1/9, (niraupamya stava:)} atyantasamāhitatvāt, ado nāścaryam | sattvebhyo vimuktyupadeśa- kāle’samāhitāvasthāyāṃ viśuddhalaukikajñānāvasthāyāmapi sattvādisaṃjñā na pravartata iti tannirdiśya avavādamahārthatvena prajñaptihetunā bhagavato’nuttaracittasampadaṃ @205 yadi puna: subhūte, kaścitsattvo’bhaviṡyadyastathāgatena parimocita: syāt, sa eva tathāgatasyātmagrāho’bhaviṡyat sattvagrāho jīvagrāha: pudgalagrāho’bhaviṡyat | ātmagrāha iti subhūte, agrāha eṡa tathāgatena bhāṡita: | sa ca bālaprthagjanairudgrhīta: | bālaprthagjanā iti subhūte ajanā eva te tathāgatena bhāṡitā: | tenocyante bālaprthagjanā iti | pratipatsyamānāṃ darśayituṃ mahārthāvavādamadhikrtya tatkiṃ manyase subhūte ityādyāha | praśnasyottaramapratīkṡamāṇa: sapadi svata: na khalu puna: subhūte, evaṃ draṡṭavyam ityādyāha | tasmād bhagavataścittasampadastādrśe mahārthāvavādahetau bodhisattvena chandapraṇidhānābhyāṃ sthātavyamiti nirdiṡṭam | kiṃ sattvānāṃ sattve’pi saṃkleśahetubhūtatayā tathā nābhipreyate tathāgatena ? āhosvit sattvābhāvāditi cintayatāmāśayaṃ vijñāya tatkasya heto: ? iti papraccha | skandhātmakasya pudgalātmakasya ca kasyacit sattvasya paramārthato’bhāvād evaṃ nopalabhyata iti darśayitumāha- nāsti kaścit sattvo yastathāgatena parimocita: iti | anena bodhisattvai: kathamatra yogasamāpattyā pratipattavyamiti tannirdiṡṭam | abhāva: kathaṃ jñātavya ityatra yadi puna: subhūte ityādyāha | ayamatrābhiprāya: - yathājñeyaṃ tathāgatasya jñānaṃ pravartate, anyathā aprahīṇāvaraṇatvena kathaṃ syāt tathāgatatvam | tasmād yadi sattva: syāt tadā sandrśyeta sa tathāgatena, ātmana: pratyakṡopalabdhatayā vicikitsā’bhāvāt | sa eva tāvattasya pragāḍh+a ātmagrāha: syāt | tataśca ātmagrāhahetuta: samutpannaṃ nikhilakleśajālabandhanamapyatidrḍh+aṃ syāt tadā rāgādyatipragāḍhabaddhasya āvaraṇāprahāṇena bhagavata: tathāgatapadaprāptirna syāt | bhagavatā ca tatpadaṃ prāptam, ata: prahīṇasakalāvaraṇa: sa: | prahīṇāvaraṇayā aśeṡa ātmagrāhaśikharī viśīryate, tasmāt sattvābhāvo na jñāyate | ātmanyasati kimātmadrṡṭilakṡaṇa ātmagrāho na bhavati ? kimarthaṃ bhagavatā ātmādisaṃjñā nocyate ? ityatra ātmagrāha iti subhūte ityādyāha | yadi (bhagavatā) ātmādivastuna eva grahaṇaṃ syāttadā prahīṇāvaraṇasya tasya bhagavata @206 tatkiṃ manyase subhūte- lakṡaṇasaṃpadā tathāgato draṡṭavya: ? subhūtirāha- no hīdaṃ bhagavan | yathāhaṃ bhagavato bhāṡitasyārtham ājānāmi, na lakṡaṇasaṃpadā tathāgato draṡṭavya: | ātmagrāha: samudbhavet, kasyāpyātmagrāhasyābhāvāt agrāha eṡa tathāgatena bhāṡita: | atha kīdrśa ātmagrāha iti ? sa ca ityādyāha | śravaṇādivirahād heyopādeyayoranabhijñatvād bālā:, {1. sāṃkleśikadharmayogād bālā: | -āloka:, pr. 325; dra. – āloka:, pr. 302 |} prekṡāvattvaviyogād āryebhya: prthaktvācca prthagjanā: |{2. vaiyavadānikadharmavirahāt prthagjanā: | -āloka:, pr. 325; dra.- āloka:, pr. 302} prthagjanā api kecit sacchāstraṃ śrutvā yoniśomanaskārasthitā: dharmanairātmyādhimuktā: satyamabhiniviśante, tadanātmagrāhavyavacchedato bālā ityāha | bālamātrakathanāt skandhādyabhijñā api tādrśā: prthagjanā anupajātāryamārgatayā bālā eva | bālānāṃ vaiśiṡṭyamabhidhātuṃ vyāvrtte’pyātmagrāhe bālatvena teṡvātmagrāha ityavabhāsate, tasmāttadāśayavaśād ātmagrāha ityevaṃ nirdiṡṭam | na tanmātreṇa satyam, atiprasaṅgāt | anātmaśabdaprayogeṇāpi kathaṃ nātmādīnāṃ satyagrahaṇam, yadyātmā na syāttadā ke tāvat prthagjanā abhidhīyeran ? iti vicintya bālaprthagjanā: ityādyuktam | paramārthatastu ajanā eva, saṃvrtimāśrityoktatvānna doṡa: | ebhi: sarvairadhyāropāpavādāntanirākaraṇena cittapragrhītatvaṃ darśitam | anena sarveṇa tāvat sākṡād gāmbhīryaṃ proktam | aśeṡasattvadhātubhyo mahārthāvavādaprajñapterhetutvadarśanena cittasampada audāryamapi nirdiṡṭam | 5. dharmakāyaparigrahaṇam : yadi bālaprthagjanā: na syu:, kathaṃ tathāgatasya lakṡaṇānuvyañjanairalaṅkrtā: kāyasampada: sambhaveyu: ? prthagjanā: svakaruṇāmūlakabodhicittamutpādya pāramitāsu prayatante(tataśca) lakṡaṇādibhiralaṅkrtāstathāgatakāyasampattivanto bhavanti, tadabhāve mūlābhāvāt kathaṃ bhaveyu: tādrśyastathāgatakāyasampada iti ? ye pāriṡadyā: - @207 bhagavānāha- sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi | na lakṡaṇasaṃpadā tathāgato draṡṭavya: | tatkasya heto: ? sacetpuna: subhūte, lakṡaṇasaṃpadā tathāgato draṡṭavyo’bhaviṡyat, rājāpi cakravartī tathāgato’bhaviṡyat | tasmānna lakṡaṇasaṃpadā tathāgato draṡṭavya: | āyuṡmān subhūtirbhagavantametadavocat-yathāhaṃ bhagavato bhāṡitasyārthamājānāmi, na lakṡaṇasaṃpadā tathāgato draṡṭavya: | krtānalpavikalpā: rūpādiṡu bhāvābhiniveśenaivaṃ cintayanti, tebhyo dharmakāyaparigrahamadhikrtya tatkiṃ manyase subhūte ityādyāha | pūrvaṃ{1. dra.- vajra. sū., 5 adhyā. |} dharmakāyatayā na vyavasthāpitam, idānīṃ dharmakāyaṃ vyavasthāpayitumuktatvānna punaruktidoṡa: | lakṡaṇasampadā tāvat paramārthavicāraṇāyāmavayavina: paramāṇusaṃghātasya vā svabhāvenānupapattiṃ viditvā pūrvakamevābhiprāyaṃ grhṇan subhūtirāha no hīdam | evameva upapattyantaraṃ bhagavatā sacet puna: subhūte ityādinoktam | yadi tathāgato lakṡaṇasampanmātreṇa prabhāvita: syāt tadā vakṡyamāṇahetunā tulyatvād rājāpi cakravartī kathaṃ na bhavet tathāgata: ?{2. na caiva rūpakāyena so’numeyastathāgata: | dharmakāyo yataścakravartī mābhūttathāgata: || -tri. pra. kā. 62 kā. |} nanu sthānasthottaptapūrṇatvena viśiṡṭā bhagavato lakṡaṇasampad, {3. “deśasthottaptapūrṇatvairlakṡaṇātiśayo mune: |” deśasthatarāṇi buddhānāṃ lakṡaṇāni, uttaptatarāṇi, sampūrṇatarāṇi ca – ityeṡa teṡāṃ viśeṡa: | - abhi. ko. 3/96, pr. 553, bau. bhā. pra. 1987 ; dra. – āloka:, pr. 299 |} na tu cakravartina:, tata: sa nocyate tathāgata ityapi na yujyate, sthānasthādiviśeṡasyāpi jaḍasvabhāvatve nāsti kaścid viśeṡa: | tena yadi tathāgato jaḍasvabhāvairlakṡaṇādidharmai: prabhāvito’bhaviṡyat tadā cakravartī api tathāgato’bhaviṡyat iti cet ? na, tasmāttathāgatastāvad aśeṡavastusvabhāvasya yathāvadadhigamamātreṇa prabhāvita ityabhiprāya: | anena tathāvidhaṃ jñānahetukaṃ tathāgatakāyaṃ prati bodhisattvena chandapraṇidhānābhyāṃ sthātavyamiti nirdiṡṭam | adhunā paramārthatastattathāgatajñāne’pi nābhiniveṡṭavyamiti darśayituṃ dharmakāyo @208 atha khalu bhagavāṃstasyāṃ velāyāmime gāthe abhāṡata- ye māṃ rūpeṇa cādrākṡurye māṃ ghoṡeṇa cānvayu: | mithyāprahāṇaprasrtā na māṃ drakṡyanti te janā: ||1|| dharmato buddhā draṡṭavyā dharmakāyā hi nāyakā: | dharmatā ca na vijñeyā na sā śakyā vijānitum ||2|| vyavasthāpyate | bodhisattvena kathaṃ yogasamāpattyā pratipattavyamiti dvābhyāṃ gāthābhyāṃ pradarśyate | tatra pūrvagāthayā kathaṃ tathāgato na draṡṭavya:, kaiśca na drśyata etannirdiṡṭam | kathaṃ na draṡṭavya iti cet ? darśanādivyavahāraprajñaptyā | ke na paśyantīti cet ? mithyāprahāṇaprasrtā: | rūpeṇa cādrākṡu: ityanena rūpe’bhiniviṡṭā: pudgalā pāramārthikalakṡaṇādibhiralaṅkrtaṃ dharmarūpaṃ pudgalarūpaṃ ca paśyantīti vyavahāraprajñaptirnidiṡṭā | ghoṡeṇa cānvayu: iti māṃ śabdena evameva sa tathāgata iti jñātavanta ityartha: | anena śravaṇavyavahāraprajñaptirnidiṡṭā | upalakṡaṇamātramimau vyavahārau | tena viśeṡabhedo vijñānaṃ cāpi saṃgrhītam | mithyāprahāṇaprasrtāste janā: tāvad vitathamārgasthitatvānna māṃ samyag rūpeṇa drakṡyanti |{1. rūpānuśravamātreṇa na buddhajña: prthagjana: | tathatādharmakāyo hi yato’vijñānagocara: || -tri. pra. kā., 64 kā. |} prahīyate’neneti prahāṇaṃ mārga ityucyate, tacca viparītatvānmithyā | tadapyadarśanahetu: | atha kathaṃ buddhā draṡṭavyā ityatra dharmata: ityādyāha | dharmāṇāṃ yo hyakrtrima: svabhāva:, sa `dharmatā’ ityucyate | sā ca yuktyāgamābhyāṃ siddhatvādādita: śāntādisvabhāvā | saiva tathatā, dharmadhātu:, bhūtakoṭi:, animittaṃ paramārthaścetyādiparyāyairucyate | {2. dra.-āloka:, pr. 253 ; bo. ca., 9/2, pr. 171. mi. saṃ. |} sarvatra tathābhāvāt `tathatā’, tadālambanena sarve buddhadharmā: sambhavanti taddhetubhūtatvād `dharmadhātu:’ | aviparītatvād bhūta:, tatparyantatvād bhūtakoṭi: @209 tatkiṃ manyase subhūte, lakṡaṇasaṃpadā tathāgatena anuttarā samyaksaṃbodhirabhisaṃbuddhā ? na khalu punaste subhūte, evaṃ draṡṭavyam | tatkasya heto: ? na hi subhūte, lakṡaṇasaṃpadā tathāgatena anuttarā samyaksaṃbodhirabhisaṃbuddhā syāt | tatra nīlādisarvavastunimittānāmabhāvād animittaṃ | paramasya jñānasya gocaratvāt paramārtha: | kimiti sā dharmatayā draṡṭavyetyatrāha- dharmakāyā: iti | {1. dharmakāyā buddhā bhagavanta: | mā khalu punarimaṃ bhikṡava: satkāyaṃ kāyaṃ manyadhvam | dharmakāyapariniṡpattato māṃ bhikṡavo drakṡyatha, eṡa ca tathāgatakāyo bhūtakoṭiprabhāvito draṡṭavyo yaduta prajñāpāramitā | -a. pra., 4 adhyā., pr. 48 ; na tathāgato rūpakāyato draṡṭavya: | dharmakāyāstathāgatā: | -a. pra., 31 adhyā., pr. 253 |} svabhāvārtha: kāyaśabda ucyate | tenāyamartha: - samyagjñānanibandhanā ye tathāgateṡu vyavasthāpitāste paramārthato dharmasvabhāvā: | yo yatsvabhāva:, sa tatsvabhāvena draṡṭavya:, na tvanyasvabhāvena | yadyevaṃ tarhi dharmatā prakāśasvabhāvā bhavet, anyathā kathaṃ tallakṡitāste draṡṭuṃ śakyanta iti vicārya dharmatā ityādyāha | kimaśakyatvād aparijñeyā athavā parijñāne doṡasadbhāvāditi vicintya na śakyā ityādyāha | dharmisvabhāve siddhe taddharmatā vijñātuṃ śakyate, yadā dharmisvabhāva eva kaścit paramārthato na siddhastadā kathaṃ sā dharmatā’pi vijñātuṃ śakyate kevalayā svasantatyā | nāsti sā kevaletyabhiprāya: | yadyevaṃ samyagjñānasvabhāvānāṃ buddhānāmapi dharmiṇāṃ paramārthato’siddhatvānna syād darśanam, tatkathaṃ dharmatā draṡṭavyeti cet ? naiṡa doṡa: | ye paramārthata: sarvadharmiṇo na paśyanti ta eva dharmatāṃ paśyanti | dharmatā tāvadanutpannasvabhāvā, sā kathaṃ tadviparītotpādagrahaṇena grāhyā, na hi ghaṭagrahaṇena tadanutpādagrahaṇam | anena tathāgato na rūpakāyena draṡṭavya:, api tu dharmakāyena draṡṭavya ityetannirdiśyate | asatyapi tathāgatasya lakṡaṇasampatsvabhāvatve yujyata eva lakṡaṇasampaddhetukaṃ tathāgatasyānuttarasamyaksambodhilakṡaṇam, gaṇakai: (lakṡaṇajñai:) bodhisattvasya lakṡaṇasampadaṃ draṡṭvā bhagavān anuttarasamyaksambodhau vyākrta iti @210 na khalu punaste subhūte, kaścidevaṃ vadet- bodhisattvayānasaṃprasthitai: kasyaciddharmasya vināśa: prajñapta ucchedo veti | na khalu punaste subhūte, evaṃ draṡṭavyam | tatkasya heto: ? na bodhisattvayāna- saṃprasthitai: kasyaciddharmasya vināśa: prajñapto noccheda: | yeṡāṃ saṃśaya:, tatparihārārthaṃ tatkiṃ manyase subhūte ityādyāha | yadi lakṡaṇasampad anuttarasamyaksambodherhetu: syāt tadā cakravartino’pi syādityabhiprāya: | gaṇakaistāvat tathāvidhaṃ lakṡaṇamātraṃ draṡṭvā vyākrtam, na tu hetumityadoṡa: | anena cittapragrahītatvaṃ nirdiṡṭam | anena tāvat sakalena sthānena gāmbhīrya darśitam | saṃvrtau cāśeṡavastusvabhāvādhimagalakṡaṇasya tathāgatajñānasya nirdeśena audāryamapi nirdiṡṭam | 6. saṃsāre nirvāṇe cāpratiṡṭhānam : (a) nirvāṇe’pratiṡṭhānam paramārthata: sarvadharmāṇāmabhāvād yadi sā dharmatā vijñātuṃ na śakyata iti cet tata ucchedavādī bhavān syāt | tataśca tathāgatasyāpyabhāvād apratiṡṭhitanirvāṇamapi na sidhyatīti yadāśaṅkitaṃ tadarthaṃ saṃsāranirvāṇayo: apratiṡṭhānamadhikrtya subhūte ... evaṃ ... bodhisattvayānasamprasthitai: ... ityādyāha | na ca bhūtavināśo’pi prajñapta:, {1. bhāvamabhyupapannasya naivocchedo na śāśvatam | udayavyayasantāna: phalahetvorbhava: sa hi |. -ma. śā., 21/15 |} dharmatāyā yathāvadavabodhāt | ata eva coktam{2. abhi. a., 5/21 |} - nāpaneyamata: kiñcit prakṡeptavyaṃ na kiñcana | draṡṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate || anāgate dharmapravrttipratibandhakatvena ucchedo’pi na prajñapta:, yathābhūtadharmatāyā deśanāt | sarve dharmā avicāraramaṇīyatayā yathābhūtai: pratyayairutpadyamānā abhyupeyante, ato bhagavatā buddhena tathyasaṃvrtisvabhāvāyā: mahākaruṇāyā nirmāṇādau adhipatitvamādāya punarvineyebhyo yathāvadupāyopadarśanena @211 yaśca khalu puna: subhūte, kulaputro vā kuladuhitā vā gaṅgānadīvālukā samāllokadhātūn saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca bodhisattvo nirātmakeṡvanutpattikeṡu dharmeṡu kṡāntiṃ pratilabheta, ayameva tato nidānaṃ bahutaraṃ puṇyaskandhaṃ prasavedaprameyamasaṃkhyeyam | niravacchinnasaṃsārapravāho’bhyupeyate | anena bhagavato nirvāṇe’pratiṡṭhitatvaṃ nirdiṡṭam | tathāvidhe bhagavatkāye chandapraṇidhānābhyāṃ sthātavyamiti tadapi nirdiṡṭam | (ba) saṃsāre’pratiṡṭhānam : yadyevaṃ bhagavān saṃsārapravrttimabhyupaiti, tadā saṃsartā eva bhavatīti vikalpya saṃsāre’pratiṡṭhitatvaṃ darśayituṃ yaśca khalu puna: subhūte ityādyāha | nirātmakeṡu iti māyāvat paratantratvāt, na svata ātmabhāva:, nityasya kramākramābhyāṃ hetorvirodhāt, ahetukasya akiñcitkaratvāt | svaparayornādhiṡṭhānamapi, adhiṡṭhāturevāsambhavāt, tasmāt sarvadharmāste ubhayavidhā: nirātmakā: | yathoktam{1. abhi. ko. 3/28, pr. 462, (uddhrtam) bau. bhā. pra. 1887 |} “ātmā ātmeti bhikṡavo bālo’śrutavān prthagjana: prajñaptimanupatita:, na tvatrātmā vā ātmīyaṃ vā |” anena sarvadharmeṡu pudgalanairātmyakṡānti: sandarśitā | anutpattikeṡu ityanena dharmanairātmya- kṡāntinirdiṡṭā | yadi bhāvānāmutpādo bhaved, ahetuko vā bhavet, sahetuko vā |{2. utpādo vā bhāvānāmahetuko vā syāt sahetuko, vā, na tāvad ahetuka: kādācitkatvadarśanāt | kāraṇānapekṡā hi viśeṡābhāvād utpādakālavat sadā sarvatraiva ca bhāvā: kiṃ na bhaveyu: | abhāvakālād aviśeṡād vā utpādakāle’pi naiva bhaveyu: | evaṃ tāvanna nirhetuko yukta: | dra^- bhā. kra. 1, pr. 177, ti. saṃ. saṃ.,1985 |} sahetuke’pi nityahetuko vā anityahetuko veti vikalpadvayam | tatra na tāvat @212 prathamo vikalpa: kādācitkatvapratīte: | nirapekṡasya sadasadavasthāsamatvena sarvatra nirviśiṡṭatvāt nityaṃ sattvamasattvaṃ vā syāt |{1. nityaṃ sattvaṃ asattvaṃ vā’hetoranyānapekṡaṇāt | apekṡātaśca bhāvānāṃ kādācitkasya sambhva: || -pra. vā. 3/35, bau. bhā. pra. 1968 |} ataśca kādācitkatvasambhavād dvitīyo’pi pakṡastāvanna yujyate |{2. nāpi sahetuka: | tathā hi yastāvadīśvarādistīrthikairnityo hetu: kalpitastato bhāvā na jāyante krameṇotpādadarśanāt | na tvavikalakāraṇasya (phalasya) krameṇotpādo yukto nirapekṡatvāt | -bhā. kra. 1, pr. 177-178, ti. saṃ. saṃ. 1985 |} nityasya itarai: sahakāribhistāvanna kaścit sāmarthyaviśeṡa: kriyate | kutracidapyanapekṡa: san kimiva krameṇa kāryamutpādayenna yugapaditi | kāraṇe’vikale na kādācitkakāryatirodhānaṃ yujyate | kathaṃ krameṇotpāda: syāditi | ye svahetuṃ bhāvānāṃ vadanti, te’pyarthato’bhāvādevābhyupagacchanti | svabhāve siddhe heturapi syānna tvasiddhe, sarvasāmarthyavirahalakṡaṇatvāttasya | svabhāve siddhe tasyāhetukasiddhirevābhyupagatā syāt, taditarānyahetau cānabhīṡṭe kathaṃ na nirhetuka: syāt | na bhāva: svabhāvād bhinna: | ata: sidhyati tatsiddhe, (phalata:) ahetuka eva syāt | anyathā tatsiddhe’pyasiddhatvāt kathaṃ tadabhinnasvabhāvatvam | tato yo’hetuvādī pakṡo nirasta:, sa atrāpi tulya: | na tāvad yujyate trtīyapakṡo’pi samānāsamānakālayo: kāraṇatvavirodhāt |{3. nāpyanityāttatrātītānāgatayoravastutvānna tāvattato janma yuktam ahetukatvaprasaṅgāt | nāpi vartamānāt, samānāsamānakālayostata utpādāyogāt | tathā hi na tāvat samānakālaṃ kāraṇaṃ svabhāvavat kāryasyāpi tatsamānakālabhāvitayā niṡpannatvāt | -bhā. kra. 1, pr. 178 |} tathā hi, hetau sati sa phalena (kāryeṇa) samānakālo vā bhaved bhinnakālo vā ? na tāvat samānakālāt, svayamaprāptātmasvabhāvasya sarvasāmarthyaśūnyatvāt kutrāpi phale yogābhāvāt | ātmasvabhāve ca (prāpte) tatsvabhāvavat phalasyāpi tatsamānakālabhāvitayā ātmasvabhāvatvameva | na tatra phalaṃ yujyate | @213 bhinnakāle’pi tāvat taditarakālavyavadhānena vā bhaved, yathā- vaibhāṡikairvipākaheturiṡyate, tathā | athavā avyavadhānena vā bhaved, yathā{1. api ca bījaṃ ca nirudhyate, tasminneva samaye aṅkura utpadyate “tulādaṇḍonnāmāvanāmavat” | - śāli. sū. (ma. sū. saṃ.) pr. 102, darabhaṃgā saṃ. 1961 |} sautrāntikai: kāryakāraṇayorutpādavināśau `tulādaṇḍonnāmāvanāmavad’ ucyete tathā syāditi ? tatra taditarakālavyavadhānena phalotpāde sati vināśādevotpāda: abhyupagamyeta,{2. nāpi bhinnakālam, kālāntaravyavadhānenotpāde’tītāderevotpattiprasaṅgāt | -bhā. kra. 1, pr. 178 |} sarvasāmarthyavirahitatvāttasya vināśasya na yujyate hetubhāvatvam, anyathā akārakasya vinaṡṭavastuno vināśāt kathaṃ (utpāda:) bhavet |} avyavadhāneneti pakṡe’pi yadi sarvātmanā avyavahitastadā tadeva samakālatvaṃ syāt | niravayavayordvayorvastuno: sarvātmanā avyavahitatve ekakālatvātiriktā nānyā gati: | tasmāt sarvātmanā avyavahite sati pūrvaṃ yathā aṇumātrakam (iti prasaktam), tathaiva kalpasyāpi kṡaṇamātrakatvaṃ durnivāram |{3. avyavadhānenāpyutpāde sarvātmanā yadyavyavadhānaṃ tadaikasminneva kṡaṇe sarvakṡaṇānām anupraveśāt kalpasya kṡaṇamātratāprasaṅga: | yathā paramāṇo: sarvātmanā saṃyoge piṇḍasyāṇumātratāprasaṅga: | -bhā. kra. 1, pr. 178} ekadeśena cāvyavahite sāvayavatvaṃ prasajyate, ata: paramārthata: sarve bhāvā anutpannā eva |{4. athaikadeśena, tadā kṡaṇasya sāvayavatvaprasaṅga: | svato’pi notpadyante, nirhetukapakṡeṇaivāsya pakṡasya saṅgrhītatvāt svātmani ca kāritravirodhāt | -bhā. kra. 1, pr. 178 |} avicāraramaṇīyā mithyātvenotpannā iva pratīyanta eva, yathā bhrāntijñāne pratibhāsasvabhāvā: | (yadi) na syāt prasiddhamātraṃ pramāṇaṃ (tadā) `kāryakāraṇayorāgopālaṃ prasiddhatvānna yujyate vimarśa:’ iti vāda: kathaṃ yujyeta, prasiddhasya rūpāde: pramāṇata: viśīrṇatvāt | tasmāduktaṃ bhagavatā candrapradīpasūtre (samādhirājasūtram) {5. samādhirājasūtram 9/23-24}- na cakṡu pramāṇaṃ na śrotraghrāṇaṃ na jihvā pramāṇaṃ na kāyacittam | pramāṇaṃ yadyeta bhaveyurindriyā: kasyāryamārgeṇa bhavet kāryam || @214 yasmādime indriya apramāṇā jaḍā svabhāvena avyākrtaśca | tasmād ya nirvāṇapathaiva arthika: sa āryamārgeṇa karotu kāryam || yatpratyakṡalakṡaṇamāhurācāryāstacca pratyakṡaṃ saṃvrtita:, paramārthe’vatāraṇāya draṡṭavyam | na ca saṃvrtau na samānaparyanuyoga:, tatastasya saṃvrtāvuktatvānna parīkṡaṇaṃ kṡamate | ato bhagavatā śālistambādiṡu bhāvānāṃ svaparodayo niṡiddha: |{1. dra.- śāli. sū., pr. 102, (ma. sū. saṃ.) 1961 | ; api ca tulanīyam- na svato jāyate bhāva: parato naiva jāyate | na svata: parataścaiva jāyate jāyate kuta: || -ma. śā., 21/13|} tathoktam āryalaṅkāvatāre{2. laṃ. sū., 127 kā., pr. 27, darabhaṃgā saṃskaraṇam |} “sadasatorutpattivirahitatvānmahāmate, sarvadharmā anutpannā: |” vistrtaprajñāpāramitāsu coktam – “subhūte, na kaścid dharma utpanna:, sā (api) anutpannā” tatra yā prajñā, sā’nutpattikadharmakṡāntirityucyate | tathoktaṃ ratnākaranāma(mahāyāna) sūtre{3. ##Toh: 124 Sde bka (Mdo Sde, Tha p. 285).##}- sva eva yadā nāsti paro hetu: kathaṃ bhavet | svābhāvāt kathamutpāda: parasmāt sugato’vadat || api ca, {4. bhāvā jāyanti saṃvrtyā paramārthe’svabhāvakā: |} tadā sarvamidaṃ satyamasatyaṃ paramārthata: || -laṃ. sū. 10/429; uddhrtam- āloka:, pr. 408 |} bhāvā jāyanti saṃvrtyā paramārthe’svabhāvakā: | yadyetat sarvaṃ parikalpitasvabhāvamadhikrtyoktamiti cet ? na, sarvasvabhāvānāṃ pramāṇato nirākrtatvāt | anenāparo’lpakuśalamūlo’pi (jano yadā) saṃsāradu:khaṃ nānubhavati, (tadā) anutpattikadharmakṡāntiprāptatvāt mahājñānālokodayā labdhānuttarapuṇyaskandhā bodhisattvā: kathaṃ saṃsāradu:kham anubhaveyurityevamāveditam | @215 na khalu puna: subhūte, bodhisattvena mahāsattvena puṇyaskandha: parigrahītavya: | āyuṡmān subhūtirāha- nanu bhagavan bodhisattvena puṇyaskandha: parigrahītavya: | bhagavānāha- parigrahītavya: subhūte, nodgrahītavya: | tenocyate parigrahītavya iti | dvividho hi saṃsāradu:khasyānubhava:- kāyiko daurmanasyalakṡaṇaśca | tatra pūrvakastu pāpakarmaṇa: phalam, aparastu mohaja:, viparyastajñānasambhūta eva | tatrānutpanneṡu dharmeṡu kṡāntiprāptyā bodhisattveṡu nāstyubhayavidho du:khahetu:, pāpaṃ mohaśceti | akāraṇānna sambhavati du:khasparśavihāra: |{1. sparśa: sukham, tena saṃhito vihāra: sparśavihāra:, na sparśavihāra: ‘asparśavihāra:’ du:khasahita ityartha: | -vi. mā. si., pr. 204, saṃ. saṃ. vi. vi. saṃskaraṇam |} anena kathaṃ bodhisattvena pratipattavyamiti deśitam | utpāditabahutarapuṇyaskandhā rūpāvacarādisattvā iva kiṃ (te) saṃsāra eva na bhavanti ? kathaṃ vā bahutarapuṇyaskandhotpādamātreṇa saṃsāre’pratiṡṭhitatvaṃ sandarśitamityāśaṅkya puna: subhūte ityādyāha | anena tāvad utpannapuṇyaskandhe’pi teṡāṃ mithyābhiniveśena puṇyaskandhaparigrahasya sarvasaṃkleśamūlaviparyāsasyāprahīṇatvam, ata: (te) viśiṡṭagatiṃ prāptā api saṃsāre vyavasthāpyante, bodhisattvānāṃ tu anutpattikadharmakṡāntiprāpte: puṇyaskandheṡu nāsti satyābhiniveśa:, atasteṡāṃ sarvasaṃkleśamūlasaṃmohasya prahīṇatvānna saṃsāre’vasthānabhityevaṃ nirdiśyate | paravikalpanirākaraṇārthamāryasubhūtiraviditābhiprāya iva nanu parigrahītavya: iti viparītamabhyadhāt | tadayamāśaya:-tattatsūtreṡu bhagavatā `bodhisattva: puṇyaskandhaṃ parigrhṇāti’ ityuktam | atra na parigrahītavya: iti vacanena kathaṃ na virodha iti ? bhagavānapi yenābhiprāyeṇoktavān tadubhayamapi darśayitumāha- parigrahītavya: iti | parigrahīta iti yadāha tattu parigrahalakṡaṇanaya upasaṃhāralakṡaṇa: | viparītagrāhakalakṡaṇanirākaraṇena nātra virodha: | vitathamārgagrāhakatvaṃ viparītagrahaṇamityanena tadvikalpaprahāṇāccittapragrahaṇaṃ darśitam | yaśca khalu - @216 api tu khalu puna: subhūte, ya: kaścidevaṃ vadet- tathāgato gacchati vā āgacchati vā tiṡṭhati vā niṡīdati vā, śayyāṃ vā kalpayati, na me subhūte, sa bhāṡitasyārthamājānāti | tatkasya heto: ? tathāgata iti subhūte, ucyate na kvacidgato na kutaścidāgata: | tenocyate tathāgato’rhan samyaksaṃbuddha iti | puna: subhūte, kulaputro vā kuladuhitā vā ityata: prārabhya audāryamuktam, avaśiṡṭapūrvabhāgairgāmbhīryaṃ nirdiṡṭam | etena sakalena sthānena śāśvatocchedāntaṃ parihrtya madhyamamārgo deśita:, nirdiṡṭaṃ ca saṃsāre nirvāṇe cāpratiṡṭhitatvam | 7. prasthiti-pariśuddhi: prasthiti: pariśuddhirucyate | trividhastasyā: prabheda: - 1. īryāpathena prasthiti:, 2. sattvabhājanalokādhipatyena prasthiti:, 3. asaṃkleśena prasthitiśca | 1. īryāpathena prasthiti: tatra yadi buddho draṡṭavyo dharmakāyena, na tu rūpakāyena, tadā bhagavataścaturīryāpathena janmābhiniṡkramaṇādinā cāgamaprasiddhena kathaṃ na virodha iti yo manyate tadarthaṃ prasthānasampada īryāpathena prasthitimadhikrtya api tu khalu puna: subhūte ya: kaścid ityādyāha | gacchati vā āgacchati vā ityetaddvayena caṅkramaṇam, tiṡṭhati ityādibhi: krameṇāvaśiṡṭā īryāpathā uktā: | {1. na ca kulaputra, dharmatā āgacchati vā gacchati vā | evameva kulaputra, nāsti tathāgatānāmāgamanaṃ vā gamanaṃ vā | tu.-a. pra., pr. 253} īryāpathanirdeśastūpalakṡaṇamātram tena janmādīnāmapyatra nirdeśo draṡṭavya: | bhagavata āgamena paridīpitānāmīryāpathādīnāṃ ya: samyaktayā śabdaśo’bhiniveśastasya viparītābhiniveśānna jānāti tathāgatena bhāṡitasyārtham |{2. ...ye- māṃ ghoṡeṇa cānvayu: | mithyāprahāṇaprasrtā na māṃ drakṡyanti te janā: || -vajra.sū, 26 adhyā. pr. 41, ti. saṃ. saṃskaraṇam |} @217 yaśca khalu puna: subhūte, kulaputro vā kuladuhitā vā yāvanti trisāhasramahāsāhasre lokadhātau prthivīrajāṃsi, tāvatāṃ lokadhātūnām - na ca bhagavān rūpakāyena prabhāvita:, asau tu jñānapariśuddha:, tasyāmūrtatvājjñānasya saṃvrtāvapi gatyādayo na sambhavanti | gatyādayastu rūpaskandhasya sthānaviśeṡaprabhāvitatvāt | te ca bhagavato nirmāṇakāyamāśrityoktā:, na ca jñānakāyamāśritya, tatra saṃvrtita: paramārthato vā gatyādīnāmasambhavāt | tasmād evaṃvidhāyāṃ īryāpathaprasthitau bodhisattvena chandapraṇidhānābhyāṃ sthātavyamiti sandarśitam | yadi tathāgate gatyādayo na saṃvidyante (tarhi) kathaṃ tathāgata: iti gatyā prabhāvita ivocyata iti cittāśayaṃ vitarkyāha- tatkasya heto: ? iti | na me sa bhāṡitasyārthamājānāti ityanena yojanīyam | atrottarārtha tathāgata: ityādyāha | evamabhipreyate- vyapadeśo’yaṃ na gatyā prabhāvita:, api tu adhigamena prabhāvita:, gata: ityasyādhigatyarthakatvāt | vastutattvaṃ yathāsthiti:, tathaivādhigamyate, adhigatatvāt tathāgata: | athavā pūrvakairbuddhairyathā vastutattvamadhigatamaviparyayeṇa tathaivānenāpyadhigatamityadhigatatvāt tathāgata: | sa ca tathyasaṃvrtau jñānakāyatvena yujyate, na cānyatrāvikalpitatvāt | tacca gamanādi kvacit saṃvrtāvapi na sambhavati, amūrtatvāt | paramārthe tu na sambhavatitarām, anutpannatvāt | tata: sa vastusvabhāvādhigatyā samastalokasya jyeṡṭhatvāt pūjanīyatvāt arhan ityucyate,{1. dra.- āloka:, pr. 273 |} samyagavabuddhatvāt samyaksambuddha: ityucyate,{2. dra.- āloka:, pr. 351 |} anyathātvena jaḍasvabhāvena rūpakāyastu tathā nocyata iti bhāva: | anena yogasamāpatti: cittapragrahaśca sandarśita: | anena tāvat sakalasthānena gāmbhīrya nirdiṡṭam | saṃvrtau tathāgatasya nirmāṇakāyamāśritya anantalokadhātuṡu apratihatagamanādipradarśanena audāryamapi pradarśitam | @218 evaṃrūpaṃ maṡiṃ kuryāt yāvadevamasaṃkhyeyena vīryeṇa tadyathāpi nāma paramāṇusaṃcaya:, tatkiṃ manyase subhūte- api nu bahu: sa paramāṇusaṃcayo bhavet ? subhūtirāha- evametad bhagavan, evametat sugata, bahu: sa paramāṇusaṃcayo bhavet | 2. (a) bhājanalokādhipatyena prasthiti: yastathāgatasya nirmitarūpakāya:, yaśca manomayakāya:, tasyāpi ekānekasvabhāvavisaṃyogānmāyānirmitabuddhavat mrṡātvaṃ darśayituṃ bhājanasattvaloka- bhāvavigamāt prasthitimadhikrtya yaśca khalu puna: subhūte ityādyāha | pūrvaṃ tvadhimukticaryābhūmau bodhisattvasyābhāvo darśita:, samprati buddhabhūmau bhagavata: prasthitidarśanānna punarukti: | atra punadvividhenopāyena ekānekasvabhāvaviyogāvabodhānnairātmyaṃ darśitam | tadyathāpi nāma maṡiṃ kuryāt...paramāṇusañcaya:{1. tu.- saddharma.sū., saptamo’dhyāya: |} ityanena ekānekasvabhāvaviyogāvagamena tanūkaraṇopāyo darśita: | atrāpi pūrvavad vyākhyānaṃ (veditavyam) | nanu digbhāgabhedena paramāṇavo’siddhā: (tadā) kathaṃ te sañcitā: ? iti sañcintya tatkasya heto: ? ityāśaṅkyottaramāha (pariharannāha)- saced bhagavan iti vijñāya ekatvagrāhakanivrttyupāyārthameva paramāṇuprabhedena (ya:) sañcaya: sa ukto na tu paramārthato’navasthitatvāt, anyathā paramāṇusañcaya: sarvatra pratyakṡatvena prasiddhyeta | tasmāt na bhagavānavakṡyat paramāṇusañcaya iti abhāṡite’pyevamākhyātatvāt | anena tathāgatasya rūpābhāvatvena tādrśyāṃ sthitau chanda-praṇidhānābhyāṃ sthātavyamiti deśitam | yadi na syāt sañcaya: (tadā) api nu bahu: sa paramāṇusañcayo bhavet ? iti kasmād bhagavānavakṡyadityāśayaṃ viditvā tatkasya heto: ? ityāha | asañcaya: sa: iti pūrvottarādidigbhāgabhedena avasthitānāṃ teṡāṃ paramāṇūnāṃ svabhāvenāsiddhatvānna yujyate tattvata: sañcaya: |{2. yasya pūrva: pradeśo’sti pūrvo’śastasya vidyate || -catu. śa. 9/15 |} ekatvagrāha- @219 tatkasya heto: ? saced bhagavan bahu: paramāṇusaṃcayo’bhaviṡyat, na bhagavānavakṡyat- paramāṇusaṃcaya iti | tatkasya heto: ? yo’sau bhagavan paramāṇusaṃcayastathāgatena bhāṡita:, asaṃcaya: sa tathāgatena bhāṡita: | tenocyate paramāṇusaṃcaya iti | nirākaraṇāyaiva bhāṡitam tenocyate paramāṇusañcaya iti | asati ca digbhāgabhede paramāṇava: paramāṇvantarai: pūrvāparordhvādhodigbhāgabhedena parivrtā na syu:, {1. ṡaṭkena yugapadyogāt paramāṇo: ṡaḍaṃśatā | ṡaṇṇāṃ samānadeśatvāt piṇḍa: syādaṇumātraka: ||12|| āvaraṇaṃ ca kathaṃ bhavati, paramāṇo: paramāṇvantareṇa yadi digbhāgabhedo neṡyate | na hi kaścidapi paramāṇo: parabhāgo’sti, yatrāgamanādanyenānyasya pratighāta: syāt | asati ca pratighāte sarveṡāṃ samānadeśatvāt sarva: saṃghāta: paramāṇumātra: syādityuktam | -vi. mā. si., pr. 42-53, sa. saṃ. vi. vi. saṃskaraṇam ; aṇvantarābhimukhyena rūpaṃ cedanyadiṡyate | kathaṃ nāma bhavedeka: paramāṇustathā sati || -ta. saṃ. paṃ. 1991 śloka:, pr. 679 |} tato na bhavedupacayaścitta- caittādivat |{2. na ca paramāṇava: stambhādivat paramārthata: santi, arvāṅmadhyaparabhāgasadbhāvāt | tadanabhyupagame vā pūrvadakṡiṇāparottarādidigbhedo ya:, sa paramāṇorna syāt | tataśca vijñānavat paramāṇorapyamūrtatvamadeśasthatvaṃ ca prasajyate | - vi. mā. si. pr. 113, sa. saṃ. vi. vi. saṃskaraṇam |} bhāga eva bhavati paramāṇurityapi kathanaṃ na yujyate, tatrāpi tarkasāmyāt | evaṃbhūte’niṡṭhito’pi na yujyate | aniṡṭhitā: paramāṇava: svabhāvena tarhi tvayā kiṃ sādhyate ? aniṡṭhitasvabhāve bhāvo na sidhyati, tata: siddhamasmākaṃ matamiti | anekasvabhāvatvamaṇūnāṃ yadrcchayāpi nocyate, (tadā) aniṡṭhite paramāṇau (anekasvabhāvatvaṃ) kathamupapadyeteti mayoktam | ye paramāṇavastvayā niravayavatvena vyavasthāpyante teṡāṃ pūrvottarādidigbhedābhyupetatvāt digbhāgabhedenābhyupagamyante, tena sāvayavā: (te) prasajyante | tata: prasaṅgasiddhau hetorāśrayāsiddhi:, na ca kevalaṃ cittacaitasikābhyāmanaikāntikā:, amūrtatvātte na dikṡvavasthitā:, pūrvottarādidigbhirapi nāvatiṡṭhante | tenoktam{3.- mūlasroto nādyāvadhi prāptam |}- @220 yaśca tathāgatena bhāṡitastrisāhasramahāsāhasro lokadhāturiti, adhātu: sa tathāgatena bhāṡita: | tenocyate trisāhasramahāsāhasro lokadhāturiti | tatkasya heto: ? sacedbhagavan lokadhāturabhaviṡyat, sa eva piṇḍagrāho'bhaviṡyat | yaścaiva piṇḍagrāhastathāgatena bhāṡita:, agrāha: sa tathāgatena bhāṡita: | tenocyate piṇḍagrāha iti | bhagavānāha- piṇḍagrāhaścaiva subhūte, avyavahāro’nabhilāpya: | na sa dharmo nādharma: sa ca bālaprthagjanairudgrhīta: | na rūpe naiva netre ca tayormadhye’pi na sthita: | yatra sthito bhavettatra na sannaiva hi cāpyasat || alaṃ prasaṅgeneti | anena tvanekasvabhāvarāhityamavagamya nirābhāsopāya- sandarśanena yogasamāpattiścittapragrahaśceti nirdiṡṭam | bahu: sa paramāṇusañcayo bhavet ityanenaudāryaṃ cābhihitam, avaśeṡeṇa tu gāmbhīryam | (ba)sattvalokādhipatyena prasthiti: samprati sattvalokābhāvaprasthitimadhikrtya bhāṡitastrisāhasramahāsāhasro lokadhāturiti sa: ityādyāha |{1. dra.- upari ṭīkāyām, pr. 160 ; abhi. ko. 3/73-74 |} bhājanalokasya pūrvamuktatvādatra lokadhātustāvat sattvalokatveneṡṭa: | ubhayatra trisāhasramahāsāhasrābhidhānena tāvadanantalokadhāturupalakṡyate | ata eva adhātu: sa tathāgatena bhāṡita: iti pañcaskandhātmaka: sa sattvaloko’pyekānekasvabhāvavirahita: pūrvavadukta: | anena tathāgatasya tathāvidhāyāṃ sattvalokābhāvaprasthitau bodhisattvena chandapraṇidhānābhyāṃ sthātavyamiti nirdiṡṭam | nirābhāsena tu yogasamāpattiriyaṃ kathaṃ pratipattavyetyapi sandarśitam | idānīṃ cittaṃ kathaṃ pragrahītavyamiti darśayituṃ tatkasya heto: ? iti prṡṭavān | `adhātu: sa tathāgatena bhāṡita:’ ityanena yojanīyam | uttarārthaṃ saced bhagavan ityādyāha | yadi sattvaloko yathāprasiddhastathā paramārthata: syāt sthūlaikasvabhāvastadā tathāgatena yathāsthiti vastutattvamadhigatamiti sa eva @221 tatkasya heto: ? yo hi kaścitsubhūte evaṃ vadet- ātmadrṡṭistathāgatena bhāṡitā, sattvadrṡṭirjīvadrṡṭi: pudgaladrṡṭi: tathāgatena bhāṡitā, api nu sa subhūte, samyagvadamāno vadet ? piṇḍagrāha: syāt | skandheṡu piṇḍagrāha evātmagrahaṇahetu:, sa eva ca tathāgatasya piṇḍagrāho’tigāḍhatara: syāt, tadaprahāṇaṃ cābhipretaṃ bhavet | na tvevam, ata evānyatra yo bālajanebhya: piṇḍagrāha ātmagrāhasya hetutvena bhagavatā bhāṡita:, sa paramārthato’grāhya eva | grāhye hi piṇḍe ekānekasvabhāvasya kasyacidabhāvāt | bālajanaprasiddho bhāva: kevalaṃ saṃvrtita ukta: | tenocyate piṇḍagrāha iti | tadarthasādhanāyaivaṃ bhagavān piṇḍagrāhasyārthamuktavān | kimucyata iti cet ? vyavahāre piṇḍagrāha iti paramārthe’bhāvāt sa dharmastvanabhilāpya ityuktatvān | yadyevaṃ grāhya: piṇḍo na syāt tadā tatra grāhakasyāpyabhāvāt kathaṃ vyavahāre piṇḍagrāha iti vicintyāha- sa ca bālaprthagjanairudgrhīta: iti | bālāstu bhrāntivaśādasantamapi sadbhūtamiva grhṇanti | tadāśayavaśena vyavahāra: prajñapyate, (ato) na virodha ityabhiprāya: | tasmāt te bālā ityucyante, anyathā yathāvastu vyavahāraprajñaptau kathaṃ te bālā: syu: ? uktamatra kathaṃ cittaṃ pragrahītavyamiti | gāmbhīryamaudāryamapi cātra pūrvavad yojanīyam | anena yadā sarve bhāvā: paramārthata: svabhāvaśūnyāstadā rūpakāya: jñānakāyaśca kathaṃ bhavet paramārthata: sasvabhāva:, mūlasattvasyābhāvāditi deśitam | samprati yo hi kaścit subhūte ityādinā sarvasthāneṡu yogasamāpatte: kenopāyena sarvatra samādheyamiti tat pradarśyate | evamanusandhi: - yadi nāsti piṇḍagrāhastadā tanmūlaprabhavāyā: satkāyadrṡṭerevābhāvāt kathaṃ bhagavān pañcasu drṡṭiṡu satkāyadrṡṭimoheti tadarthaṃ yo hi kaścit subhūte ityādyāha | atra kathamavikalpyam, yaścāvikalpaka:,{1. ayaṃ pāṭha: pekiṃga saṃskaraṇānusārī, de. ge. saṃskaraṇe tu “kāyavikalpaka:” iti pāṭha upalabhyate, sa cāśuddha iti pratīyate |} yasminnavikalpyam, yenāvikalpaka:, yaścāvikalpa:, taddarśanena yogasamāpatte: samyagupāyo darśito bhavati | @222 subhūtirāha- no hīdaṃ bhagavan, nohīdaṃ sugata, na samyagvadamāno vadet | tatkasya heto: ? yā sā bhagavan ātmadrṡṭi: tathāgatena bhāṡitā, adrṡṭi: sā tathāgatena bhāṡitā | tenocyate ātmadrṡṭiriti | bhagavānāha-evaṃ hi subhūte, bodhisattvayānasaṃprasthitena sarvadharmā jñātavyā draṡṭavyā adhimoktavyā: | tathā ca jñātavyā draṡṭavyā adhimoktavyā:, yathā na dharmasaṃjñā pratyupasthāmahe | tatkasya heto: ? dharmasaṃjñā dharmasaṃjñeti subhūte, asaṃjñaiṡā tathāgatena bhāṡitā | tenocyate dharmasaṃjñeti | tatra yo hi kaścit subhūte ityārabhya tenocyate ātmadrṡṭi: etatparyantamanena kathamavikalpyaṃ taduddiṡṭam | kathamiti cet ? ukto’nyaistairthikairātmā, bhagavatā tu pudgalanairātmyapratipādanādātmaniṡedhārthamāha ātmadrṡṭi: iti tasyā: ātmadrṡṭernirākaraṇena dharmanairātmyaṃ vyavasthāpyate adrṡṭi: sā tathāgatena bhāṡitā ityuktam | tāmātmadrṡṭiṃ yadi satyato na grhṇāti (tadā) evaṃ prayoge bodhisattvo yogasamāpattau pravartate | yasmādavikalpakastasmāt sa tatrāvataraṇopāya: | evaṃ hi subhūte bodhisattvayānasamprasthitena ityanena yo’vikalpaka: sa paridīpyate | sarvadharmā: ityanena yasminnavikalpyam taddarśitam | jñātavyā draṡṭavyā adhimoktavyā: ityanena yenāvikalpyaṃ tadabhihitam | kenāvikalpyamiti cet ? jñānena darśanena adhimuktyā ca | tatra jñānaṃ śrutamayī prajñā, darśanaṃ cintāmayī prajñā, tayopanidhyānatvād, adhimukti: bhāvanāmayī prajñā, adhyāśayo’trādhimuktiśabdena vaktumiṡyate | sā tu bhāvanābalena sidhyatīti, ata eva bhāvanāmayī prajñā nirvedhabhāgīyāvasthāyāmadhimuktiśabdenoktā | tathā cādhimoktavyā, yathā na pratyupasthāmahe ityanena yo’vikalpastaṃ darśayati | asaṃjñaiṡā tathāgatena bhāṡitā ityatra hetu: parikīrtita: | kasyacit saṃjñeyasya abhāvo’pi, ekānekasvabhāvaśūnyatvāt paramārthata sā asaṃjñā | saṃvrtisatyamadhikrtyānyatra tathāgatena bhāṡitam | tasyā @223 yaśca khalu puna: subhūte, bodhisattvo mahāsattvo’prameyān asaṃkhyeyāṃllokadhātūn saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca kulaputro vā kuladuhitā vā ita: prajñāpāramitāyā dharmaparyāyādantaśaścatuṡpādikāmapi gāthāmudgrhya dhārayeddeśayedvācayet paryavāpnuyāt, parebhyaśca vistareṇa saṃprakāśayet, ayameva tato nidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam | kathaṃ ca saṃprakāśayet ? yathā na prakāśayet | tenocyate saṃprakāśayet iti | mithyārthādhigamāvasthāyāṃ kathaṃ na syādavikalpa ityabhiprāya: | sarvasthāneṡu yogasamāpattyupāyo’bhihita: | 3. asaṃkleśena prasthiti: (a) deśanā’saṃkleśa: dvidhā tāvadasaṅkleśa: - deśanā’saṃkleśa:, saṃsārāsaṃkleśaśca | tatra yadi nāsti dharmasaṃjñā tadā tathāgatasya sattvebhyo taddharmadeśanāsaṃjñāsamutpāde kathaṃ na bhavet saṃkleśa: ? krpayā sattvārthaṃ yāvatsaṃsārāvasthāne sati dharmasaṃjñayā kathaṃ na syāt saṃkleśa: ? iti vicintya tayaiva cittasampadā deśanā’saṃkleśaṃ gāthayā ca saṃsārākleśamāvedayitum yaśca khalu puna: subhūte ityādyāha | pūrvaṃ prasaṅgāntare lokadhātupraśastipradarśanamanuśaṃsāyā: praśaṃsanam, sampratyasaṃkleśādhikāre’nantalokadhātudeśanayā nocyate anuśaṃseti na punarukti: | atrāpi yuktistu prāgvad vaktavyā | udgrhya iti svādhyāye’dhītam, dhārayet iti padam, vācayet iti pustakādikaṃ vācayet, paryavāpnuyāt iti tvarthagrahaṇamityartha: | anena yasmānmahārtho’yaṃ dharmastasmādbodhisattvenaivaṃvidhāyāṃ mahārthadharmadeśanāyāmavaśyameva chanda-praṇidhānābhyāṃ sthātavyaṃ tatparidīpitam | bhāṡyamāṇāyāmapi kathaṃ na syātsaṃkleśa ityetaddarśayituṃ kathaṃ na samprakāśayet ityāha | ayamabhiprāya:-paramārthato’nutpannatvenānabhilāpyatvena deśitatve’pi sarvadharmāṇām, te dharmā anabhilāpyasvabhāvena nocyante | evamuktam- yathā vineyajanāstathā sarve dharmā ādito’nutpannatvādanabhilāpyā: @224 tārakā timiraṃ dīpo māyāvaśyāya budbudam | svapnaṃ ca vidyudabhraṃ ca evaṃ draṡṭavyasaṃskrtam || idamavocadbhagavān | āttamanā: sthavirasubhūtiste ca bhikṡubhikṡuṇyupāsakopāsikāste ca bodhisattvā: sadevamānuṡāsura- gandharvaśca loko bhagavato bhāṡitamabhyanandanniti | āryavajracchedikā prajñāpāramitāsūtram samāptam || tasmānna te kenāpi vyapadeśyā ityevaṃ darśyata iti | tathā sati asaṃkleśena deśanā, aviparītārthatvāt | anyathā saṃkliṡṭā syād viparītadeśanatvāt | ata eva tathāgato dharmadeśanākāle viśuddhalokajñāne prasthita:, ato dharmasaṃjñābhāsasamudbhave’pi tattvato’bhiniveśābhāvāt saṃkleśadoṡābhāva: | anena yogasamāpatti:, cittapragraha: gāmbhīryañca nirdiṡṭam, pūrveṇa tāvadaudāryam | (ba) saṃsārāsaṃkleśa: sāmprataṃ nikhilaprajñāpāramitākāyaṃ vyavasthāpya gāthayā saṃsārāsaṃkleśo deśyate | anayā gāthayā catvāri saṃskrtalakṡaṇāni paridīpitāni | (tāni tāvat) svabhāvalakṡaṇam, viṡayarasāsvādanalakṡaṇam, ādīnavānvayalakṡaṇam, niryāṇānvayalakṡaṇaṃ ceti | tatra pañcaskandhātmakānāṃ bhāvānāṃ yathāpratīti pratītyasamutpādastāvad hetupratyayasaṃgrhītatvāt saṃskrta ityucyate | eteṡāṃ sarveṡāṃ svabhāva: tārakā: iva draṡṭavya: | rātrau yathā tārakā avabhāsante, na tu divase, tathaiva saṃskrtā api avidyājñānāndhakāre sati pratibhāsante, jñānasūryāloke sati nāvabhāsante, ata: (te) tārakasvabhāvā iva draṡṭavyā: | pudgaladharmadrṡṭyabhiniveśātmakā: saṃskrtāstu mithyāpratītihetutvāt timiravajjñātavyā: | vijñānalakṡaṇaṃ ca karmavartikaṃ trṡṇāsnehaṃ cāśritya prajvalanād dīpa iva draṡṭavyam, evametannidarśanena saṃskrtasvabhāvalakṡaṇaṃ paridīpitam | māyopamayā viṡayarasāsvādanalakṡaṇaṃ nirdiśyate, vitathāvabhāsamānatvāt | tatrādīnavānvayalakṡaṇaṃ saṃskrtasvabhāvaṃ dvividham – anityānvaya: du:khānvayaśca | avaśyāyopamayā anityatānvaya: pradarśyate, na ciraṃ sthitatvāt | bud-budopamayā tāvad @225 du:khatānvaya: pradarśyate, vedanā budbudopamā iti, yā kācid vedanā seha du:khamiti bhāṡitatvāt | trividhai: du:khai: sarvā vedanā du:khā veditavyā | tatra du:khavedanā tāvad du:khadu:kham, tatsahitā ye saṃskārāste’pi tadanurūpatayā du:khameva; sukhāvedanā tāvad vipariṇāmadu:khena du:kham, tatsahitā ye dharmāste’pi tadanurūpatayā du:kham, na du:khā na sukhā vedanā, tatsahitāni vastūni ca saṃskāradu:kham, utpādabhaṅgalakṡaṇatvena tāni du:kham | {1. du:khāstridu:khatāyogādyathāyogamaśeṡata: | manāpā amanāpāśca tadanye caiva sāsravā: ||6/3 tisro hi du:khatā du:khadu:khatā saṃskāradu:khatā vipariṇāmadu:khatā ca | tābhiryathāyogamaśeṡata: sarve: sāsravā: saṃskārā du:khā: | tatra manāpā vipariṇāmadu:khatayā | amanāpā du:khadu:khatayā | tebhyo’nye saṃskāradu:khatayā | -abhi. ko. bhā., pr. 329, jāyasavāla saṃskaraṇam, 1975 ; api ca draṡṭavyam- saddharma. sū., pr. 80 ; utpādasthitibhaṅgānāmanyat saṃskrtalakṡaṇam | uktaṃ hi- trīṇīmāni saṃskrtasya saṃskrtalakṡaṇāni | saṃskrtasya bhikṡava:, utpādo’pi prajñāyate, vyayo’pi sthityanyathātvamapi iti | -ma. śā. vr., 7/3, pr. 61, bau. bhā. pra. 1983 |} evaṃ sarvaṃ saṃskrtaṃ du:khānvitaṃ draṡṭavyam | tatra niryāṇānvayalakṡaṇaṃ tāvat pudgaladharmaśūnyatānvayam, tadālambana- nirvrtatvādbhagavatā khalu dvividhaṃniryāṇālambanamuktam | āryasamādhirājasūtre cāpyuktam :{2. samādhi sa 9/37} nairātmyadharmān yadi pratyavekṡate tān pratyavekṡya yadi bhāvayeta | sa heturnirvāṇaphalasya prāptaye yo anyaheturna sa bhoti śāntaye || dvividhanairātmyasamprayuktā: sarvasaṃskrtā:, tathā hi- atīta-pratyutpanna- anāgatabhedena trividhā: saṃskrtā: | tatra ye tāvadatītāste smrtimātrāvasthitā ato ni:svabhāvatvena, dharma-pudgalatayā śūnyā: ātmanā’nadhiṡṭhitatvāt, tataśca svapnaupamyena dvividhanairātmyānvayāste vyapadiṡṭā: | pratyutpannā vidyudaupamyena ekānekasvabhāvarahitā: agrāhyasvabhāvatvāditi tenānvitā vyapadiṡṭā: | @226 anāgatāstāvadalabdhasvabhāvā:, abhraupamyena ākāśasamacitte tadbījadauṡṭhulyena janitatvāditi nairātmyadvayaṃ tāvaddeśitam | ato’nena khalu samagreṇātra bodhisattvai: sadā sarvasaṃskrtasvabhāvameva vicārya chanda-praṇidhānābhyāṃ sthātavyamiti paridīpitam | niryāṇānvayapradarśanena tāvad yogasamāpattiścittapragrahaśca nirdiṡṭa: | anena sampūrṇenasthānena gāmbhīryañca vyapadiṡṭam | gāthāyāmasyāṃ tāvadidaṃ paridīpyate- saṃkleśamūlaṃ tāvad viparyāsa: | ata: saṃskrtasvabhāveṡvanekaśa: kenacid vicārayatā manasikurvatā apyevaṃ saṃskāraparijñānādyadā viparyāsābhāvāt na bhavati saṃkleśa: (tadā){1. kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase | na tvā saṃkalpayiṡyāmi tato me na bhaviṡyasi || -ma. śā. vr. 23/1 ; (ma. vagga, 3/190)} kathaṃ (nāma) yathāvadaśeṡavastusvabhāvaparibhāvako vidhūtāśeṡaviparyāsajālastathāgata: saṃkliṡṭo bhavet | ata eva samastasaṃskrtadoṡān avagacchan tathāgata:, padmamiva saṃsāradoṡāmbhasā’navaliptacitta:, pratijñātasamastajagatsamuddharaṇāśaya:, saphala- kāritra:, mahākaruṇānvitacitta:, niravadhijagaddhitasukhasādhanābhiprāyeṇa saṃsāracakra- saṃsaraṇaṃ yāvat pratiṡṭhito veditavya: | tathā coktam - kartuṃ loke sukhaṃ śāntau bhave cāpyanadhiṡṭhita: | iti sarvasattvānavalokituṃ bhūmāvasthīyata ityapyuktam | traiyadhvikānāṃ jananī munīnāṃ khyātā yathāśakti mayā tato jagat | vipulena puṇyena viyatsamena vidhūya cāndhyaṃ sugatatvamāpnuyāt || ācāryakamalaśīlena mādhyamikanayena viracitā vistrtā āryavajracchedikāṭīkā parisamāptā | aṡṭamyāṃ śatābdyāṃ bhāratīyācārya- mañjuśrīmitreṇa bhoṭa-locāvā yeśe-demahābhāgena ca bhoṭabhāṡāyāmanūditā | viduṡāṃ vaśaṃvadena ācāryapemātenajinamahādayena bhoṭabhāṡāta: saṃskrtabhāṡāyāṃ punaruddhrtā sarvasattvahitasukhārtham iti | @417 pariśiṡṭāni prathamapariśiṡṭam akārādikrameṇa sahāyakagranthānukramaṇī ##Toh:## 1395 amrtakaṇikānāma āryanāmasaṃgītiṭippaṇī, tibbatī saṃsthāna saṃskaraṇa | ##Toh:## 4299 amarakośa:, caukhambā saṃskrta saṃsthāna, vārāṇasī | pāli aṃgutaranikāyo, nālandā saṃskaraṇa, bhikṡu jagadīśa kāśyapa | ##Toh:## 12 ārya-aṡṭasāhasrikā prajñāpāramitā, mithilā insaṭīṭyūṭa, 1960, pī. ela. vaidya | ##Toh:## 317 arthaviniścayo nāma dharmaparyāya:, ke. pī. jāyasavāla risarca insaṭīṭyūṭa, paṭanā, 1971, ena. eca. samtānī | ##Toh:## 4365 arthaviniścayaṭīkā, ke. pī. jāyasavāla saṃskaraṇa, 1971, sampādaka, ena. eca. samtānī | ##Toh:## 3786 abhisamayālaṃkāro nāma prajñāpāramitopadeśaśāstrakārikā, ti. saṃ. saṃskaraṇa, 1977, pro. rāmaśaṃkara tripāṭhī | @418 ##Toh:## 4019 abhidharmakośakārikā, ke. pī. jāyasavāla saṃskaraṇa, 1975, sampādaka, pro. prahlāda pradhāna | ##Toh:## 3791 aṡṭasāhasrikāprajñāpāramitāvyākhyābhisamayālaṃkārāloka:, mi. insaṭīṭyūṭa, sampādaka, 1960, pī. ela. vaidya | ##Toh:## 117 āryaratnakaraṇḍanāma mahāyānasūtram, tibbatī 'de-ge’ saṃskaraṇa | ##Toh:## 4301 kāvyādarśa:, kalakattā viśvavidyālaya saṃskaraṇa, 1939, anukūlacandra banarjī | ##Toh:## 44 gaṇḍavyūhasūtram, mithilā insaṭīṭyūṭa, 1960, vaidya | ##Toh:## 1119 niraupamyastava:, nepāla saṃskaraṇa | ##Toh:## 4266 tattvasaṃgraha:, bauddha bhāratī vārāṇasī, 1982, svāmī dvārikādāsa śāstrī | ##Toh:## 4267 tattvasaṃgrahapañjikā, bauddha bhāratī vārāṇasī, 1982, svāmī dvārikādāsa śāstrī | ##Toh:## 5070 triśatikāprajñāpāramitākārikāsaptati:, tibbatī saṃsthāna saṃskaraṇa, 1978, pro. ela. ema. jośī | @419 ##Toh:## 4064 triṃśikāvijñaptimātratāsiddhi:, saṃ. vi. saṃskaraṇa, 1972, śrī thubatena chogaḍuba evaṃ paṃ. rāmaśaṃkara tripāṭhī | ##Toh:## 238 dharmasaṃgītināma mahāyānasūtram, tibbatī ‘de-ge’ saṃskaraṇa | dharmasaṃgraha: (mahāyānasūtrasaṃgraha:), mithilā insaṭīṭyūṭa, 1961, pī. ela. vaidya | ##Toh:## 4212 nyāyabindunāma prakaraṇam, caukhambā saṃskrta saṃsthāna, vārāṇasī, 1982, sampādaka, candraśekhara śāstrī | ##Toh:## 3804 prajñāpāramitāpiṇḍārtha:, mi. insaṭīṭyūṭa, 1960, vaidya | ##Toh:## 4210 pramāṇavārtikakārikā, bauddha bhāratī vārāṇasī, 1968, svāmī dvārikādāsa śāstrī | ##Toh:## 3871 bodhisattvacaryāvatāra:, mi. insaṭīṭyūṭa, 1960, vaidya | ##Toh:## 3872 bodhisattvacaryāvatārapañjikā, mi. insaṭīṭyūṭa, 1960, vaidya | ##Toh:## 3915-17 bhāvanākrama:, ti. saṃ. saṃskaraṇa, 1985, ācārya jñalachena namaḍola | ##Toh:## 3884 madhyamakālaṃkārakārikā, tibbatī ‘de-ge’ saṃskaraṇa | pāli majjhimanikāyo, nālandā saṃskaraṇa, vihāra, sampādaka, bhikṡu jagadīśa kāśyapa | ##Toh:## 4021 madhyāntavibhāgakārikā, ke. pī. jāyasavāla risarca insaṭīṭyūṭa 1967, paṭanā. ḍā.c^ nathamala ṭāṭiyā | @420 ##Toh:## 4032 madhyāntavibhāgabhāṡyam, ke. pī. jāyasavāla risarca insaṭīṭyūṭa, 1967, paṭanā, ḍā.c^ nathamala ṭāṭiyā | ##Toh:## 3824 madhyamakaśāstrakārikā, bauddha bhāratī vārāṇasī, 1983 | ##Toh:## 3860 madhyamakaśāstravrtti:, bauddha bhāratī vārāṇasī, 1983 | ##Toh:## mahāyānasūtrasaṃgraha:, mithilī insaṭīṭyūṭa, 1961, sampādaka, pī. ela. vaidya | ##Toh:## 231 āryaratnamegho nāma mahāyānasūtram, tibbatī 'de-ge’ saṃskaraṇa | ##Toh:## 4158 rājaparikathāratnamālā, tibbatī saṃsthāna saṃskaraṇa, sampādaka, ācārya ṅavaṅ samatena | ##Toh:## 107 āryalaṃkāvatāranāma mahāyānasūtram, mithilā insaṭīṭyūṭa, 1963, pī. ela. vaidya | ##Toh:## 3817 vajracchedikāprajñāpāramitāṭīkā, tibbatī saṃsthāna saṃskaraṇa, punaruddhāra, 1994, ācārya pemā tenajina | ##Toh:## 16 vajracchedikāprajñāpāramitāsūtram, tibbatī saṃsthāna saṃskaraṇa, 1978, pro. ela. ema. jośī | @421 pāli viśuddhimaggo, mahābodhisabhā saṃskaraṇam, 1957, sampādaka, bhikṡu dharmarakṡita | ##Toh:## vijñaptimātratāsiddhiprakaraṇadvayam, saṃ. vi. saṃskaraṇa, 1972, śrī thubatena chogaḍuba evaṃ pro. rāmaśaṃkara tripāṭhī | ##Toh:## 3825 vyākhyāyukti:, tibbatī ‘de-ge' saṃskaraṇa | ##Toh:## 3940 śikṡāsamuccaya:, mithilā insaṭīṭyūṭ, 1960, sampādaka, pī. ela. vaidya | ##Toh:## 210 āryaśālistambanāma mahāyānasūtram, mi. insaṭīṭyūṭa, 1961, pī. ela. vaidya | ##Toh:## 113 saddharmapuṇḍarīkanāma mahāyānasūtram, mi. insaṭīṭyūṭa, 1960, pī. ela. vaidya | ##Toh:## 127 āryasamādhirājanāma mahāyānasūtram, mi. insaṭīṭyūṭa, 1961. pī. ela. vaidya | ##Toh:## 4020 mahāyānasūtrālaṃkāranāma kārikā, mi. insaṭīṭyūṭa, 1970, sampādaka, pī: ela. vaidya | ##Toh:## 207 hastikakṡyanāma mahāyānasūtram, tibbatī 'de-ge’ saṃskaraṇa @422 dvitīyapariśiṡṭam akārādikrameṇa granthāgatagadya-padyoddharaṇānāmanukramaṇī anutpādadharma: satataṃ tathāgata: … 187-188 ātmā ātmeti bhikṡavo ! bālo’śrutavān … 211 ātmani sati parasaṃjñā sva-paravibhāgāt … 169 aiśvaryasya samagrasya rūpasya … 99 kartuṃ loke sukham … 226 tathāgatastu kṡutpipāsāvarjita: mūtrapurīṡavirahito...103 tāyāt tattvasthirāśeṡaviśeṡa … 173 duṡkarāduṡkarāṃ veti kalpanāṃ … 113 na cakṡu pramāṇaṃ na śrotraghrāṇaṃ … 213 na cātmadrṡṭi: svayātmalakṡaṇā … 117 na tattvasya bhāvāditaro’rtha: … 139 na rūpe naiva netre ca tayormadhye’pi … 220 nāpaneyamata: kiñcit prakṡeptavyaṃ … 210 nairātmyadharmān yadi pratyavekṡate … 225 parokṡopeyatadhetostadākhyānaṃ...172 buddhānāṃ rūpikāyo hi puṇyaṃ sambhrtya … 145 buddhyā vivecyamānānāṃ svabhāvo … 126 bhadanta subhūte, kolopamaṃ dharmaparyāyamājānadbhirdharmā … 137 bhāvā jāyanti saṃvrtyā … 214 yathā hi darpaṇe rūpamekatvānyatva … 126 yathā yathārthāścintyante ...125 yathaiva ārdraṃ kadalīyaskandhaṃ … 126 yasmādime indriya apramāṇā … 214 yena yena hi nāmnā vai yo yo … 199 @423 yo ānanda ! dharmo’nutpanna:, aniruddha: … 139 vastusvabhāvacintāyāṃ yathā na … 126 sadasatorutpattivirahitatvānmahāmate … 214 sva eva yadā nāsti paro hetu: … 214 @424 [OTHER LANGUAGE] @425 trtīyapariśiṡṭam akārādikrameṇa granthaprayuktaviśiṡṭasaṃskrta-bhoṭaśabdānukramaṇī akrtābhyāgama: akṡaṇotpannebhya: agrayānam agrāhya: acintyam aṇu: aṇḍajā: atīta-pratyutpanna-anāgatabhedena atulyam atyantaparokṡārtha: arthakriyāsāmarthyarahitatvāt advaitasvabhāvatāyā: adhigamadharmakāya: adhimukticaryābhūmi: adhimuktisamutpādāya adhyāropānta: ananumeyatvāt anabhilāpyā: anavamardanīyatvāt anāgāmina: @426 anāthapiṇḍadasyārāme anityānvaya: anuttarajñānapariśuddhisampad anuttaradrṡṭipariśuddhisampad anuttarapadam anuttarā samyaksaṃbodhi: anutpattikadharmakṡānti: anutpannadharmatā anutpannāryamārga: anutpādadharma: anekabuddhaśatasahasra: anaikāntikatvam antadvayaparihāra: anyākāra: apakāramarṡaṇakṡānti: aparimāṇam aparimitapuṇyajñānasambharaṇāt aparimitavineyānām apavādānta: @427 apratiṡṭhitanirvāṇam apratiṡṭhitanirvāṇadhātau aprameyam abhayadānena abhisamayakāle’hamiti vikalpaviyoga: abhisambuddha: abhisambodhi: abhraupamyena amāpyam araṇā: arhan avaropitakuśalamūlā: avavādaparyeṡaṇam avaśyāyopamayā avāṅmukha-aśuci-sacchidrabhāṇḍānām avikale hetau avicāraramaṇīyatayā avidyājñānāndhakāre avinivartanāya avyākrta: aśītiranuvyañjanāni aśruṇi prāmuñcat @428 asamāhitāvasthāyām asurendro rāhu: asaṃkleśena prasthiti: asaṃkhyeyam asaṃkhyeyakalpa: asaṃviditatvāt asaṃskrtaprabhāvitā: ahetuvādī ātmagrāha: ātmaparigraha: ātmaprāmāṇyapratipādanāt ātmabhāva: ātmasaṃjñā ātmā ātmeti ātmādidrṡṭikai: ādito’nutpannatvāt ādīnavānvayalakṡaṇam ādhārādheyalakṡaṇam āmiṡadānena āryapudgalā: āryasatyam āryasubhūti: @429 āvaraṇadvayaprahāṇam āvrtānāvrtayo: āśrama: īryāpathena prasthiti: utkhātamūlāni uttamāṃ samādhim ucchedavādināmiva upacitahetu: upadeśa: upavasatām upālambhāvakāśa: upetakāya: upodghāta: ekānekasvabhāvaśūnyā evaṃvidhadharmaratnaśravaṇam durlabham aiśvaryasya kathaṃ cittaṃ pragrahītavyam kathaṃ pratipattavyam kathaṃ sthātavyam kapilaparikalpitasya karanakhāmrtena @430 karttā bhoktā smartā karmaphalam karmavartikam karmāvaraṇam kaliṅgarājā kalyāṇamitreṡu kāmadhātau kāyacittapariśrāntau kāyasampad kāryakāraṇabhāvamātreṇa kāryakāraṇalakṡaṇam kāryakāraṇasambandha: kāraṇaśakte: pratiniyatatvāt kāraṇe’vikale kucodyam kudrṡṭijāle kuśalairdharmai: krtavipraṇāśa: kolopama: kausīdyam kramotpattyā kriyātantram kleśa: kṡutpipāsāvarjita: kṡetrapariśuddhisampad @431 kṡetraviśuddhipraṇidhānam kṡetravyūhā: gaganāravindavat gaṅgānadīvālukāsamān gaṇakai: gambhīreṡvartheṡvavatāraṇāya gāmbhīryam guṇavanta: gotrasamparigrahajñānam govalīvardanyāyena gosadrśo gavaya: grāhyo grāhako vā ghoṡeṇa cānvayu: cakrāṅkahastapādatādīni cakṡuṡmān caturdīpādīnām caturbhirīryāpathai: caturāryasatyalakṡaṇam cittacaittādi cittadhārā cittadhārā cittasampad cittotpāda: cintāmayī prajñā cīvara-piṇḍapātādibhi: @432 cīvaramādāya caitya: caityabhūta: codakaṃ prati samādhānam chatradhvajapatākādibhi: chanda-praṇidhānābhyām jagaddhitasukhasādhanā jinai: jīvasaṃjñā jetavane jaiminyādīnām jñānakāya: jñānagocara: jñānajñeyātmaka: jñānapariśuddha: jñānasūryāloke jñānahetuka: jñāpakahetau tadbījadauṡṭhulyam tathāgata: tathāgatānubhāva: tathāgatapūjāsatkāra: @433 tathāvādī tathyasaṃvrtisvabhāvam tadyathāpi nāma tanūkaraṇopāya: tarkasāmyāt tāmravarṇanakhādīni tārakā: timiravat tribhirasaṃkhyeyakalpai: trisāhasramahāsāhasra: trṡṇāśikhara: trṡṇāsneha: tairthikakuñjaravrndānām tairthika: traikālikaṃ cittam traiyadhvikasarvabuddhaprasūm daśacaritāni daśabhi: pāramitābhi: dānapāramitā dīpaṃkara: du:khadu:kham du:khādhivāsanam du:khādhivāsanakṡānti: @434 du:khānvaya: du:khasatyam du:khotpādahetutvād duravagāha: durlabhapadam duṡkarakrtyavidhānam drṡṭa eva dharme drṡṭāntasyāpi deya-dāyaka-pratigrāhaka: devadatta: devaputra: devādibhi: satkāra: deśanā’saṃkleśa: daurmanasyam daurmanasyalakṡaṇam dharmakāya: dharmakāyaparigrahaṇam dharmakāyāptikāmatā dharmacakrapravartanākāle dharmadānena dharmadhātu: dharmanidhyānakṡānti: @435 dharmanairātmyakṡānti: dharmanairātmyānadhigamād dharmaparyāyam dharmavegena dharmavrṡṭi: dharmasaṃgītau dharmasaṃjñā dharmastutivaiśiṡṭyam dharmāyatanam dhūtaguṇeṡvavatāraṇāya dhyānarasāsvādavirati: na rūpapratiṡṭhitam na vitathavādī nātinamraṃ nātistabdham nikhilakleśajāla: nidānam niravayavānāmamūrtānām nirākāreṇa nirābhāsakaraṇopāya: niryāṇānvayalakṡaṇam nirvāṇakāya: nirvāṇapatha: @436 nirvāṇamahānagaram nirvedhabhāgīya: nivāsya niṡyandādiphalāni nairātmyadvayamārgeṇa nairātmyavādinām naiva saṃjñino nāsaṃjñino vā nyagrodhavrkṡam pañcakaṡāyāṇāmādhikyād pañcajātiśatāni pañcaśatavarṡāṇi sthāsyatīti padānāmanusandhi: paramapramodasañjananāya paramavicakṡaṇairbauddhairiti paramāṇava: paramāṇusañcaya: paramārthasatyagrāhaka: parasparaparihārasthitalakṡaṇatvāt paramārthasampad parinirvāṇapradarśanam paribhāṡaṇabhaṇḍanādi paribhūtā: paribhogavaikalyadu:kham @437 parvataśikhara: paścādbhaktam paścimāyā pañcaśatyām pāpakarma pāpapariśodhanam pāramitāyoga: piṇḍakāla: piṇḍagrāha: piṇḍaparikarma piṇḍārtha: puṇyaparigraha: puṇyaskandha: puṇyahetuka: pudgalanairātmyam pudgalanairātmyakṡānti: pudgalasaṃjñā pūjanīya: pūrvāparordhvādhodigbhāgabhedena pūrvāhṇakālasamaye prthagjanai: prthivīpradeśe prthivīraja: paurvajanmikāni paurvāparyāvasthiterayuktatvāt @438 prajñapta evāsane prajñācakṡu: prajñāpāramitā prajñāpāramitākāyam prajñāvanta: praṇidhāya praṇidhi-prasthānacittābhyām praṇītaphale pratipattilakṡaṇam prattipattyarcayā pratiśrutkādivat pratītyasamutpādavādiṡu pratyaṅgāni pratyakṡamanumānam pratyātmavedanīyatvena pradakṡaṇīya: prabhātāyām prabhāvitatvāt pravacanadharmakāya: pravrajitānām prasthitipariśuddhi: prekṡāvān bandhamokṡau @439 bādhakapramāṇam bālaprthagjanā: bālabuddhaya: bālo’śrutavān bāhyaśāstreṡu vyapagatarāgatā bāhyārtha: buddhakṡetram buddhadharmā: buddhabhūmiparyeṡaṇam buddhabhūmim budbudopamayā buddhā bhagavanta: buddhotpāda: buddhotpādārāgaṇatā buddhavaṃśānupaccheda: bodhibhārodvahanam bodhisattvakṡetram bodhisattvayānasaṃprasthitena bodhisattvābhisamaya: bhagavata: siṃhanāda: @440 bhadanta subhūte bhavāgrajā: bhāgyavanta: bhāvanāphalam bhāvanāmayī prajñā bhāvanāviśeṡalābhe’nabhimāna: bhūtakoṭi: bhūtadarśī bhūtavādī bhūtasaṃjñā madhyamamārgam manomayakāya: mayārāgitā marīcikāsu udakopalambhavat maṡiṃ kuryāt mastuluṅgalākṡādi mahatābhikṡusaṃghena mahākaruṇānvitacitta: mahākāya: mahākāruṇika: mahādharmārthaprajñapti: mahāyānam @441 mahāvavādārthaprajñapti: mahāsattvā: mahaujaskā yakṡādaya: māyānirmitabuddha: māyopamayā mithyāprahāṇaprasrtā: mūtrapurīṡavirahita: mrtyu: mohaja: yajñadatta: yathā yathārthāścintyante yugapad yogasamāpattyā yogijñānam yonibhedena rājāpi cakravartī rūpakāyāptikāmatā rūpagrāhaka: rūpiṇāmarūpiṇām rūpeṇa cādrākṡu: lakṡaṇasampadā lakṡaṇānuvyañjanairalaṅkrta: @442 lajjāsthānam lābhasatkārādisvārthārthitayā lokadhātu: laukikalokottara: lauhaśalākāvat vajravaddurbhedyāni vajrākārasādrśyena vadhabandhanādibhi: vandanīya: vandhyāputra: vastupratiṡṭhitena vāksampad vācanam vikalpanirākaraṇārtham vikālabhojanam vikṡepanigraha: vicikitsā’bhāvāt vijñānakṡaṇānām vitathamārgagrāhaka: vitathābhiniveśa: vidyudaupamyena vindhya: viparītagrāhakalakṡaṇam @443 vipariṇāmadu:khena du:kham viparyāsajāla: viprasthitānām vimuktyupadeśakāle viśiṡṭagatim viśiṡṭapuṇyasañcaya: viśiṡṭeṡṭaphalāni viśuddhalaukikajñānam viṡayarasāsvādanalakṡaṇam vīradatta: vīrya-dhyānaprajñāpāramitā vaibhāṡikai: vyācikhyāsu vyāpādasaṃjñā śatatamīmapi kalāṃ nopaiti śatasāhasrikā prajñāpāramitā śabdābhiniveśamātram śaśaviṡāṇam śāśvatocchedāntam śikṡātrayapratipattisamanvitā: @444 śilāputrakasya śarīravat śīlakṡāntipāramite śīlavanta: śuddhādhyāśayabhūmim śubho vā aśubho vā śaikṡāśaikṡajñānam śravastestannāmakarṡe: śrāvaka-pratyekabuddha: śrāvastī śrutamayī prajñā śreṡṭhayānasamprasthitānām saṃkleśavyavadānabhāvena saṃkleśavyavadāne saṃgītikārai: saṃyogalakṡaṇa: saṃvrtisatyagrāhakam saṃvrtita: saṃśayopaccheda: saṃsāradu:kham saṃsārārṇavottaraṇāya @445 saṃsārādoṡāmbhasā saṃsārāsaṃkleśa: saṃsāre nirvāṇe cāpratiṡṭhitam saṃskāradu:kham saṃskrtalakṡaṇāni sakrdāgāmina: satyavādī sattvaparipāka: sattvaparipākārtham sattvapratikūlapravrttidu:kham sattvabhājanaloka: sattvasaṃjñā saddharmavipralopakāle saddharmotthānakāle saddharmasya cirasthityai saptadravyātmakatvāt saptaratnāni samatājñānam samanantarapratyaya: samānāsamānakālayo: samāhitena īryāpathena @446 samyaksaṃbuddha: samyagjñānasya phalam sarajaskapādābhyām sarvajña: sarvajñapadalābha: sarvatragodārākṡayatvai: sarvatrāpratihatajñānena sarvasaṃjñāpagatā: sarvasattvānāmarthāya sarvākārajñeyagrāhakam sahakārikāraṇamapekṡya sākāreṇa sādhakapramāṇābhāvād sādhyavikalatvam sārdhamardhatrayodaśabhi: śatai: siddhasādhanam sthite: sthāturabhinnatvāt sītāharaṇam sugata: sunaṡṭajvaravat supūrṇaghaṭavat sumeruparimāṇa: @447 surūpavat sūkṡmakleśajñeyāvaraṇāni srota āpanna: skandha: strī vā puruṡo vā sthavira: sthānasthottaptapūrṇatvena smrtyupasthānam svapnaupamyena svabhāvalakṡaṇam svayamabhyupagamya svayambhūsarvajñajñānam svasāmānyalakṡaṇagrahaṇam svārthasampad svādhyāya: himavatā hīnaphalārthitā hīnādhimuktikai: hīnālambanamanasikārabhāvanā hetupratyayasaṃgrhītatvāt heyopādeyatattvam @448 caturthapariśiṡṭam ācāryakamalaśīlakrtānāṃ granthānāmanukramaṇī ##Toh: 2321 Sde bstan Rgyud “Shi”## bodhicaryāpradīpa: ##Toh: 2322 Sde bstan Rgyud “Shi”## yogapathapradīpa: ##Toh: 2323 Sde bstan Rgyud “Shi”## cittaguhyapradīpa: ##Toh: 2324 Sde bstan Rgyud “Shi”## maṇḍalavidhi: ##Toh: 2325 Sde bstan Rgyud “Shi”## mahāmudrātattvānakṡaropadeśa: ##Toh: 2326 Sde bstan Rgyud “Shi”## prajñāpāramitāsādhanā ##Toh: 2327 Sde bstan Rgyud “Shi”## mahābhaṭṭārikāryatārāsādhanā ##Toh: 2328 Sde bstan Rgyud “Shi”## vajravārāhīsādhanā ##Toh: 2329 Sde bstan Rgyud “Shi”## mañjuśrīkrodhasādhanā ##Toh: 3815 Sde bstan Ser phyin “Ma”## āryasaptaśatikāprajñāpāramitāṭīkā @449 ##Toh: 3817 Sde bstan Ser phyin “Ma”## āryaprajñāpāramitāvajracchedikāṭīkā ##Toh: 3886 Sde bstan Ser phyin “Sa”## madhyamakālaṃkārapañjikā ##Toh: 3887 Sde bstan Ser phyin “Sa”## madhyamakāloka: ##Toh: 3888 Sde bstan Ser phyin “Sa”## tattvāloko nāma prakaraṇam ##Toh: 3889 Sde bstan Ser phyin “Sa”## sarvadharmani:svabhāvatāsiddhi: ##Toh: 3913 Sde bstan dBuma “Ki”## bodhicittabhāvanā ##Toh: 3915-17 Sde bstan dBuma “Ki”## bhāvanākrama: ##Toh: 3918 Sde bstan dBuma “Ki”## bhāvanāyogāvatāra: ##Toh: 4000 Sde bstan Mdo hgrel “Ji”## ārya-avikalpapraveśadhāraṇīṭīkā ##Toh: 4001 Sde bstan Mdo hgrel “Ji”## āryaśālistambakaṭīkā ##Toh: 4128 Sde bstan hdul-ba “Su”## śramaṇapañcāśatkārikāpadābhismaraṇam ##Toh: 4193 Sde bstan Sprin-yig “Ne”## brāhmaṇīdakṡiṇāmbāyai du:khaviśeṡanirdeśa: @450 ##Toh: 4195 Sde bstan Sprin-yig “Ne”## śraddhotpādapradīpa: ##Toh: 4232 Sde bstan Tshad-ma “We”## nyāyabindupūrvapakṡasaṃkṡepa: ##Toh: 4267 Sde bstan Tshad-ma “Ze”## tattvasaṃgrahapañjikā ##Toh: 4393 Sde bstan sNa-tshogs “No” ācāryakamalaśīlapraṇidhānadvayavidhā